समाचारं

वू किआओफेङ्गः दक्षिणचीनदेशस्य स्टेकः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यविद्यालयस्य एकः सुहृद् दक्षिणं गत्वा पश्चात् प्रवासी पक्षिविज्ञानी अभवत् । नान् जिन् विदेशे गम्भीररोगेण पीडितः अभवत् ततः परं दशवर्षपर्यन्तं शङ्घाईनगरं प्रत्यागत्य तस्य रोगः पुनः आगतः, तस्य जीवनस्य अन्तिमभागं चक्रचालककुर्सीयाम् एव व्यतीतवान् ।
यदा सः चत्वारिंशत् वर्षीयः आसीत् तदा तस्य जन्मदिनम् आचरति स्म तदा तस्य पत्नी, या जीवविज्ञानी अपि आसीत्, सा नान् जिन् इत्यस्मै मिशेलिन्-तारक-उपहारगृहे स्टेक्-भोजनाय आमन्त्रयितुं इच्छति स्म दुर्भाग्येन अस्य भोजनालयस्य द्वारपर्दा विंशतिसोपानेषु स्थितः आसीत्, विना बहवः बलिष्ठाः पुरुषाः चक्रचालकस्य प्रवेशः कठिनः स्यात्
भार्या तस्य अनुनयस्य प्रयासं न कृतवती, परन्तु न त्यक्तवती । अहं ज्ञातवान् यत् भोजनालयेन सह पृष्ठतः पृष्ठतः बारः लघु प्रत्यक्षलिफ्टेन सुसज्जितः अस्ति। सा चेक-इन-स्थानं गत्वा चक्रचालक-यानं आरुह्य अद्यापि पाश्चात्य-भोजनागारं गन्तुं बाह्यमार्गः नास्ति इति ज्ञातवती । सा उच्चकुर्सिषु उपविश्य पेयं पिबति स्म, तस्याः प्यान्ट्-मध्ये एकः लघुः उदग्रः तस्याः जेबस्य मापदण्डः आसीत् । सा बारस्य भित्तिपटलं चिन्तयित्वा निष्कासितवती अस्ति तस्य पृष्ठतः पार्श्वे स्थितस्य पाश्चात्यभोजनागारस्य भण्डारगृहं भवति।
सा जानाति स्म यत् सा अन्येषां हितं उपेक्षया दुर्बोधं भविष्यति, परन्तु सा तदपि प्रयासं कर्तुम् इच्छति स्म । व्यापारस्वामिद्वयेन सह वार्तालापं कुर्वन्ती सा अस्थायीरूपेण भित्तिं विध्वंसनस्य व्ययस्य विषये बहु चिन्तां न करोति स्म, न च सा कटुः आसीत्, सा निष्कपटः शान्तः च इव आसीत्, अन्ततः तस्याः अनुरोधः अनुमोदितः
भोजनानन्तरं नान जिनः अपि तथैव चक्रचालकेन प्रत्यागतवान् सर्वतः ईर्ष्यालुनेत्राणि आगच्छन्ति इति ज्ञात्वा तस्य मुखं स्निग्धम् आसीत्, सः स्वपत्न्याः हस्तं स्कन्धे स्पृष्टवान् । भण्डारद्वयस्य सङ्गमतः गत्वा चक्रचालकः खरखरति स्म यदा सः परिवृत्तः सन् श्रमिकाः तत्क्षणमेव भित्तिपटलानां पुनर्स्थापनं आरब्धवन्तः इति दृष्टवान् तदा नान् जिनः स्मितं कृतवान्। इदं मन्दं स्मितं अधुना एव स्टेकस्य खण्डस्य सदृशं जटिलं स्वादं यस्य गोपनस्य आवश्यकता नास्ति, यद्यपि एतत् प्रलोभनात्मकं दौनीभिः बिन्दुयुक्तम् अस्ति
अहं नान् जिन् इत्यस्मै दूरभाषेण पृष्टवान् यत् स्टेकः कियत् दुर्लभः भवेत्, सः अपि अवदत् यत् सः पुनः मध्यविद्यालयस्य घटनां स्मरति, अन्यं नायकं अन्वेष्टुं मां पृष्टवान्।
यदा अहं मध्यविद्यालये आसम् तदा अहं च नान् जिन् च एकस्मिन् मेजके उपविश्य चतुर्वर्षं यावत् एकत्र मध्याह्नभोजनं कृतवन्तौ। गुप्तरूपेण वयं परस्परं तुलनां कुर्मः एकदा वयं परस्परं किञ्चित् उत्कृष्टतां लक्षयामः यत् अस्माकं नास्ति तदा वयं तत् उच्चैः न वदामः, अपितु मौनेन तस्य प्रशंसा करिष्यामः, तस्मात् शिक्षेम च। मम जीवने अधिकतया एकं वा द्वौ वा एतादृशौ मैत्री अस्ति।
नान् जिन् यस्याः घटनायाः उल्लेखं करोति स्म तस्य अहं प्रत्यक्षदर्शी आसम्। सः अद्यापि त्रिंशत् वर्षाणाम् अधिककालपूर्वं घटितं द्वेषं विस्मर्तुं न शक्तवान्, अद्यापि सः तत्र सम्बद्धेन व्यक्तिना सह सामञ्जस्यं कर्तुम् इच्छति स्म । केचन जनाः सामान्यजनानाम् अपेक्षया दूरं अधिकं चिन्तयन्ति केषाञ्चन तुच्छानां आक्रोशानां विषये यत् सर्वे प्रायः विस्मृतवन्तः ते जनाः सम्भवतः जनाः सन्ति ये पूर्वमेव स्वस्य पुनरागमनस्य तिथिं जानन्ति
महाविद्यालयप्रवेशपरीक्षायाः पुनः आरम्भस्य घोषणायाः पूर्वं मध्यविद्यालयस्य छात्राणां जीवनं शून्यं विकीर्णं च आसीत् । तेषु वर्षेषु चीनीयविदेशीयसाहित्यस्य बृहत् परिमाणं अश्लीलत्वेन मिथ्या आरोपः कृतः, यत् क्रमेण युवानां पाठकानां असामान्यपठन-अन्वेषण-अभ्यासानां विकासाय प्रेरितवान् तस्मिन् दिने कक्षायां अवकाशकाले वा किमपि न भवतु, सः स्वजनानाम् अङ्गीकारं विना एकं जर्जरं पुस्तकं पठति स्म, अर्थात् फेङ्ग् डेयिंग् इत्यस्य उपन्यासः "कटुपुष्पगोभी" इति तस्मिन् समये तस्य विशेषता आसीत् यत् सः फेङ्गस्य अश्लील-उपन्यासः "त्रयः" इति पुष्पाणि". "प्रथमम् ।
नान् जिनस्य एकाग्रतायाः आविष्कारः शीघ्रमेव "वाण्टन् लुन्" इति उपनामस्य सहपाठिना अभवत् । तस्य नामनि "वान" इति शब्दः आसीत् इति कारणतः सः "वान्टोन् लुन्" इति उच्यते स्म । तस्य अस्थिषु पूर्वमेव विकासः अभवत्, सः विद्यालयस्य बास्केटबॉल-दलस्य मुख्यं केन्द्रम् आसीत् । तस्य अर्धप्रौढशरीरं मनः च तस्मै बहु लाभं ददाति। यथा, तत्कालीनसङ्गीतं कथं दुःखस्य प्रतिनिधित्वं करोति स्म इति सारांशतः "वांटन व्हील" इत्यस्य सुवर्णवाक्यम् अस्ति - "एर्हुः वाद्यते एव पुरातनः समाजः आगमिष्यति" इति तादृशेन विनोदपूर्णेन प्रकारेण तत् ।
"दशसहस्रटनचक्रम्" नान् जिन् न त्यजति स्म सः नान् जिन् इत्यस्मै एकरात्रौ "कटुपुष्पगोभी" ऋणं दातुं पृष्टवान्।
"वाण्टन् लुन्" अहं च विद्यालयस्य बास्केटबॉल-दले स्मः, नान् जिन् च विद्यालयस्य फेन्सिङ्ग-दलस्य सदस्यः अस्ति । यदा तस्मिन् दिने बास्केटबॉल-दलस्य नित्यप्रशिक्षणस्य समाप्तिः अभवत् तदा अहं दृष्टवान् यत् "वाण्टन् लुन्" त्वरितरूपेण आस्तीनं धारयन् जिम्नास्टिक-कक्षं प्रति धावति स्म यदा अहं आगतः तदा सः नान् जिन् च जिम्नास्टिक-कक्षस्य द्वारे पूर्वमेव गपशपं कुर्वन्तौ आस्ताम् । नान जिनस्य वचनं श्रुत्वा - "सत्यं, ऋणग्राहकः पुस्तकं हृतवान् वानः अवदत् - "गोदना, तत् असम्भवम् इति उक्त्वा सः नान् जिनस्य विद्यालयस्य पुटं अन्वेष्टुं आरब्धवान्, तत्र किमपि नास्ति इति च ज्ञातवान्। वयं त्रयः एकत्र विद्यालयद्वारं प्रति गतवन्तः नान जिनः किञ्चित् गौरवं निरुध्य इव आसीत्, परन्तु वान ज़े इत्यस्य वक्षःस्थले अत्यन्तं कठिनं भवति स्म ।
सहसा "वाण्टन् लुन्" भूमौ अग्रपृष्ठं वा आवरणं विना पुस्तकं उद्धृत्य तस्य नेत्राणि तत्क्षणमेव प्रकाशितानि । दक्षिणदिशि गच्छन्तीनां सैनिकानाम् पतलूनम् "कटुपुष्पगोभी" इति पुस्तकमेव स्खलितम् । प्रथमं नान् जिनस्य कटिभागे पुस्तकं प्रविष्टं ततः मुक्तं जातम् इति स्पष्टम् आसीत् । नान् जिन् क्रुद्धः भूत्वा तत् हर्तुं अग्रे गतः, ततः भयंकरः संघर्षः अपरिहार्यः आसीत् । मया श्रुतं यत् नान् जिन् "दशसहस्रटनचक्रम्" इत्यस्मै वदति स्म यत् "आत्मना सह शान्तिं कुरुत, अहं च भवन्तं किमर्थं ऋणं दातुम् न इच्छामि इति मा चिन्तयतु" इति।
अन्ते तयोः नासिकायां रक्तनिरोधककर्पासस्य मेघसदृशाः मेघाः पूरिताः आसन्, "कटुपुष्पगोभी" इति विद्यालयेन जप्तं कुण्ठितं पश्यन्तौ १९७५ तमे वर्षे वसन्तऋतौ तयोः सम्बन्धस्य विच्छेदः आरब्धः ।
२००५ तमे वर्षे एकस्मिन् शनिवासरे नान्जिन् महोदया आहूय अवदत् यत् "कृपया एकवारं तं पश्यतु" इति ।
तस्य पत्नी मां गृहे नानजिङ्गस्य शय्यायाः समीपं नीत्वा ततः गता।
अहं कुर्सीम् उद्धृत्य नान्जिन् इत्यस्य समीपे उपविष्टवान् अहं तस्य हस्तस्य पृष्ठभागे मम दक्षिणहस्तं स्थापितवान् यदा वयं मिलितवन्तः। तस्य व्यञ्जनमुखे निश्चलप्रायं नेत्रद्वयम् आसीत् । सप्ताहद्वयात् पूर्वं सः वक्तुं न शक्नोति स्म । तस्य दक्षिणनेत्रात् अश्रुरेखा शान्ततया प्रवहति स्म, अहं च एकं वचनं वक्तुं न शक्तवान् । एतत् वास्तविकं संभाषणम्, जीवनमरणयोः विषये ततः परं च।
पञ्चदिनानन्तरं नान् जिनः प्रस्थितवान् ।
अहं बहु प्रयतितवान्, परन्तु "want lun" इत्यनेन सह तस्य मेलनं प्राप्तुं असफलः अभवम्। परवर्तीदिनेषु नान् जिन् सामान्यजनस्य अपेक्षया अधिकं स्नेहपूर्णः आसीत् । कारणं न अवगच्छामि स्म, अतः अहं तं पृच्छितुम् इच्छामि स्म, परन्तु सः अत्र नासीत् । दीर्घकालं यावत् "कटुपुष्पगोभी" इत्यस्य प्रतिलिपिं प्राप्तुं आशां कुर्वन्तः "दशसहस्रटन लुन्" इत्यस्य उत्सुकाः नेत्राणि, नान्जिन्-नगरे अश्रुपातस्य अन्तिमपङ्क्तिः च प्रायः मम पुरतः प्रकटितानि सन्ति
तानि १९७५ तमे वर्षे नेत्राणि २००५ तमे वर्षे अश्रुपाताः च आसन् । (वु किआओफेङ्ग) २.
प्रतिवेदन/प्रतिक्रिया