2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के saic-gm buick इत्यनेन आधिकारिकतया घोषितं यत् envision plus इत्यस्य प्रक्षेपणं सीमितसमये नियतमूल्येन भविष्यति, यस्य रियायती मूल्यं १६९,९०० तः १९९,९०० युआन् पर्यन्तं भविष्यति, अस्मिन् वर्षे जूनमासे प्रारब्धस्य मार्गदर्शकमूल्येन सह तुलने तदनुरूपमाडलस्य मूल्यं ६०,००० युआन् न्यूनीकृतम् अस्ति । इदानीं इन्धनवाहनानां जीवनवातावरणं कियत् दुष्टम् इति भवन्तः अनुभवितुं शक्नुवन्ति।
अस्मिन् वर्षे प्रथमार्धे घरेलु-नवीन-ऊर्जा-यात्रीवाहनानां प्रवेश-दरः ५०% अतिक्रान्तवान्, प्रथमवारं पारम्परिक-इन्धन-वाहनानि अतिक्रान्तवान्, यस्य अर्थः अस्ति यत् ईंधन-वाहनानां कृते अवशिष्टाः अवसराः तीव्रगत्या न्यूनाः भवन्ति परन्तु शुद्धविद्युत्वाहनानि आलिंगितवान् एकः वाहनमाध्यमस्य अभ्यासकः इति नाम्ना अहं मन्ये यत् सम्प्रति ईंधनवाहनानि अद्यापि अपूरणीयभूमिकां निर्वहन्ति, यत् विशेषतया कतिपयेषु मॉडलेषु स्पष्टम् अस्ति
प्रथमः वर्गः बुद्धिः, आरामः, चालनसुलभता, इन्धनदक्षतां च संयोजयति इति वाहनम् अस्ति ।
अयं एव प्रतिनिधिः मगोटनस्य नूतना पीढी अस्ति। २,००,००० युआन् मूल्यस्य कारानाम् मध्ये मगोटनस्य चेसिस् अनुभवः निःसंदेहं सर्वोत्तमेषु अन्यतमः अस्ति, ईंधनस्य, प्लग-इन् संकरस्य, विस्तारितायाः परिधिस्य वा शुद्धविद्युत्स्य वा परवाहं न कृत्वा। नूतनानां ऊर्जायानानां भारस्य कारणात् चेसिस् समायोजनं तुल्यकालिकरूपेण कठिनं भवति । यदि भवन्तः पर्याप्तं समर्थनं प्राप्तुम् इच्छन्ति तर्हि अतीव उल्टाः भवितुम् अर्हन्ति यदि भवन्तः मृदुः भवितुम् इच्छन्ति तर्हि केचन बृहत् गतिः अटपटे भवितुम् अर्हन्ति । यद्यपि अधुना बहवः नूतनाः ऊर्जायानानि वायुनिलम्बन + चर-निरोध-आघात-शोषकैः सुसज्जिताः सन्ति तथापि तेषु पारम्परिक-गैसोलीन-वाहनानां यांत्रिक-निलम्बन-सन्तुलनं न भवितुं शक्नोति
तदतिरिक्तं मगोटनस्य नूतनपीढी विद्युत्कोणसमायोजनेन, आसनवायुप्रवाहेन, तापनेन, मालिशेन च पृष्ठीयसीटानां उन्नयनं कृतवती, येन बी-वर्गस्य कारानाम् आरामस्य उच्चसीमा अधिका अभवत् यदि भवान् एतस्मिन् मूल्ये एकं कारं चिन्वतु यत् स्वयमेव चालयितुं आरामदायकं भवति तथा च भवतः परिवारस्य वा ग्राहकानाम् उपविष्टुं आरामदायकं च भवति तर्हि मगोटान् अद्यापि उत्तमः विकल्पः अस्ति।
अस्मिन् वर्गे नूतनं मगोटनं उदाहरणरूपेण चयनितम् अस्ति यतोहि एतत् खलु अद्यतनकाले इन्धनवाहनानां कृते मानदण्डः इति वक्तुं शक्यते अन्येभ्यः भ्रान्तैः इन्धनवाहनेभ्यः शिक्षितुं योग्यम् अस्ति। मगोटन-संस्थायाः स्वस्य सामर्थ्यं दृढतरं कर्तुं अतिरिक्तं स्वस्य दुर्बलतासु अपि महत् प्रयत्नः कृतः अस्ति । न केवलं नवीनाः काराः नूतनानां ऊर्जास्रोतानां मनोरञ्जन-अनुभवेन सह सङ्गताः भवन्ति, अपितु न्यूनातिन्यूनं प्रवाहशीलता, स्वर-आज्ञा-परिचयः इत्यादिषु पक्षेषु उत्तमं प्रदर्शनं कुर्वन्ति, सामान्यतया च प्रयुक्तानां कार्याणां दृष्ट्या ते पूर्वमेव नूतन-ऊर्जा-काकपिट्-वत् उत्तमाः सन्ति
नवम-पीढीयाः कैमरी अपि अस्मिन् वर्गे पतति । तत्सह, कैमरी अद्यापि आरामदायकं, चालयितुं सुलभं, इन्धन-कुशलं च अस्ति, मूल्यं च बहु न्यूनीकृतम् अस्ति ।
अतः येषां उपयोक्तृणां नूतनशक्तिवाहनानां स्वामित्वं प्राप्तुं असुविधा भवति, तेषां कृते एतादृशाः गैसवाहनानि अद्यापि क्रेतुं योग्यानि सन्ति, असन्तोषजनकं विपण्यं तेषां आवंटनं वर्धयितुं मूल्यानि न्यूनीकर्तुं च बाध्यं करोति इति कारणतः ते पूर्वस्मात् अपि अधिकं मूल्यवान् भवन्ति
द्वितीयः वर्गः आलापक्षेत्रेषु बलिष्ठाः क्रीडकाः सन्ति ।
किञ्चित्कालपूर्वं अहं टोयोटा ग्रेविया (सेना भगिनीकार) वाहनं द्विसहस्रकिलोमीटर् अधिकं दूरं यावत् चालितवान्, गृहे एमपीवी-क्षेत्रे टोयोटा-संस्थायाः क्षमताम् अहं गभीरं अवगच्छामि स्म अस्य कारस्य भण्डारणस्थानं अतीव उपयोगी इति स्पष्टम् अस्ति, केवलं द्वारफलके अनेकाः स्तराः सन्ति, येषु बहु विषमताः, अन्ताः च संग्रहीतुं शक्यन्ते । केन्द्रकन्सोल् मध्ये कपधारकस्य विशेषः स्लॉट् अस्ति, यः मोबाईलफोनस्थापनार्थं सम्यक् अस्ति । यन्त्रपटलस्य अधः क्षैतिजविमानं मोबाईलफोन, बटुक, बिल, ऊतक इत्यादीनां स्तम्भनार्थम् अपि अतीव सुलभं भवति, विशालस्य बाहुपाशपेटिकायाः, अधः खोखले भण्डारणकक्षस्य च उल्लेखः न भवति
अवश्यं, भण्डारणस्थानं निर्मातुं कठिनं नास्ति, तथा च नूतनाः ऊर्जानिर्मातारः अपि तस्मात् शिक्षितुं शक्नुवन्ति तथापि अधिकांशः नवीन ऊर्जा एमपीवी वर्तमानकाले उच्चस्तरीयं प्रतिबिम्बं निर्मातुं रोचन्ते तत्र तत्र एकं खण्डं खननं अशोभनीयम् अस्ति टोयोटा इव व्यावहारिकतां द्रष्टुं दुर्लभम्। उपयोक्तृणां कृते यदि वास्तवमेव भण्डारणस्थानस्य प्रबलमागधा अस्ति तर्हि सेन्ना, ग्रेविया च अस्मिन् समये ऊर्जारूपं तावत् महत्त्वपूर्णं नास्ति ।
अपि च, टोयोटा-संस्थायाः संकर-प्रतिरूपं वस्तुतः प्रभावशाली अस्ति, तथा च, नगरीय-यात्रायाः, दीर्घ-दूर-यात्रायाः च कृते पर्याप्तं ईंधन-कुशलम् अस्ति । एतादृशस्य विशालस्य कारस्य कृते राजमार्गे चालनसमये केवलं ७ सेण्ट् इत्यस्मात् न्यूनं ईंधनस्य आवश्यकता भवति प्रतिकिलोमीटर् ३ सेण्ट्। द्रष्टुं शक्यते यत् सेना-ग्रेविया-योः कारव्ययस्य दृष्ट्या महत्त्वपूर्णं हानिः नास्ति ।
सत्यमेव यत् नूतन ऊर्जा-एमपीवी-इत्यस्य उद्भवेन एमपीवी-माडलं शक्ति-विन्यास-बुद्धि-दृष्ट्या गुणात्मकं कूर्दनं कृतम्, तथा च केषाञ्चन जनानां अधिकविस्तृत-आवश्यकतानां पूर्तिः अपि अभवत् परन्तु मार्केट् परितः पश्यन् भवन्तः पश्यन्ति यत् टोयोटा सिएना, ग्रेविया च अद्यापि गृहेषु एमपीवीषु अग्रणीः सन्ति एतत् आश्चर्यं नास्ति यत् एतयोः कारयोः कुलविक्रयः २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं १,००,००० यूनिट् इत्यस्य समीपे अस्ति dm- i इत्यनेन ६०,००० तः अधिकाः यूनिट् विक्रीताः, lantu dreamer phev इत्यनेन २०,००० तः अधिकाः यूनिट् विक्रीताः, xpeng x9 इत्यनेन १०,००० तः अधिकाः यूनिट् विक्रीताः ।
एमपीवी-इत्यस्य अतिरिक्तं केषुचित् ईंधन-सञ्चालित-अफ-रोड्-वाहनेषु, प्रदर्शन-वाहनेषु, क्रीडा-कारेषु च अद्वितीय-आकर्षणं भवति, ते च नूतन-ऊर्जा-वाहनानां सौन्दर्यं, सौन्दर्यं च साझां कर्तुं शक्नुवन्ति
अहं एतत् वदामि न तु कस्यचित् कारस्य प्रचारार्थं, अपितु सर्वे भिन्न-भिन्न-उपयोक्तृ-समूहानां आवश्यकता-भेदं अवगन्तुं शक्नुवन्ति इति आशां कर्तुं । जनमतं सम्प्रति किञ्चित् एकपक्षीयं वर्तते, "२०२४ तमे वर्षे अद्यापि मूर्खाः गैसकारं क्रीणन्ति" इत्यादीनि टिप्पण्यानि क्रमेण उद्भवन्ति । भवतु नाम ये एतादृशीः टिप्पणीं कुर्वन्ति तेषां कृते नूतना ऊर्जा खलु तेषां कार-उपयोग-परिदृश्यानां कृते अधिका उपयुक्ता अस्ति, परन्तु चीन-देशः विशालः देशः अस्ति तथा च विभिन्नेषु प्रदेशेषु कार-उपयोग-वातावरणानि बहु भिन्नानि सन्ति इन्धनवाहनानि । यदा ते कारक्रयणस्य निर्णयं कुर्वन्ति तदा तेषां न केवलं क्रयकरस्य, गैसस्य मूल्यस्य च बाधाः अतिक्रान्तव्याः, अपितु नेटिजनानाम् दुरुपयोगः अपि सहितुं भवति यत् एतत् वस्तुतः स्वस्थं सामञ्जस्यपूर्णं च वातावरणं नास्ति।