2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं तकनीकीदृष्ट्या केसी-४६ए सर्वोत्तमः उपकरणः नास्ति यत् जापानदेशः अन्तर्राष्ट्रीयशस्त्रविक्रयविपण्यतः क्रेतुं शक्नोति तथापि अमेरिकी-जापानगठबन्धनस्य बोइङ्ग्-सम्बद्धानां परियोजनानां "नवीनीकरणस्य" च विशेषसम्बन्धस्य कारणात् the equipment's cost-effectiveness स्पष्टतया एतत् किमपि न यत् जापानस्य विचारः करणीयः।
विदेशीयमाध्यमानां समाचारानुसारं अमेरिकीरक्षासुरक्षासहकारसंस्थायाः अद्यैव घोषितं यत् अमेरिकीविदेशविभागेन जापानदेशाय नवबोइङ्ग् केसी-४६ए-विमानीयटैङ्कराणां विक्रयणं अनुमोदितं, यस्य लेनदेनमूल्यं ४.१ अरब अमेरिकीडॉलर् इति अनुमानितम् अस्ति विश्लेषकाः अवदन् यत् केसी-४६ए हवाई-टैंकर-समूहस्य अस्य समूहस्य सेवायां प्रवेशानन्तरं ते जापानस्य विमान-इन्धन-पूरणस्य सामरिक-वितरण-क्षमतां च अधिकं वर्धयिष्यन्ति, क्षेत्रीय-सुरक्षायाः स्थिरतायाः च कृते अपि खतरान् जनयिष्यन्ति |.
२०१६ तमे वर्षे एव जापानदेशेन अमेरिकादेशेन सह केसी-४६ए-विमानयानयोः क्रयणार्थं अनुबन्धः कृतः, अतः एतादृशस्य विमानस्य प्रथमः विदेशीयः ग्राहकः अभवत् २०२० तमे वर्षे २०२२ तमे वर्षे च जापानदेशः क्रमशः एतादृशप्रकारस्य अतिरिक्तविमानद्वयस्य आदेशं दास्यति । अधुना यावत् जापानदेशे एतादृशाः ४ विमानाः प्राप्ताः, ये सर्वे जापानवायुस्वरक्षासेनायाः ४०५ तमे स्क्वाड्रन् इत्यनेन सह सेवायां सन्ति । प्रासंगिकस्रोताः अवदन् यत् केसी-४६ए विमानटैंकरः अमेरिकनबोइङ्ग् कम्पनीद्वारा विकसितः विशालः विमानटैंकरः अस्ति जापानदेशस्य एतादृशस्य विमानस्य चयनस्य अनेकाः विचाराः सन्ति
अस्य दीर्घदूरयानक्षमता प्रबलाः सन्ति ।एकतः इन्धनपूरणव्यवस्था शक्तिशालिनी अस्ति । केसी-४६ए विमानस्य टङ्करः ९६ टनपर्यन्तं इन्धनं वहितुं शक्नोति, अधिकतमं १२,२०० किलोमीटर् यावत् व्याप्तिम् अस्ति । अस्मिन् वर्षे जुलैमासे अमेरिकीवायुसेना केसी-४६ए विमानस्य टैंकरस्य ४५ घण्टानां निरन्तरं उड्डयनं सफलतया सम्पन्नम् इति घोषितम् । तस्मिन् एव काले विमानस्य उदरस्य कठोरदण्ड-इन्धन-प्रणाल्याः अतिरिक्तं उभयतः पक्षयोः अधः नली-इन्धन-पूरण-उपकरणम् अपि अस्ति, येन एकस्मिन् समये बहुविध-युद्धविमानानाम् इन्धनं प्रदातुं शक्यते अपरपक्षे हवाई-इन्धन-पूरणस्य अतिरिक्तं केसी-४६ए-विमानीय-टैंकर-वाहने मालवाहक-परिवहनं, वायु-चिकित्सा-निष्कासनं च सहितं बहुकार्यं कर्तुं क्षमता अपि अस्ति
उन्नतरक्षाप्रणालीभिः सुसज्जितः ।युद्धकाले चालकदलस्य जीवितस्य सम्भावनायां सुधारं कर्तुं केसी-४६ए हवाई टैंकरं काकपिट् सुरक्षात्मककवचैः तथा च विभिन्नैः रक्षाप्रतिकारप्रणालीभिः सुसज्जितं भवति, यत्र अवरक्तप्रतिकारप्रणाल्याः, एएन/एएलआर-६९ डिजिटलरडारचेतावनीयन्त्राणि, डिजिटलविरोधी च सन्ति -वैश्विकस्थापनप्रणालीं जामम्। तदतिरिक्तं केसी-४६ए हवाई टैंकरं पूर्णतया डिजिटलकाकपिट् इत्यनेन अपि सुसज्जितम् अस्ति, यत्र बोइङ्ग् ७८७ ड्रीमलाइनर इलेक्ट्रॉनिक प्रदर्शनपर्दे उड्डयननियन्त्रणं अधिकं सहजं सटीकं च भवति, येन युद्धकाले प्रतिक्रियावेगः प्रभावीरूपेण सुधरति
जापानस्य सैन्यविस्तारप्रयोजनानां अनुरूपम् ।जापान-समुद्री-आत्म-रक्षा-बलेन १० सितम्बर्-दिनाङ्के घोषितं यत् हेलिकॉप्टर-विध्वंसकं "कागा" अमेरिकी-नौसेनायाः मार्गदर्शनेन एफ-३५बी-युद्धविमानेषु लघु-उड्डयन-उड्डयन-परीक्षां कर्तुं अमेरिका-देशस्य कैलिफोर्निया-देशं गमिष्यति इति एफ-३५बी युद्धविमानं नलिकेण ईंधनं पूरयितुं आवश्यकं इति कथ्यते, केसी-४६ए विमानं केवलं स्वस्य आवश्यकतां पूरयितुं शक्नोति । विश्लेषकाः वदन्ति यत् अद्यतनसम्बद्धैः कार्यैः सह जापानदेशः दीर्घदूरपर्यन्तं कार्यं कर्तुं शक्नोति इति युद्धविमानदलस्य प्रशिक्षणं कुर्वन् अस्ति इति।
तदतिरिक्तं वर्तमानकाले अमेरिकीवायुसेनायाः बहूनां केसी-४६ए विमानटैंकरानाम् आदेशः दत्तः अस्ति यत् भविष्ये प्रायः ४०० केसी-१३५ विमानटैंकराः प्रतिस्थापिताः भविष्यन्ति इति विचार्य केसी-४६ए हवाई टैंकरानाम् आदेशाः निरन्तरं वर्धन्ते जापानदेशः अमेरिकीसैन्येन उपयुज्यमानानाम् एव प्रकारस्य टैंकरविमानं क्रीणाति, यस्य उपयोगः न केवलं वायुस्वरक्षासेना, अपितु जापानदेशे स्थितेन अमेरिकीसैन्येन वा दीर्घदूरविदेशेषु कार्यं कुर्वन्तः अमेरिकीघरेलुयुद्धविमानैः अपि उपयोक्तुं शक्यते, जापान-अमेरिका-संयुक्तयुद्धक्षमतां सुदृढं करणम्।
ज्ञातव्यं यत् बोइङ्ग्-इत्येतत् अन्तिमेषु वर्षेषु काण्डैः पीडितम् अस्ति, तथा च जापानदेशः केसी-४६ए-विमान-टैंकर-समूहस्य एतत् समूहं सफलतया प्राप्तुं न शक्नोति २०१९ तमे वर्षे केसी-४६ए विमानस्य टङ्करस्य उड्डयनकाले ईंधनस्य लीकेजस्य समस्या अभवत्, अतः अमेरिकीवायुसेना सर्वेषां केसी-४६ए विमानस्य टैंकरस्य भूमिं स्थापयितुं आदेशं दत्तवती अनुवर्तननिरीक्षणस्य समये अमेरिकीवायुसेनायाः टैंकरस्य शौचालयस्य डिजाइनस्य, धडस्य संरचनात्मकबलस्य च समस्याः आविष्कृताः । अस्मिन् वर्षे मार्चमासे अमेरिकीवायुसेना अवदत् यत् केसी-४६ए विमानस्य टैंकरस्य दीर्घदूरदृष्टिप्रणाल्यां असमाधानीयदोषस्य कारणात् अवशिष्टानां केसी-४६ए विमानटैंकरानाम् वितरणं वर्षद्वयेन स्थगयितुं निर्णयः कृतः
तदतिरिक्तं सेप्टेम्बरमासस्य मध्यभागे बोइङ्ग्-कर्मचारिणः सामान्यहड़तालं कृतवन्तः, यत्र प्रायः ३३,००० जनाः भागं गृहीतवन्तः । अस्य प्रहारस्य परिणामेण केसी-४६ए विमानस्य टैंकरस्य उत्पादनं स्थगितम् अभवत् ।