2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एरिक् जैक्सन्, एकः दिग्गजः प्रौद्योगिकीनिवेशकः, हेज फण्ड् ईएमजे कैपिटलस्य संस्थापकः च अवदत् यत् अमेरिकी-शेयर-बजारः एतादृशी स्थितिं द्रष्टुं शक्नोति यत्र "सर्वं वर्धते" विशेषतः प्रौद्योगिकी-स्टॉक्स् इति
सः स्वस्य नवीनतमसाक्षात्कारे अवदत् यत्,वर्तमान आर्थिकवृद्धिः व्याजदरस्य च वातावरणं १९८२ तमे वर्षे वृषभविपण्यस्य आरम्भिकानां दिवसानां स्मरणं करोति,अमेरिकी-समूहानां कृते सः अद्यपर्यन्तं सर्वोत्तम-वृषभ-विपण्येषु अन्यतमः आसीत् ।
जैक्सन् अजोडत्,१९८२ तमे वर्षे वृषभविपण्यस्य प्रथमेषु १० मासेषु नास्डैक् १०७% उच्छ्रितः ।
सः स्पष्टीकरोति स्म यत्, "अन्तिमवारं एतावता दीर्घकालं यावत् उपजवक्रं विपर्यस्तं ततः अन्ते व्याजदराणां पतनेन सौम्य-आर्थिकवातावरणे विपर्यस्तं यथा वयं अद्यतनकाले दृष्टवन्तः, तत् १९८२ तमस्य वर्षस्य अगस्तमासे आसीत्
"यदा तत् अभवत् तदा अमेरिकी-शेयर-बजारे अस्माकं १० मासस्य वृद्धिः अभवत् । तेषु १० मासेषु नास्डैकस्य १०७% वृद्धिः अभवत् । अतः अहं मन्ये यत् सम्भवतः सर्वेषु विषयेषु अस्माकं वृद्धिः भविष्यति इति सः अजोडत्।
जैक्सनस्य मते अस्य अर्थः अस्ति यत् लघु-कैप-टेक्-स्टॉक्-तः बृहत्-कैप्-टेक्-स्टॉक्-पर्यन्तं सर्वे स्टॉक्-इत्येतत् एकत्र वर्धयिष्यन्ति ।
तदतिरिक्तं firsttrust दत्तांशः तत् दर्शयतियदा १९८२ तमे वर्षे ग्रीष्मर्तौ एतत् अभवत् तदा एस एण्ड पी ५०० पञ्चवर्षीयं वृषभविपण्यं प्रारब्धवान् यत् कुलप्रतिफलं २२९%, वार्षिकलाभं २६.७% च उत्पादितवान्, यत् अद्यपर्यन्तं द्वितीयः सर्वोच्चः वार्षिकलाभः अस्ति
जैक्सन् इत्यनेन सूचितं यत्,फेडस्य व्याजदरकटनस्य, आर्थिकवृद्धेः लचीलतायाः, उपजवक्रस्य अविपर्ययस्य च संयुक्तकारकाः सामान्यतया जोखिमसम्पत्त्याः कृते लाभप्रदाः सन्तिविशेषतः यदि महङ्गानि वशीकृताः एव तिष्ठन्ति।
तत् उल्लेखनीयम्अस्मिन् मासे आरम्भपर्यन्तं २ वर्षीयं कोषस्य उपजं २०२२ तः १० वर्षीयं कोषस्य उपजं अधिकं आसीत्, यत् अभिलेखेषु दीर्घतमं व्यावृत्तिम् अस्तिअमेरिकीकोषस्य उपजवक्रः सर्वदा एकः प्रमुखः सूचकः अस्ति यस्य विषये विपण्यं ध्यानं ददाति यतोहि सम्पत्तिमूल्यानां श्रेण्यां प्रभावं कर्तुं शक्नोति तथा च ऐतिहासिकरूपेण आर्थिकदृष्टिकोणस्य संकेतरूपेण दृश्यते।
वक्रं सामान्यतया ऊर्ध्वं प्रवणं भवति, अतः प्रायः व्यावृत्तिस्य अर्थः भवति यत् निवेशकाः दीर्घकालीनदृष्टिकोणस्य विषये अधिकं निराशावादीः भवन्ति तथा च मन्दता आगच्छति इति अपेक्षन्ते। पूर्वं विपर्ययः २०२०, २००८, २००१ तमे वर्षे मन्दतायाः पूर्वमासेषु अभवन् ।
परन्तु जैक्सन् इत्यस्य मतं यत् "यतो हि अमेरिकी अर्थव्यवस्था अद्यापि सुस्थितौ अस्ति, अतः अयं समयः १९८२ तमे वर्षात् भिन्नः इव दृश्यते" इति ।