समाचारं

फ्रांसदेशस्य संचारमाध्यमाः : “प्राचीन” बम्बाः अद्यापि फ्रांसदेशस्य सरोवराणां कृते धमकीम् अयच्छन्ति, परितः पर्यावरणं प्रदूषयन्ति च

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एजेन्स फ्रान्स्-प्रेस् इत्यस्य २४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं "ओडिसीस् ३.१" इति पर्यावरणसङ्गठनेन अद्यैव दशकशः टन "प्राचीन-श्रेणी" बम्बाः आविष्कृताः ये फ्रान्सदेशस्य वोस्गेस् पर्वतस्य जेरार्डमेर्-सरोवरे न विस्फोटिताः, तेषु अपि प्रदूषणं कृतम् परितः वातावरणम्।

विगतसार्धशताब्द्यां फ्रान्सदेशः विश्वसङ्घर्षेषु प्रमुखं युद्धक्षेत्रम् अस्ति समाचारानुसारम् अस्मिन् समये आविष्कृताः बम्बाः १८७० तमे वर्षे फ्रांको-प्रशिया-युद्धस्य कालस्य अपि ज्ञातुं शक्यन्ते ।तदतिरिक्तं प्रथमविश्वयुद्धस्य द्वितीयविश्वयुद्धस्य च बम्बाः अपि अवशिष्टाः सन्ति स्थानीयजनानाम् मध्ये लोकप्रियं "ग्रीष्मकालीनस्नानस्थानं" इति नाम्ना जेराल्ड्मर्-सरोवरस्य जलस्य नमूनासु टीएनटी-विस्फोटकानाम् उच्चसान्द्रता, तथैव लोहं, टाइटेनियमं, सीसां च इत्यादीनि धातुतत्त्वानि सन्ति

"ओडिसीयस् ३.१" संस्थापकः रुड् अस्मिन् वर्षे मेमासे एकस्मिन् वृत्तचित्रे प्रकाशितवान् यत् "एतेषु बहवः प्राचीनबम्बाः केवलं रिक्ताः गोलाकाराः सन्ति, तथा च अन्तः सर्वे विस्फोटकाः लीक् अभवन् जर्मनप्रयोगशालायाः कृते प्रेषिताः नमूनाः तत् दर्शितवन्तः यत्, the tnt content in lake geraldmer's जलं एजन्सी इत्यनेन मापितस्य "उच्चतमस्तरः" आसीत्, यत्र धातुसान्द्रता कानूनीसीमाम् अतिक्रान्तवती । एतादृशी स्थितिः सम्मुखे स्थानीयाधिकारिणः गेराल्ड्मेर्-सरोवरस्य पर्यावरणसुरक्षायाः विषये अतीव चिन्तिताः सन्ति । सः मन्यते यत् फ्रांस-सेनायाः सरोवरे क्षिप्तस्य गोलाबारूदस्य अधिकविस्तृत-जोखिम-मूल्यांकनार्थं सर्वकारेण वित्तपोषणं कर्तव्यम् । यद्यपि स्थानीयसर्वकारेण केचन बम्बसंकटाः स्वच्छाः कर्तुं बहु परिश्रमः कृतः तथापि अनुमानतः ७० टन बम्बाः अद्यापि सरोवरस्य तले डुबन्ति यतोहि केचन बम्बाः उद्धारयितुं कठिनाः सन्ति