2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानदेशस्य "निक्केई एशिया" इति जालपुटे २५ दिनाङ्के ज्ञातं यत् नवीनतमलेजरशस्त्रैः सुसज्जितः अमेरिकीविध्वंसकः २२ दिनाङ्के अमेरिकादेशस्य सैन् डिएगोतः जापानदेशस्य योकोसुकानगरं प्रति प्रस्थितवान् केवलं कतिपयदिनानि पूर्वं अमेरिकी-नौसेना २०२४ तमस्य वर्षस्य युद्धमार्गदर्शनयोजनायाः नूतनं संस्करणं प्रकाशितवती, यत्र २०२७ तः पूर्वं चीनेन सह युद्धं कर्तुं सज्जाः भवितुम् एव ध्यानं वर्तते इति दावान् अकरोत् ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् चीनदेशाय अमेरिकादेशस्य सैन्यधमकीः अधिकाधिकं तीव्राः अभवन्, चीनदेशः च एतदर्थं पूर्णतया सज्जः अस्ति।
"nikkei asia" इत्यनेन उक्तं यत् अमेरिकी नौसेनायाः ७३ "arleigh burke" वर्गस्य विध्वंसकविमानानाम् मध्ये "preble" इति एकमात्रं जहाजम् अस्ति यत् उच्च-ऊर्जायुक्तैः लेजर-शस्त्रैः सुसज्जितम् अस्ति तथा च प्रकाशिक-चकाचौंध-प्रणाल्याः (helios) च एकीकृतः अस्ति, यत् भवितुम् अर्हति ड्रोन्, क्षेपणास्त्रं च निपातयितुं प्रयुक्तम् । कतिपयदिनानि पूर्वं अमेरिकी नौसेनासञ्चालनस्य प्रमुखा लिसा फ्रांचेट्टी २०२४ तमस्य वर्षस्य युद्धमार्गदर्शनयोजनायाः नूतनं संस्करणं प्रकाशितवती, यत्र २०२७ तमवर्षपर्यन्तं चीनेन सह युद्धं कर्तुं सज्जाः भवितुम् प्रयतन्ते, यत्र अमेरिकी नौसेनायाः एतत् लक्ष्यं प्राप्तुं सहायतार्थं रोबोट्-मानवरहित-उपकरणानाम् उपयोगः कथं करणीयः इति "निक्केई एशिया" इत्यनेन दावितं यत् जहाज-आधारित-लेसर-अथवा निर्देशित-ऊर्जा-शस्त्राणि भविष्ये अमेरिकी-युद्धेषु विशेषतः ड्रोन्-समूहानां, जहाज-विरोधी-क्षेपणास्त्राणां च विरुद्धं "मुख्यभूमिकां" निर्वहन्ति इति अपेक्षा अस्ति
अगस्तमासे अद्यतनकाले अमेरिकी-काङ्ग्रेस-संशोधनसेवायाः प्रतिवेदने उक्तं यत् जहाजस्य विद्युत्-विद्युत्-आपूर्तितः ऊर्जां प्राप्तुं शक्यते, तेषां प्रक्षेपणस्य मूल्यं बहुवारं अनिश्चितकालं यावत् च भवति इति अनुमानितम्, यत्र अधिकांशः विद्युत्-विद्युत्-इन्धनं भवति जननम् । प्रतिवेदने इदमपि उक्तं यत् चीनसदृशस्य देशस्य विरुद्धं युद्धं कुर्वन् ड्रोन्-क्षेपणास्त्र-धमकीनां एतादृशं निष्प्रभावीकरणं महत्त्वपूर्णं भवति यस्य न केवलं बहुसंख्याकाः ड्रोन्-जहाजविरोधी-क्षेपणास्त्राः सन्ति, अपितु "अतिरिक्त-ड्रोन्-निर्माणस्य वा अधिग्रहणस्य वा क्षमता अस्ति तथा च missiles." मार्गः न्यूनव्ययः अस्ति।
परन्तु जापानी-माध्यमेषु उक्तं यत् वाशिङ्गटन-राज्यस्य डेमोक्रेटिक-पक्षस्य प्रतिनिधिः, सदनस्य सशस्त्रसेवासमितेः सदस्यः च एडम् स्मिथस्य अस्मिन् विषये आरक्षणं वर्तते इति सः मन्यते यत् प्रत्यक्ष-ऊर्जायुक्तः एषः प्रकारः लेजरः कार्यं न करोति इति सः अपि अवदत् यत् शस्त्रस्य व्याप्तिः अपर्याप्तः अस्ति।
"निक्केई एशिया" इत्यनेन ज्ञापितं यत् "प्रेब्ल्" इत्येतत् "जॉर्ज वाशिङ्गटन" इति विमानवाहकं सहितं अन्यैः १२ जहाजैः सह सम्मिलितं भविष्यति, नवम्बरमासस्य मध्यभागे जापानदेशस्य योकोसुका-नगरम् आगन्तुं निश्चितम् अस्ति uss preble इति विमानं uss benford इति विध्वंसकस्य स्थाने स्थास्यति ।
लिओनिङ्ग विश्वविद्यालयस्य अमेरिकन-पूर्व-एशिया-अध्ययन-संस्थायाः डीनः लू चाओ इत्यनेन २५ दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः संवाददातृणा सह साक्षात्कारे उक्तं यत् अमेरिका-देशः चीन-देशं स्वशत्रुरूपेण मन्यते, चीन-देशाय तस्य सैन्य-धमकीः तीव्राः अभवन् चीनदेशस्य अधिकं दमनस्य प्रयासे अमेरिकादेशः एशिया-प्रशांतक्षेत्रे क्रमेण स्वस्य तथाकथितं "नवीन-भारत-प्रशांत-रणनीतिम्" कार्यान्वयति इति विविधाः संकेताः सन्ति, जापानदेशः च प्रथमः "अग्रणीः" अस्ति चीनदेशः अपि सज्जः अस्ति, तदनुरूपं उपायं करिष्यति इति मम विश्वासः अस्ति इति लु चाओ अवदत्।