2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | रेन xuesong
२०२४ तमे वर्षे सितम्बरमासस्य मध्यभागात् अन्ते यावत् जेडी क्लोथिङ्ग्, ब्रिटिशफैशन काउन्सिल च सामरिकसहकार्यं कृत्वा लण्डन् फैशन काउन्सिल इति अभवत् ।झोउ याएशियायाः आधिकारिकः ऑनलाइन-खुदरा-साझेदारः इति नाम्ना चीनीय-वस्त्र-ब्राण्ड्-समूहानां कैटवॉक्-मध्ये उपस्थितिम् अकुर्वत्, यत्र चीनीय-बहिः-क्रीडा-ब्राण्ड्- कैलाश, pelliot च सन्ति
अस्मिन् समये पेलियट् इत्यादयः ब्राण्ड्-संस्थाः लण्डन्-फैशन-सप्ताह-प्रदर्शने अवतरन्ति स्म
विगतसार्धषड्वर्षेषु प्रायः सर्वे क्रीडाब्राण्ड्-समूहाः शो-फ्लोर्-मध्ये सन्ति, अथवा नूतनानि उत्पादनानि कैटवॉक्-कार्यक्रमेषु प्रक्षेपितवन्तः । प्रायः तस्मिन् एव काले यदा पेलियट् इत्यादयः ब्राण्ड्-संस्थाः लण्डन्-फैशन-सप्ताहे पदार्पणं कृतवन्तः, तस्मिन् एव काले ली-निङ्ग्-इत्यनेन अपि जिंगडेझेन्-नगरे एकः विशालः शो आयोजितः, आधिकारिकतया च स्वस्य मुख्य-ब्राण्ड्-बहिः-उत्पाद-पङ्क्तिः प्रारब्धः
अस्य पृष्ठतः विगतपञ्चवर्षेषु क्रीडा-बहिः-विपण्य-क्षेत्रेषु तीव्र-स्पर्धा अस्ति । फैशन-सप्ताहेषु, कैटवॉक्-मध्ये च भागं ग्रहीतुं प्रत्येकस्य क्रीडा-ब्राण्ड्-कृते अनिवार्यं भवति इति भाति, परन्तु उपभोक्तृणां कृते एतत् पूर्वमेव नूतनानां उत्पादानाम् विमोचनस्य एकः उपायः अस्ति यस्मिन् नवीनतायाः अभावः अस्ति
चीनदेशस्य वर्तमानं घरेलुक्रीडा-बहिः-विपण्यं रनिंग-विपण्य-खण्डस्य इव तीव्र-प्रतिस्पर्धा-युक्तम् अस्ति ।
अन्तर्राष्ट्रीयविशालब्राण्ड्-मध्ये आर्क'टेरिक्स्, सलोमन्, द नॉर्थ् फेस्, कोलम्बिया च सन्ति, येषां स्कीइंग्, रॉक् क्लाइम्बिंग्, हाइकिंग् इत्यादिषु मार्केट्-मध्ये स्वकीयाः मूल-उत्पादाः सन्ति नाइके, एडिडास्, लुलुलेमन् इत्यादयः व्यापकाः क्रीडाब्राण्ड् अपि नाइकस्य एसीजी उत्पादपङ्क्तौ, एडिडास् इत्यस्य टेरेक्स उत्पादपङ्क्तौ च तुल्यकालिकरूपेण परिपक्वाः उत्पादविन्यासाः सन्ति, यदा तु लुलुलेमन् इत्यनेन "लघु रेनकोट्", विन्ड्ब्रेकर इत्यादीनां उत्पादानाम् माध्यमेन स्वस्य उत्पादानाम् आरम्भः कृतः जलरोधकप्रौद्योगिक्याः परिचयं कुर्वन्तु।
घरेलुक्रीडाब्राण्डानां दृष्ट्या अण्टा इत्यस्य मुख्यब्राण्ड् इत्यनेन एण्टा चैम्पियन इत्यस्य परिचयः कृतः यत् गतवर्षस्य मध्यभागात् एव स्वस्य बहिः विपण्यविन्यासः वर्धितः अस्ति, यत्र स्वस्य मुख्यब्राण्ड् एट् इत्यस्य अन्तर्गतं बहिः उत्पादपङ्क्तिः अपि प्रक्षेपणं कृतम् अस्ति the same time, fei ling yue, who has a deep relationship with li-ning, has वर्षस्य अन्ते, तया haglofs इति प्रसिद्धं स्वीडिश-बहिः ब्राण्ड् अधिग्रहीतम्
तस्मिन् एव काले आन्तरिकविपण्ये नवीनाः बहिः क्रीडाब्राण्ड् अपि सर्वत्र प्रफुल्लिताः सन्ति । एषा प्रवृत्तिः २०१८ तमस्य वर्षस्य परितः lululemon वैकल्पिकब्राण्ड्-उद्भवेन सह अतीव सदृशी अस्ति । बोसिडेङ्ग्, जिओक्सिया इत्यादयः वस्त्रब्राण्ड् अपि बहिः क्रीडाविपण्ये प्रवेशार्थं जैकेट-उत्पादानाम् जलस्य परीक्षणं कुर्वन्ति ।
कैमल् आउटडोर ब्राण्ड् इत्यस्य उदयः अतीव प्रतिनिधिः अस्ति । २०२३ तमे वर्षे डबल इलेवेन् इत्यस्य समये कैमल् ब्राण्ड् बेइफाङ्ग् तथा अन्टा ग्रुप् इत्येतयोः कोलोन् ब्राण्ड् इत्येतयोः मध्ये शीर्षस्थाने आसीत्, यदा तु पेलियट्, डेकाथ्लोन् च अस्मिन् खण्डितसूचौ चतुर्थं पञ्चमं च स्थानं प्राप्तवन्तौ
२०२३ तमे वर्षे डबल इलेवेन् अपि घरेलुक्रीडा उपभोक्तृबाजारे एकः प्रतिष्ठितः नोड् अभवत्: जैकेट् प्रमुखक्रीडाबाजारे रात्रौ एव सर्वाधिकं उष्णवस्तु अभवत् इति भासते।
पेलियट् इत्यादयः नूतनाः बहिः ब्राण्ड् अपि अस्मिन् पटले युद्धं कुर्वन्ति ।
जैकेट्-द्वारा प्रतिनिधित्वं कृत्वा बहिः क्रीडा-पट्टिकायां, कैमल्-केलास्-योः स्पष्टाः व्यय-प्रभाविणः लाभाः सन्ति, यदा नॉर्थ-फेस्, कोलम्बिया इत्यादीनां दिग्गज-बहिः-ब्राण्ड्-समूहानां सर्वेषां स्वकीयाः कोर-प्रौद्योगिकी-पेटन्टाः सन्ति, तदा आर्क'टेरिक्स्-इत्यस्य ब्राण्ड्-मूल्येन स्पष्टतरः लाभः अस्ति परन्तु प्रतिस्पर्धात्मकैः उत्पादैः सह तुलने पेलियट् इत्यादीनां नूतनानां ब्राण्ड्-संस्थानां मूलप्रतिस्पर्धा स्पष्टा नास्ति ।
tianyancha एप्लिकेशनं दर्शयति यत् pelliot outdoor sports group co., ltd. इत्यस्य स्थापना bozhou city, anhui province इत्यस्मिन् 2015 तमे वर्षे अभवत् कानूनी व्यक्तिः अध्यक्षश्च liu zhen अस्ति, पंजीकृतराजधानी च 60.011194 युआन् अस्ति। परन्तु आधिकारिकपरिचयपृष्ठे दृश्यते यत् पेलियट् इत्यस्य स्थापना २०१२ तमे वर्षे चीनदेशस्य बीजिंगनगरे अभवत् ।
पेलियट् इत्यस्य "आउट् आफ् द सर्कल" अपि २०२३ तमे वर्षे डबल इलेवेन् इत्यत्र बहिः क्रीडाब्राण्ड् विक्रयसूचौ शीर्षपञ्चसु स्थानेषु प्राप्तवान्, तथा च शीर्षपञ्चसु एकमात्रयोः घरेलुक्रीडाब्राण्ड्योः अन्यतमः अभवत्
पेलियट् वित्तपोषणस्य द्वौ दौरौ अनुभवितवान् अस्ति : जून २०२३ तमे वर्षे सीरीज ए वित्तपोषणं, जियानन् समूहस्य तथा गुओयुआन् प्रत्यक्षनिवेशस्य निवेशः, परन्तु वित्तपोषणस्य विशिष्टराशिः न प्रकटिता सीरीज बी वित्तपोषणं अगस्त २०२४ तमस्य वर्षस्य अन्ते एव सम्पन्नम् आसीत् ।तस्य नेतृत्वं किमिंग् वेञ्चर् पार्टनर्स् इत्यनेन कृतम्, तदनन्तरं सिनोवेशन वेञ्चर्स्, जिनशाजियाङ्ग् वेञ्चर् कैपिटल इत्यादयः ।
यदा आधिकारिकतया घोषितं यत् श्रृङ्खला बी वित्तपोषणं सम्पन्नम् अस्ति तदा पेलियट् इत्यनेन उक्तं यत् एतत् धनं ब्राण्ड्-व्यावसायिक-उच्च-स्तरीय-उत्पाद-पङ्क्तयः अभिनव-डिजाइन-अनुसन्धान-विकासाय, तथैव कम्पनीयाः अफलाइन-चैनल-विन्यासाय च उपयुज्यते इति वैश्विक आपूर्तिशृङ्खलाव्यवस्थायाः सुधारः।
पेलियट् इत्यस्य वर्तमानस्य उत्पादविन्यासात् न्याय्यं चेत्, तस्य मुख्यजैकेट्, थ्री-इन्-वन तथा च डाउन जैकेट् उत्पादानाम् मूल्यं कैमल् ब्राण्ड् इत्यस्मात् अधिकं भवति, परन्तु नॉर्थ् फेस् इत्यादिभ्यः अन्तर्राष्ट्रीयबाह्यक्रीडाब्राण्ड् इत्यस्मात् न्यूनम् अस्ति
पेलियट् इत्यादयः नूतनाः घरेलुबाह्यब्राण्ड्-संस्थाः स्वस्य व्यय-प्रभावशीलता-लाभान् प्रकाशयितुं आशां कुर्वन्ति । परन्तु समग्ररूपेण बहिः क्रीडास्पर्धाविपण्ये नूतनानां ब्राण्ड्-समूहानां मूल-वस्तूनाम् संख्या यथा यथा बहिः क्रीडा-विपण्ये स्पर्धा अधिकाधिकं प्रचण्डा भवति तथा तथा दिग्गजाः विपण्यां प्रविष्टाः सन्ति तथा च increased their investment.पेलियट् इत्यस्य समक्षं विपण्यप्रतिस्पर्धायाः दबावः केवलं वर्धनम् एव किन्तु न्यूनता नास्ति।
केवलं प्रवक्तृणां दृष्ट्या पेलियट् इत्यनेन टोङ्ग लिया इत्यस्य हस्ताक्षरं अतीव व्यय-प्रभावी हस्ताक्षरम् अस्ति । परन्तु बहिः क्रीडाविपण्ये, उदाहरणार्थं, कोलोनः पूर्वं लियू शिशी इत्यनेन सह अनुबन्धं कृतवान्, तथा च अद्यैव घोषितवान् यत् नॉर्थ फेस्, कोलम्बिया इत्यादयः ब्राण्ड्-संस्थाः तारा-ब्राण्ड्-मध्ये अधिकं केन्द्रीकृताः सन्ति तथा लघु, तथा ओलम्पिकविजेता , अपि च प्रसिद्धप्रशिक्षकैः धारितं भवति यत् तेषां प्रकाशनं वर्धते।
पेलियट् इत्यादीनां क्रूरस्पर्धायाः समाधानं केवलं एकेन फैशनसप्ताहेन कर्तुं न शक्यते। यथा यथा क्रीडा-बहिः-बाजार-खण्डे स्पर्धा तीव्रा भवति तथा तथा चीनीय-उपभोक्तारः केवलं अधिकाधिकं चयनात्मकाः भविष्यन्ति यदि आर्क'टेरिक्स्, नॉर्थ-फेस् इत्यादयः पुरातनाः बहिः ब्राण्ड्-संस्थाः अपि मूल्ययुद्धे प्रविशन्ति तर्हि प्रथमं यत् निपीडितं भविष्यति तत् जीवनस्थानं भवति पेलियट् इत्यादयः ।