समाचारं

नवीन ऊर्जाकारस्वामिनः कृते सर्वाधिकं दुःखम् : धनस्य रक्षणात् आरभ्य बीमाद्वारा फसितुं च

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्लेट्-पत्रस्य विषयं त्यक्त्वा इदानीं नूतनानां ऊर्जास्रोतानां लोकप्रियतायाः मौलिकतमं कारणं धनस्य रक्षणम् एव ।

नूतनं ऊर्जावाहनं क्रीत्वा कतिपयसहस्राणि दशसहस्राणि यावत् क्रयकरस्य रक्षणं कर्तुं शक्यते ।

कारस्य उपयोगः अधिकं किफायती भवति विद्युत्शुल्कं + सेवाशुल्कं केवलं प्रायः २ युआन् प्रति किलोवाट्-घण्टां भवति, शून्यतः ६०-किलोवाट्-घण्टायाः बैटरी-पुनः चार्जं कर्तुं अपि केवलं प्रायः १०० युआन् मूल्यं भवति । तदनुपातेन गैसस्य टङ्कीं पूरयितुं शतशः डॉलरं व्ययः करणं केवलं बहवः नवीन ऊर्जाकारस्वामिनः दृष्टौ अपव्ययः एव ।

अस्मिन् पश्चात् अनुरक्षणव्ययः न भवति ।

अतः नूतन ऊर्जायानस्य क्रयणं केवलं "ऊनसङ्ग्रहस्य" विषयः एव ।

तथापि जगत् तुल्यकालिकरूपेण न्याय्यम् अस्ति, अत्र भवता यत् धनं रक्षितं तत् अन्यत्र सर्वदा पूरितं भविष्यति ।

नूतन ऊर्जाकारस्वामिनः कृते अधुना कारबीमा सर्वाधिकं शिरोवेदना अस्ति।

किं भवन्तः कल्पयितुं शक्नुवन्ति यत् द्विलक्षयुआन् अधिकमूल्येन नूतन ऊर्जाकारस्य बीमानीतिः १०,००० युआनतः अधिकं यावत् प्राप्तुं शक्नोति?

एकः व्यक्तिःक्षियाओपेङ्गp7 स्वामिनः नीतिः दर्शयति यत् अनिवार्ययातायातबीमा तथा सामान्यबीमाकवरेजसहितं वाणिज्यिकबीमा च समाविष्टं कुलप्रीमियमं 10,000 तः किञ्चित् अधिकं भवति, यत् वास्तवमेव अल्पराशिः नास्ति। न च एषः एकान्तप्रकरणः।

"अस्मिन् वर्षे नूतन ऊर्जाकारबीमायाः किं जातम्? गतवर्षे ३,७४५ युआन् आसीत्, परन्तु अस्मिन् वर्षे त्रयाणां प्रमुखबीमाकम्पनीनां उद्धरणं प्रायः ३,००० युआन् वर्धितम्। रक्षितं अल्पं गैसधनं कारबीमे दत्तम् अस्ति।

"अस्मिन् वर्षे मम ट्रामस्य बीमा अङ्गीकृतम्। अहं केवलं अनिवार्यं यातायातबीमा क्रीतवन् अस्मि। सुरक्षाकारणात् मार्गे गन्तुं न साहसं करोमि। अधुना केवलं गृहे एव पार्कं कर्तुं शक्नोमि।"

"अहं गतवर्षे संकटात् बहिः न आसीत्, परन्तु अस्मिन् वर्षे मम ६७०० युआन् उद्धृतम्, यत् गतवर्षस्य अपेक्षया १,९०० युआन् अधिकं अस्ति। अहं स्तब्धः अभवम्!"

केचन प्रकरणाः विहाय यत्र वाहनदुर्घटनाकारणात् प्रीमियमः वर्धितः अस्ति, तेषां नूतनानां ऊर्जावाहनानां स्वामिनः सामान्यतया एतादृशी एव भावनां प्राप्नुवन्ति येषां प्रीमियमः सामान्यतया २,०००-३,००० युआन् यावत् वर्धितः अस्ति, केषाञ्चन बीमा अपि अङ्गीकृतः अस्ति कारस्य क्रयणे उपयोगे च यत् धनं रक्षति तत् एकवर्षद्वये वा प्रीमियमवृद्धिं समं कर्तुं शक्नोति ।

पारम्परिक-इन्धन-वाहनानां युगे बीमा-तर्कस्य विपरीतम् एव अस्ति यथा यथा तेषां वयः, माइलेजः च वर्धते तथा तथा ईंधन-वाहनानां प्रीमियमाः सस्ताः भवन्ति

एवं गणितं नूतनानां ऊर्जायानानां "इन्धनस्य रक्षणं किन्तु धनस्य रक्षणं न" "इन्धनस्य रक्षणं किन्तु चिन्ता न" इति घटना अधिकाधिकं स्पष्टा भवति

नूतन ऊर्जावाहनबीमाप्रीमियमं किमर्थं अधिकाधिकं महत् भवति? सरलतया वक्तुं शक्यते यत् कारणानि त्रीणि सन्ति- १.

  1. नवीन ऊर्जावाहनेषु क्षतिपूर्तिः अधिका सम्भावना भवति ।

स्वतःस्फूर्तदहनः सामान्यविषयः अभवत् । तदतिरिक्तं अधिकांशः नवीनशक्तिवाहनस्वामिनः युवानः सन्ति, तेषां चालनस्य अनुभवः पर्याप्तं समृद्धः नास्ति । केचन कारस्वामिनः नूतनशक्तिवाहनानां स्मार्टड्राइविंग् कार्येषु अत्यधिकं विश्वासं कुर्वन्ति, परन्तु यदा स्मार्टड्राइविंग् इत्यस्य कृते हस्तहस्तक्षेपस्य आवश्यकता भवति तदा ते कार्यभारं ग्रहीतुं समये हस्तक्षेपं कर्तुं असमर्थाः भवन्ति, येन दुर्घटनानां वृद्धिः भवति

विशेषतः प्रथमद्वितीयस्तरीयनगरेषु मार्गे नूतनानां ऊर्जायानानां संख्या तीव्रगत्या वर्धिता, दुर्घटनानां सम्भावना च महती वर्धिता बीमाकम्पनयः कारस्वामिनः वाहनचालनस्य आदतयः, ब्राण्ड्-माडलस्य किफायती-अनुपातः इत्यादीन् कारकान् अपि जोखिम-गणने समावेशयिष्यन्ति

वर्तमान समये नूतन ऊर्जावाहनबीमायाः क्षतिपूर्तिदरः सम्भवतः ईंधनवाहनानां अपेक्षया १० प्रतिशताङ्कात् अधिकः अस्ति, अतः नूतन ऊर्जावाहनानां प्रीमियमः स्वाभाविकतया वर्धते

  1. नवीन ऊर्जावाहनानां क्षतिपूर्तिव्ययः अधिकः भवति ।

नवीन ऊर्जावाहनानां सामग्रीनां व्ययः स्वभावतः अधिकः भवति यत् शक्तिबैटरी इत्यादीनां मूलघटकानाम् मूल्यं सम्पूर्णस्य वाहनस्य व्ययस्य बृहत् भागं भवति । यदि बैटरी जले सिक्तं भवति तर्हि प्रायः तस्याः मरम्मतं कठिनं भवति यदि तस्याः अग्निः न भवति चेदपि केवलं एकस्मिन् खण्डे एव प्रतिस्थापयितुं शक्यते ।

तदतिरिक्तं लिडार इत्यादयः ।मिलीमीटर तरङ्ग रडारयथा यथा अधिकाधिकं चालनसहायकसामग्रीणां भवति तथा तथा प्रायः कारस्य मध्ये दशकशः रडारः, कॅमेरा च प्रसारिताः भवन्ति, एतेषां हार्डवेयरस्य व्ययः न्यूनः नास्ति अस्य अर्थः अस्ति यत् सरलेन क्षतिमूल्यांकनेन अपि बहु धनं व्ययः भवितुम् अर्हति ।

नूतन ऊर्जावाहनबीमे बहवः बीमाकम्पनयः धनहानिम् अनुभवन्ति, अतः नूतन ऊर्जावाहनानां समग्रप्रीमियमः वर्धितः इति न आश्चर्यम्।

  1. नवीन ऊर्जायानानि अधिककिलोमीटर् व्याप्नुवन्ति ।

अत्यन्तं अन्यायपूर्णं वस्तु अस्ति यत् बहवः नूतनाः ऊर्जावाहनानां स्वामिनः मन्यन्ते यत् नूतनाः ऊर्जावाहनानि विद्युत्प्रयोगेन धनस्य रक्षणं कुर्वन्ति, तथा च ते यथा यथा अधिकं चालयन्ति तथा तथा अधिकं धनं प्राप्नुवन्ति अतः नूतनं ऊर्जायानं क्रीतवान् ते अनियंत्रितरूपेण परितः धावन्ति। केचन पुनः गत्वा सवारीं अपि कृतवन्तः ।

परन्तु ते न जानन्ति यत् इदानीं बहवः बीमाकम्पनयः नूतनानां ऊर्जावाहनानां माइलेजस्य न्यायार्थं स्वकीयाः मापदण्डाः सन्ति ।

सामान्यतया ये वर्षे २०,००० किलोमीटर् अधिकं यावत् चालयन्ति ते बीमाकम्पनीभिः सहजतया ऑनलाइन राइड-हेलिंग् वाहनम् इति मन्यन्ते तदा बीमाकम्पन्योः बीमां नकारयितुं अधिकारः भवति। केचन कारकम्पनयः २०,००० किलोमीटर् अधिकं वार्षिकं चालनमाइलेजयुक्तानां वाहनानां आजीवनं वारण्टीं अपि न ददति ।

अस्मिन् वर्षे अप्रैलमासे वित्तीयनिरीक्षणप्रशासनस्य राज्यप्रशासनस्य सम्पत्तिबीमापर्यवेक्षणविभागेन "नवीन ऊर्जावाहनबीमायाः उच्चगुणवत्ताविकासस्य प्रवर्धनविषये सूचना (टिप्पण्याः मसौदा)" जारीकृता, यस्याः वस्तुतः स्वतन्त्रमूल्यनिर्धारणं प्रवर्तयितुं भवति नवीन ऊर्जा वाहन वाणिज्यिक बीमा।

बीमा-उद्योगे नवीन-ऊर्जा-वाहन-बीमे वर्तमान-हानि-तः न्याय्यं चेत्, स्वतन्त्र-मूल्यनिर्धारणेन नूतन-ऊर्जा-वाहन-प्रीमियम-वृद्धिः अनिवार्यतया भविष्यति, तथा च एषा ऊर्ध्वगामिनी प्रवृत्तिः अल्पकालीनरूपेण न स्थगयिष्यति

अतः नूतनानां ऊर्जायानानां कृते “इन्धनस्य रक्षणं किन्तु धनस्य न” इति सार्थकता वर्तते । एकः नूतनः ऊर्जाकारस्वामिनः इति नाम्ना भवन्तः एतान् कारकान् अवश्यं अवगन्तुं शक्नुवन्ति ये कारबीमाप्रीमियमं वर्धयन्ति यदि सम्भवति तर्हि दुर्घटनासु न गन्तुं वा दुर्घटनानां संख्यां न्यूनीकर्तुं वा प्रयतन्ते आवश्यकतानुसारं माइलेजं न वर्धयन्तु।

ये अद्यापि नूतनं ऊर्जायानं न क्रीतवन्तः तेषां कृते नूतन ऊर्जा-बचत-धनस्य विषये अत्यधिकं अन्धविश्वासं मा कुरुत वाहनस्य सम्पूर्णजीवनचक्रस्य दृष्ट्या नूतनानां ऊर्जायानानां, इन्धनवाहनानां च उपयोगस्य व्ययः तावत् महत् नास्ति . (पाठ/युशी ऑटोमोबाइल दिग्गज)

नोटः- चित्राणि अन्तर्जालतः आगच्छन्ति, अधिकाराः च मूललेखकस्य सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु धन्यवादः! अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणं प्रतिनिधियति, utv auto इत्यस्य स्थितिं न प्रतिनिधियति ।