2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकमौद्रिकशिथिलतायाः पृष्ठभूमितः उच्छ्रितं सुवर्णं नूतनं उच्चतमं स्तरं प्राप्तवान्, परन्तु उच्चस्तरस्य उतार-चढावः अपि वर्धितः अस्ति
२५ सितम्बर् दिनाङ्के देशे विदेशे च सुवर्णस्य मूल्यं पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, एकदा लण्डन्-सुवर्णस्य मूल्यं प्रति औंसं २६७० अमेरिकी-डॉलर् आसीत्, सत्रस्य कालखण्डे शङ्घाई-सुवर्णस्य ६०० युआन्-रूप्यकाणि अपि अतिक्रान्तवती । तस्मिन् एव काले सुवर्णस्य स्टॉक् अपि वर्धितः, यत्र cicc gold तथा shandong gold इत्येतयोः क्रमशः ३.७९% तथा २.५९%, yongying gold stock etf तथा china gold stock etf इत्येतयोः क्रमशः २.११% तथा १.९५% वृद्धिः अभवत्
परन्तु यथा यथा सुवर्णस्य मूल्यं वर्धते स्म तथा च फेडरल् रिजर्वस्य मौद्रिकनीत्यां परिवर्तनस्य अपेक्षाः क्रमेण साक्षात्कृताः भवन्ति स्म, तथैव केचन लाभप्रदाः निवेशकाः विपण्यं त्यक्तुं चितवन्तः, अनेकेषां सुवर्णस्य ईटीएफ-संस्थानां भागाः संकुचिताः अभवन् अनेकाः निधिकम्पनयः साक्षात्कारेषु अवदन् यत् व्यापारादेशात् धनस्य बहिर्वाहः सुवर्णस्य मूल्ये उतार-चढावस्य वृद्धिं जनयितुं शक्नोति अतः वैश्विकऋणमुद्रायाः अतिनिर्गमनस्य सन्दर्भे निवेशकाः गेमिंगविचारात् अधिकसमुचितविनियोगरणनीतिषु स्थानान्तरं कुर्वन्तु इति अनुशंसितम्। डी-डॉलरीकरणम् अन्ये च प्रमुखघटनासु प्रवृत्तिः, सुवर्णस्य आवंटनमूल्यं अधिकं भवति ।
चत्वारः प्रमुखाः कारकाः सुवर्णस्य मूल्यं ऊर्ध्वं वर्धयन्ति
वस्तुतः दीर्घकालं यावत् पश्यन् अयं सुवर्णविपण्यस्य दौरः प्रायः वर्षद्वयं यावत् वृषभविपण्यात् बहिः गतः अस्ति लण्डनसुवर्णं २०२२ तमस्य वर्षस्य सितम्बरमासे १,६१४ अमेरिकीडॉलर्/औंसतः अधुना २,६७० अमेरिकीडॉलर्/औंसपर्यन्तं वर्धितम् अस्ति, यत् यावत् ६५% । विशेषतः अस्मिन् वर्षे आरम्भात् क्रमेण स्वर्णस्य मूल्येषु देशविदेशेषु क्रमशः २८%, २२% अधिकं च वृद्धिः अभवत् ।
हुआन कोषस्य मतं यत् सुवर्णस्य मूल्येषु निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिः बहुविधकारकाणां परिणामः अस्ति, यत्र मौद्रिकनीतिषु, आर्थिकवातावरणे, भूराजनीतिकस्थितौ च परिवर्तनं भवति:
एकं मौद्रिकव्यवहारः, ऋणधनस्य अतिनिर्गमनं च ।सुवर्णस्य मूल्यवृद्धेः सारः ऋणधनस्य अतिनिर्गमनस्य प्रतिकारः अस्ति was relatively stable.
द्वितीयं फेडस्य व्याजदरकटनचक्रस्य आरम्भः अस्ति ।अद्यैव फेडरल् रिजर्व् इत्यनेन पुष्टिः कृता यत् सः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति, येन व्याजदरेषु कटौतीचक्रं आरभ्यते इति मार्केट् अपेक्षां करोति यत् अमेरिकी वास्तविकव्याजदरेषु निरन्तरं न्यूनता भविष्यति, यत् सामान्यतया सुवर्णस्य कार्यप्रदर्शनाय लाभप्रदं भवति।
तृतीयः “डॉलरीकरणस्य” प्रवृत्तिः अस्ति ।अमेरिकादेशे उच्चऋणपरिमाणस्य उच्चघातस्य च पृष्ठभूमितः अन्तर्राष्ट्रीयवित्तीयव्यवस्था “डॉलरीकरणस्य विमोचनस्य” प्रवृत्तिं अनुभवति विश्वस्य केन्द्रीयबैङ्काः अमेरिकी-डॉलर-सम्पत्त्याः आवंटनस्य भारं न्यूनीकृतवन्तः, सुवर्णस्य माङ्गं वर्धितवन्तः, येन सुवर्णस्य प्रदर्शनं अमेरिकी-कोष-बन्धनानां अपेक्षया तस्मिन् एव काले उत्तमम् अभवत्
चतुर्थं भूराजनैतिकजोखिमम्।भूराजनीतिकजोखिमाः अद्यापि स्थानीयतया प्रसरन्ति यथा, अधुना मध्यपूर्वस्य भूराजनीतिकस्थितिः पुनः तनावपूर्णा अभवत्, लेबनानदेशे च जोखिमविरक्तिः वर्धिता अस्ति पूर्वम्, सुवर्णविनियोगस्य माङ्गं अधिकं धक्कायति।
उल्लेखनीयं यत् विदेशेषु सुवर्णमूल्यानां तुलने आरएमबी सुवर्णमूल्ये निश्चितं छूटं प्राप्तम्, यत् गतवर्षस्य सेप्टेम्बरमासे उच्चप्रीमियमस्य तीक्ष्णविपरीतम् अस्ति।
बोशी कोषस्य मतं यत् तस्य सारः अस्ति यत् उच्चसुवर्णमूल्यानां प्रभावेण भौतिकसुवर्णस्य आन्तरिकमागधाः दमिताः दुर्बलाः च अभवन् सुवर्णरजतस्य आभूषणस्य विक्रयः वर्षे वर्षे न्यूनः अभवत् तथा च वर्षस्य कालखण्डे नकारात्मकः अभवत् अपि द्रुतगत्या क्षीणः अभवत्, द्विवर्षीयं न्यूनतमं स्तरं मारितवान् । यद्यपि घरेलुसुवर्णस्य मूल्यं तुल्यकालिकरूपेण दुर्बलम् अस्ति, तथापि ऐतिहासिक-अनुभवात् न्याय्यं चेत्, विनिमयदरस्य अपेक्षाः, छूट-स्तरः च आरएमबी-सुवर्णस्य मूल्येषु वर्तमाननिवेशस्य कृते उत्तमं हस्तक्षेपवातावरणं निर्मितवान् भविष्ये यथा यथा प्रासंगिकाः कारकाः भावना च पुनः आगच्छन्ति तथा तथा घरेलुसुवर्णमूल्यानि सन्ति अद्यापि पुनः स्वस्थतां प्राप्तुं अपेक्षितम्।
धनस्य प्रवाहे विचलनम्
परन्तु यथा यथा सुवर्णस्य मूल्यानि ऐतिहासिकं उच्चतमं स्तरं प्राप्नुवन्ति स्म तथा तथा पूंजीप्रवाहस्य स्पष्टाः भेदाः अभवन् ।
अन्तर्राष्ट्रीयविपण्ये २४ सितम्बरपर्यन्तं विश्वस्य बृहत्तमस्य सुवर्णस्य ईटीएफस्य एसपीडीआर गोल्ड ट्रस्ट् इत्यस्य धारणा ८७५.३९ टन आसीत्, यत् मासपूर्वं ८५६.१२ टन इत्यस्मात् १९.२७ टन अधिकम् अस्ति मासाः ।
तस्मिन् एव काले आयातकरस्य दरस्य न्यूनीकरणानन्तरं भारतस्य सुवर्णस्य आयातमूल्येन नूतनः अभिलेखः स्थापितः । भारतसर्वकारेण अद्यैव प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकीडॉलरमूल्यानां दृष्ट्या अगस्तमासे भारतस्य सुवर्णस्य आयातः १०.०६ अरब अमेरिकीडॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् परामर्शदातृसंस्थायाः मेटल्सफोकस् इत्यस्य प्रारम्भिकानुमानानाम् अनुसारं एतत् प्रायः १३१ टनसुवर्णस्य आयातस्य बराबरम् अस्ति। आयतनगणना अपि इतिहासे षष्ठं उच्चतमं स्तरं प्राप्स्यति इति अपेक्षा अस्ति ।
परन्तु अन्तर्राष्ट्रीयविपण्यस्य तुलने घरेलुसुवर्णस्य ईटीएफ-संस्थाः महत्त्वपूर्णं बहिर्वाहं अनुभवन्ति, अनेके निधयः लाभं गृहीत्वा विपण्यं त्यक्त्वा गन्तुं चयनं कृतवन्तः
पवनदत्तांशैः ज्ञायते यत् २४ सितम्बर् दिनाङ्कपर्यन्तं बृहत्तमस्य घरेलुसुवर्णस्य ईटीएफस्य हुआन गोल्ड ईटीएफ इत्यस्य निधिभागाः अगस्तमासस्य आरम्भे उच्चस्थाने ४.७९ अरब भागेभ्यः ४.१८५ अरब भागेभ्यः न्यूनाः अभवन्, यत् ६०५ मिलियनं भागं न्यूनीकृतम् अस्ति शुद्धबहिःप्रवाहः प्रायः ३ अर्ब युआन् आसीत् । अस्मिन् एव काले ई फण्ड् गोल्ड ईटीएफ, बोसेरा गोल्ड ईटीएफ इत्यादीनां उत्पादानाम् अपि शुद्धबहिःप्रवाहः अभवत् ।
केचन अन्तःस्थजनाः मन्यन्ते यत् पूर्वमेव धनं निष्कासितम् अस्ति तस्य कारणं अस्ति यत् व्याजदरे कटौतीं कार्यान्वितं कृत्वा निवेशकाः सुवर्णमूल्यानां पतनेन चिन्तिताः सन्ति तथापि १८ सितम्बरदिनाङ्के व्याजदरे कटौतीतः परं सुवर्णमूल्यानां प्रवृत्तिः महत् अन्तरं दर्शयति अपेक्षाषु ।
योङ्गिंग गोल्ड स्टॉक ईटीएफ इत्यस्य कोषप्रबन्धकः लियू टिङ्ग्यु इत्यनेन उक्तं यत् ऐतिहासिक-अनुभवात् न्याय्यं चेत् फेडरल् रिजर्व् इत्यनेन प्रथमवारं व्याजदरेषु कटौतीं कर्तुं पूर्वं पश्चात् च सुवर्णस्य अस्थिरता प्रवर्धिता भविष्यति इति न निराकर्तुं शक्यते यत् केषुचित् निधिषु भविष्यति लाभ-ग्रहणस्य आवश्यकताः तथापि यथा यथा फेडरल् रिजर्वः व्याजदरेषु कटौतीं कुर्वन् अस्ति तथा तथा गोल्ड ईटीएफ निवेशकाः अन्ये च व्यापारिक-आदेशाः पूंजी-प्रवाहं निरन्तरं आनयितुं शक्नुवन्ति, येन वैश्विक-केन्द्रीय-बैङ्कैः सह मिलित्वा सुवर्णं मुख्य-उत्थानस्य नूतन-दौरे धकेलितुं शक्यते | . तदनन्तरं अमेरिकीघातानुपातस्य वृद्धिः वैश्विकभूराजनीतिकजोखिमानां तीव्रता च सुवर्णमूल्यं केन्द्रीयरूपेण ऊर्ध्वं प्रेरयिष्यति इति अपेक्षा अस्ति
क्रीडाचिन्तनात् आरभ्य आवंटनरणनीतिपर्यन्तं
अधुना एव अनेके अन्तर्राष्ट्रीयनिवेशबैङ्काः, घरेलुसंस्थाः च वदन्ति यत् अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं मध्यमकालीनरूपेण प्रति औंसं ३,००० अमेरिकीडॉलरस्य स्तरं यावत् अधिकं वर्धयितुं शक्नोति, येन सुवर्णमूल्यनिवेशस्य विषये अधिकाः विपण्यतटकाः प्रवर्तन्ते is the international gold price मूल्यवृद्धेः नूतनं चक्रं आरभ्यत इति अपेक्षा अस्ति?
सुवर्णस्य मूल्यस्य विषये बोशी कोषस्य सूचकाङ्कस्य परिमाणविभागस्य च कोषप्रबन्धकः वाङ्ग क्षियाङ्गः अधिकं सावधानः अस्ति सः मन्यते यत् अस्मिन् वर्षे अद्यावधि सुवर्णस्य मूल्येषु वृद्धिः अधिकतया साकारिता अस्ति, तथा च अस्मिन् वर्षे अपेक्षिताः परिवर्तनाः फेडरल रिजर्वस्य मौद्रिकनीतिः साकारिता भवति निधिनां हेजिंग।
अतः वर्षस्य उत्तरार्धे सुवर्णमूल्यानां अस्थिरता वर्धयितुं शक्नोति इति सः भविष्यवाणीं करोति । मध्यकालतः दीर्घकालीनपर्यन्तं दृष्ट्या वर्तमानं वातावरणं अद्यापि सुवर्णविपण्यस्य कृते अनुकूलम् अस्ति, परन्तु निवेशकानां कृते गेमिंगविचारात् अधिकसमुचितविनियोगरणनीत्यां प्रति स्थानान्तरणं अधिकं समीचीनम् अस्ति
“निवेशकाः यस्य स्टॉक-बॉण्ड्-विभागस्य परिचिताः सन्ति तस्य उदाहरणरूपेण गृहीत्वा वयं 31 दिसम्बर्, 2002 तः 31 दिसम्बर, 2023 पर्यन्तं भिन्न-स्टॉक-बॉण्ड्-अनुपातानाम् ऐतिहासिकं प्रदर्शनं मापितवन्तः, तथा च ज्ञातवन्तः यत् पोर्टफोलियो it 10% तः 12% पर्यन्तं भवितुं तुल्यकालिकरूपेण उत्तमम् अस्ति ऐतिहासिकरूपेण, अनेके विदेशेषु दीर्घकालीनप्रबन्धनसंस्थाः 10% तः 15% पर्यन्तं सुवर्णस्य आवंटनं कृतवन्तः सन्ति न्यूनजोखिमस्य भूखयुक्तानां निवेशकानां कृते, वयं अनुशंसयामः यत् ते स्वयमेव संयोजयन्तु जोखिमसहिष्णुता भवति, सुवर्णविनियोगानुपातं प्रायः ७०% यावत् समायोजयितुं विचारयन्तु" इति वाङ्ग क्षियाङ्गः सुझावम् अयच्छत् ।
सुवर्णस्य भण्डारस्य कृते अमेरिकी-डॉलरस्य सापेक्षतया आरएमबी-रूप्यकस्य द्रुतगतिना मूल्याङ्कनस्य कारणेन तथा च प्रारम्भिकपदे ए-शेयर-विपण्यस्य समग्र-शुद्धि-कारणात् सुवर्ण-भण्डारस्य सुवर्णस्य च मध्ये किञ्चित् विचलनं जातम् लियू टिङ्ग्यु इत्यनेन उक्तं यत् वर्तमानकाले सुवर्णस्य स्टॉक्स् पूर्णतया समायोजिताः सन्ति, वर्तमानः पीई मूल्याङ्कनस्तरः विगतपञ्चवर्षेषु १९% तः न्यूनतया न्यूनस्तरस्य अस्ति इति एकः प्रमुखः विदेशेषु हेज फण्ड् कम्पनी अपि अद्यैव एकस्मिन् प्रतिवेदने ज्ञापितवान् यत् सुवर्णः stocks (gold mining companies) have अस्य निवेशमूल्यं उत्तमं अस्ति २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनात् न्याय्यं चेत्, स्वर्ण उद्योगशृङ्खलायां सूचीबद्धकम्पनीनां प्रदर्शनं बकाया अस्ति, यत्र शुद्धलाभवृद्धिः आरओई च सर्वेषु ए-शेयर-उप- sectors.