समाचारं

स्नातकस्य १०,००० युआन् वेतनं कथं प्राप्नोति ? कार्यार्थं आवेदनं कुर्वन् भवान् अपि स्वस्य जीवनवृत्ते अतिरिक्तं पृष्ठं योजयितुं शक्नोति।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

25 सितम्बर् दिनाङ्के "भविष्यस्य नेतृत्वं करियरं - 2024 राष्ट्रियबृहत्मध्यमनगरभ्रमणं जियांगसुस्थानकं तथा शरदमहाविद्यालयस्नातकरोजगारसेवाश्रृङ्खला जियाङ्गबेईविश्वविद्यालयनगरविशेषसत्रम्" नानजिंगप्रौद्योगिकीविश्वविद्यालये प्रारम्भः अभवत् अस्मिन् कार्यक्रमे सम्पूर्णे प्रान्ते २४८ नियोक्तारः आगतवन्तः । संवाददाता अवलोकितवान् यत् विपण्यां प्रविशन्तः कम्पनीभिः आनिताः वेतनसङ्कुलाः अत्यन्तं उत्तमाः सन्ति ।
उत्पादनस्य अग्रपङ्क्तौ प्रशिक्षणं भवितुमर्हति
अग्रपङ्क्तौ प्रवेशस्य अर्थः "श्रमिकः" इति न भवति ।
सैटेलाइट् केमिकल कम्पनी लिमिटेड् इत्यस्य बूथस्य सम्मुखे रिज्यूमे प्रस्तौति छात्राः प्रायः १०० मीटर् यावत् पङ्क्तौ पङ्क्तिं कृतवन्तः। नानजिङ्ग् प्रौद्योगिकीविश्वविद्यालये सामग्री-रसायन-इञ्जिनीयरिङ्ग-विषये मुख्यशिक्षिका स्नातक-छात्रा मेई यान् स्वस्य जीवनवृत्तं प्रस्तूय शीघ्रमेव कम्पनीयाः भर्ती-वीचैट्-समूहे सम्मिलितवती "अहं मुख्यतया उत्पादनप्रौद्योगिकीपदेषु पालीस्थितेः विषये पृच्छितुम् इच्छामि यत् सा कम्पनीयाः उत्पादनप्रौद्योगिकीपदं प्राधान्यं ददाति "रसायनकम्पनीषु तथा निर्माणकम्पनीषु केषुचित् पदेषु निरन्तरं परिभ्रमणस्य आवश्यकता भवति तथा च पालीषु कार्यं करणीयम्। , अतः वयं पृच्छामः कार्यानुरोधकाले अधिकविस्तृतप्रश्नाः” इति ।
पालीकार्यं कर्तव्यं वा इति विषये अपि चिन्तिताः रसायन-इञ्जिनीयरिङ्ग-विद्यालयस्य स्नातक-छात्रौ स्तः । ते स्पष्टतया पत्रकारेभ्यः अवदन् यत् ते शिफ्ट् वर्क् पदं न स्वीकुर्वन्ति तथा च स्वस्य रिज्यूमे प्रस्तूयन्ते सति r&d पदं चिन्वन्ति “अन्ततः स्नातकविद्यालयं समाप्तं कृत्वा अहम् अद्यापि आशासे यत् मम वैज्ञानिकसंशोधनस्य अनुभवः भविष्ये कार्ये उपयोक्तुं शक्यते।”.
साक्षात्कारे संवाददाता ज्ञातवान् यत् यद्यपि बहवः कम्पनयः पदानाम् कृते ८,००० युआन् तः १२,००० युआन् पर्यन्तं वेतनसङ्कुलं प्रदास्यन्ति तथापि तेषु सर्वेषु छात्राणां प्रशिक्षणार्थं उत्पादनपङ्क्तौ प्रवेशः आवश्यकः भवति ताइजौ-नगरस्य एकस्मिन् रसायन-कम्पनीयां नियुक्ति-प्रमुखः पत्रकारैः उक्तवान् यत् उत्पादनस्य अग्रपङ्क्तौ प्रवेशस्य अर्थः "श्रमिकः" इति न भवति भविष्ये पदोन्नतिषु महत्त्वपूर्णां भूमिकां निर्वहन्ति।" अतीव सहायकम् अस्ति। नूतनस्नातकानाम् कृते एकवारं कम्पनीं प्रविश्य मध्यमस्तरस्य आरम्भः प्रायः असम्भवः अस्ति।”
यांत्रिकसञ्चालने व्यावहारिकः अनुभवः अपि आवश्यकः अस्ति
भवान् अपि स्वस्य जीवनवृत्ते अतिरिक्तं पृष्ठं योजयितुं शक्नोति
"वयं अस्माकं छात्राणां कृते उच्चवेतनं प्रदामः, अतः साक्षात्कारेषु वयं कार्यान्वितानां छात्राणां कृते अपि पृच्छामः यत् 'भवन्तः अस्माकं कम्पनीं प्रति किं आनेतुं शक्नुवन्ति?' job seeker transferred from nanjing university of technology to a bachelor's degree, his resume is better than that of a graduate student न केवलं सः परियोजनानुभवं लिखितवान् यस्मिन् सः भागं गृहीतवान्, यांत्रिकभागाः च सः संचालितवान्, अपितु सः एकं आकर्षितवान् विस्फोटचित्रं कृत्वा तस्य जीवनवृत्तस्य पृष्ठभागे संलग्नं कृतवान् ।
"अहं शैक्षणिकसंशोधनसमूहे अस्मि, अतः एतत् वक्तुं युक्तियुक्तं यत् एतत् मम कार्यानुसन्धानस्य बोनसबिन्दुः अस्ति in many companies, and the companies all said that r&d positions कर्मचारिणः पूर्णाः सन्ति अहं आशासे यत् अहं मम कार्यवृत्तौ अधिकव्यावहारिककौशलं द्रष्टुं उत्सुकः अस्मि अतः अद्यतनस्य कार्यमेलायाः अनन्तरं अहं पुनः गत्वा संशोधनं कर्तुं योजनां करोमि मम जीवनवृत्तं यथा कम्पनयः द्रष्टुं शक्नुवन्ति यत् अहं अधिकं व्यावहारिकः पक्षः अस्मि।
"ऑनलाइन + अफलाइन" नवीनं भर्तीप्रतिरूपम्
स्नातकानाम् कृते कार्यसन्धानस्य प्रशिक्षणस्य च व्यापकसहायता
संवाददाता ज्ञातवान् यत् अयं कार्यमेला मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य राष्ट्रियप्रतिभागतिशीलताकेन्द्रेण, जियांगसूप्रान्तस्य मानवसंसाधनसामाजिकसुरक्षाविभागेन, नानजिङ्गप्रौद्योगिकीविश्वविद्यालयेन च प्रायोजितः अस्ति प्रांतीयप्रतिभा गतिशीलता सेवा केन्द्र, नानजिंग प्रौद्योगिकीविश्वविद्यालयस्य छात्रकार्यालयः तथा नानजिंग नगरसर्वकारः प्रतिभासेवाकेन्द्रेण अन्यैः इकाइभिः आयोजितः।
बाजारे प्रवेशं कुर्वतां उद्यमानाम् मध्ये ७५ "विशेषतः, विशेषाः, नवीनाः च" उद्यमाः, २२ "लघुविशालाः" उद्यमाः, ७१ उच्चप्रौद्योगिकीयुक्ताः उद्यमाः च सन्ति ते १,१५७ उच्चगुणवत्तायुक्तानि पदस्थानानि, ४२% अधिकानि च भर्तीस्थानानि प्रदास्यन्ति 10,000 युआन् अधिकं मासिकं वेतनं 8,000 घोषिताः प्रतिभायाः आवश्यकताः सन्ति। कम्पनी जैवचिकित्सा, सूचनाप्रौद्योगिकी, उपकरणनिर्माणं, नवीनसामग्री, नवीन ऊर्जा, वित्तं, कृत्रिमबुद्धिः, बृहत् आँकडा च इत्यादीनि अनेके औद्योगिकक्षेत्राणि कवरयति
महाविद्यालयस्य छात्राणां कृते व्यापकं सटीकं च सेवां प्रदातुं आयोजनस्थले रोजगारप्रशिक्षणं, नीतिपरामर्शं, रोजगारमार्गदर्शनं च सहितं बहुविधवार्तालापसेवाक्षेत्राणि स्थापितानि आसन् पञ्जीकरणं, तथा उद्यमशीलता मार्गदर्शनं परामर्शं च। आयोजनं "ऑनलाइन + ऑफलाइन" मॉडलं प्रकाशयति पारम्परिक-स्थल-नियुक्तेः अतिरिक्तं, महाविद्यालयस्य छात्राणां कृते "लाइव-प्रसारण-मार्गदर्शनस्य" माध्यमेन कार्याणि अन्वेष्टुं अधिकविविधाः सुविधाजनकाः च उपायाः प्रदातुं ऑनलाइन-भर्ती-सजीव-प्रसारण-कक्षः अपि उद्घाटितः अस्ति महाविद्यालयस्य छात्राणां कृते व्यक्तिगतं स्थले साक्षात्कारमूल्यांकनं प्रदातुं तथा च तेषां साक्षात्कारस्य कार्यशिकारक्षमतायां च सुधारं कर्तुं liepin ai साक्षात्कारजादूदर्पणपरीक्षां योजितम् अस्ति।
यांग तियानजी, यांगजी इवनिंग न्यूज/ziniu news संवाददाता
फोटोग्राफी लिन निंग
शेङ्ग युआन्युआन् द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया