ली जियाकी धनं प्राप्तुं समुद्रं गच्छति! मेइजिया सीमापारं ई-वाणिज्यकर्मचारिणः नियुक्तं करोति, तस्य प्रथमः विरामः दक्षिणपूर्व एशियायाः देशाः भवितुम् अर्हन्ति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन व्यापार दैनिक (सम्वादकः हे याङ्ग) २.२५ सितम्बर् दिनाङ्के "ली जियाकी इत्यस्य कम्पनी मेई वान विदेशेषु व्यापारं प्रारभ्यते" इति वार्तायां प्रतिक्रियारूपेण मेई वान इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः चीन बिजनेस डेली इत्यस्य संवाददातारं साक्षात्कारे प्रतिक्रियाम् अददात् यत् "एषः कम्पनीयाः सामान्यव्यापारविस्तारः अस्ति .भवतः ध्यानस्य कृते धन्यवादः।यदि किमपि अनुवर्तनं भवति तर्हि प्रासंगिकाः क्रियाः समये समन्वयिताः भवन्ति।”
ली जियाकी इत्यस्य कम्पनी मेइटुआन् इत्यनेन अद्यैव विदेशव्यापारसम्बद्धानां पदानाम् घोषणा कृता अस्ति । (चित्रं भर्तीजालस्थलात् गृहीतम्)
बाजारसमाचारस्य अनुसारं मेइझी इत्यनेन अन्तर्राष्ट्रीयविकासविभागस्य नवीनतया स्थापना कृता अस्ति तथा च अन्तर्राष्ट्रीयविकासविभागेन सह सम्बद्धानां पदानाम् घोषणा कृता, यत्र विदेशेषु ई-वाणिज्यसञ्चालनप्रबन्धकः, विदेशेषु वित्तीयप्रबन्धनं, अन्तर्राष्ट्रीयव्यापारिकसञ्चालनं, वरिष्ठसीमापार-ई-वाणिज्यसञ्चालनं च सन्ति , and overseas talent operations , विदेशीय व्यापार विकास bd, लाइव प्रसारण प्रौद्योगिकी, लाइव प्रसारण केन्द्रीय नियन्त्रण, आदि।
तेषु लाइव-प्रसारण-केन्द्रीय-नियन्त्रण-स्थाने इन्डोनेशिया-भाषायाः (श्रवणं, वक्तुं, पठितुं, लेखनं च) वक्तुं क्षमता आवश्यकी भवति, येन अमेरिकन-घटिकाः दक्षिणपूर्व-एशिया-विपण्यं प्रथमं विदेश-गन्तव्यं लक्ष्यं कर्तुं शक्नुवन्ति इति अनुमानं प्रेरयति विश्लेषकाः मन्यन्ते यत् अमेरिकनघटिकाः विदेशं गच्छन् दक्षिणपूर्व एशियादेशानां प्रथमविमानस्थानकरूपेण उपयोगं करिष्यन्ति इति उच्चसंभावना अस्ति एषः रणनीतिकः विकल्पः युक्तियुक्तः अस्ति। प्रथमं दक्षिणपूर्व एशियायां विशालजनसंख्या अस्ति, अन्तर्जालप्रवेशस्य दरः निरन्तरं वर्धमानः अस्ति, उपभोक्तारः ई-वाणिज्यस्य तुल्यकालिकरूपेण ग्रहणशीलाः सन्ति, तेषां संस्कृतिः उपभोगस्य च आदतयः चीनदेशस्य सदृशाः सन्ति, येन प्रवेशः विस्तारः च तुल्यकालिकरूपेण सुलभः भवति
भर्तीजालस्थलानि दर्शयन्ति यत् यद्यपि उपरि उल्लिखितानि विदेशस्थानानि विदेशव्यापारस्य उत्तरदायी सन्ति तथापि अधिकांशकार्यस्थानानि चीनदेशे मुख्यतया शङ्घाईक्षेत्रे स्थितानि सन्ति। लाइव प्रसारणनियन्त्रणस्थानानां अतिरिक्तं येषु इन्डोनेशियाभाषायाः ज्ञानस्य आवश्यकता भवति, अधिकांशविदेशीयपदस्थानेषु आङ्ग्लभाषायां प्रवाहशीलता आवश्यकी भवति । तदतिरिक्तं भर्तीपदानां दृष्ट्या मेइपनस्य टिकटोक-ई-वाणिज्यस्य परिनियोजनं कर्तुम् इच्छति इति विचारः अपि अतीव स्पष्टः अस्ति यत् एतत् न केवलं विशेषतया टिकटोक-खाता-सञ्चालकानां नियुक्तिं करोति, अपितु टिकटोक-भण्डार-वस्त्रैः सह अभ्यर्थीनां नियुक्तिं अपि प्राथमिकताम् अयच्छति | खुदरा अनुभव।
उद्योगस्य अन्तःस्थजनानाम् अनुसारं अन्तिमेषु वर्षेषु घरेलु-सजीव-प्रवाह-ई-वाणिज्य-संस्थाः "सुवर्णं नगेट्" कर्तुं विदेशं गन्तुं चयनं कृतवन्तः । मार्केट रिसर्च कम्पनी ईमार्केटर इत्यस्य आँकडानुसारं दक्षिणपूर्व एशियायाः ई-वाणिज्यबाजारस्य विकासस्य दरः गतवर्षे विश्वे प्रथमस्थानं प्राप्तवान्, तथा च सः त्रयः वर्षाणि यावत् क्रमशः विश्वस्य द्रुततरं वर्धमानः क्षेत्रः अस्ति। अनुमानं भवति यत् २०२५ तमे वर्षे दक्षिणपूर्व एशियायाः ई-वाणिज्यस्य जीएमवी (सकलवस्तुव्यवहारमात्रा) २३३ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत्र २४% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति
रिपोर्टरस्य अपूर्णसमीक्षायाः अनुसारं अमेरिकनघटिकानां अतिरिक्तं सिन्क्सुआन् समूहः, थ्री मेषसमूहः, मेक ए फ्रेण्ड्, युआनवाङ्ग् टेक्नोलॉजी इत्यादीनि प्रमुखाः घरेलु-एमसीएन-सङ्गठनानि विदेशेषु व्यापारस्य अन्वेषणार्थं पूर्वमेव विदेशं गत्वा प्रारम्भिकं परिणामं प्राप्तवन्तः यथा, २०२३ तमस्य वर्षस्य मे-मासे सिम्बा-संस्थायाः सिन्क्सुआन्-समूहः स्वस्य अन्तर्राष्ट्रीय-विदेश-योजनां प्रारब्धवान्, गतवर्षस्य उत्तरार्धे प्रथम-विरामरूपेण थाईलैण्ड-देशे अवतरत्, जिओ-याङ्ग-गे-इत्यस्य पृष्ठतः त्रि-मेष-समूहः विदेशेषु विस्तारं कर्तुं आरब्धवान्, प्रथमस्य कृते सिङ्गापुरस्य चयनं कृतवान् युद्धम्;युआनवाङ्ग प्रौद्योगिकी अस्मिन् वर्षे विदेशेषु टिकटोक् लाइव प्रसारणसञ्चालनदलस्य स्थापनां कृतवती अस्ति तथा च दक्षिणपूर्व एशियायाः उत्तर-अमेरिका-देशस्य च बाजारेषु मालम् आनेतुं टिकटोक् लाइव-प्रसारणस्य परीक्षणं कृतवती अस्ति प्रतिभावितरणं, तथा च स्वस्य विदेशव्यापारविभागस्य माध्यमेन लाइवप्रसारण एजेन्सीसञ्चालनं व्यावसायिकस्य प्रतीक्षां कुर्वन्।
प्रतियोगिनां तुलने अमेरिकन वॉच् अस्मिन् समये विदेशेषु व्यापारविन्यासे अधिकं सावधानः अभवत्, विदेशेषु दलं न निर्मितवान्, स्थानीयं ई-वाणिज्यकम्पनीं वा न स्थापितवान्, परन्तु चीनदेशे त्रुटिनिवारणस्य स्तरं न्यूनीकर्तुं चयनं कृतवान् यथा यथा अस्मिन् वर्षे "डबल 11" शॉपिङ्ग् महोत्सवः समीपं गच्छति तथा तथा मेइझी बहुआयामीविन्यासे नूतनवृद्धियन्त्राणां अन्वेषणं च अतीव दृढनिश्चयः इति द्रष्टुं कठिनं न भवति।
सार्वजनिकसूचना दर्शयति यत् बृहत् एंकर ली जियाकी इत्यस्य उपरि निर्भरतायाः अतिरिक्तं, मेइजुः अधिकव्यापारप्रतिमानानाम् अन्वेषणं अपि कुर्वन् अस्ति, यत्र स्वस्य ब्राण्ड्-एआइ-डिजिटल-मानव-लाइव-प्रसारणस्य प्रयासः, अधिकं "डी-ली-जिआकी"-व्यावसायिक-आईपी-इन्क्यूबेशनं, उत्पादानाम् आनयनं च अस्ति अफलाइन भौतिक भण्डार आदि।