समाचारं

विश्वस्य प्रथमं नगरम् ! भविष्ये बीजिंग-नगरे १० कोटि-युआन्-अधिक-परिमाणेन द्वौ विमानस्थानकौ भविष्यतः ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के बीजिंग-डैक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकं (अतः परं "डैक्सिङ्ग्-विमानस्थानकम्" इति उच्यते) स्वस्य परिचालनस्य पञ्चमवर्षम् आचरितवान् । बीजिंग-तियानजिन्-हेबेई नागरिकविमानसमन्वयितविकासे डैक्सिङ्गविमानस्थानकप्रवर्धनसम्मेलने डक्सिङ्गविमानस्थानकेन विगतपञ्चवर्षेषु स्वस्य परिचालनदत्तांशः प्रकाशितः, येन १२७ मिलियनतः अधिकाः यात्रिकाः ९८०,००० तः अधिकाः विमानस्य उड्डयनं अवरोहणं च सुनिश्चितं कृतम् डक्सिङ्ग्-विमानस्थानकस्य उद्घाटनेन अस्य विमाननकेन्द्रस्य परितः परितः उद्योगाः द्रुतगत्या समागच्छन्ति । कैपिटल एयरपोर्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः लियू चुन्चेन् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमाष्टमासेषु कैपिटल एयरपोर्ट् ग्रुप् इत्यनेन प्रबन्धितेषु बीजिंग, तियानजिन्, हेबेइ इत्यत्र अष्टसु विमानस्थानकेषु यात्रिकाणां संख्या १० कोटिभ्यः अधिका अभवत् . भविष्ये द्वयकेन्द्रविमानस्थानकानाम् तीव्रविकासेन बीजिंग-नगरं विश्वस्य प्रथमं नगरं भविष्यति यत्र एकस्मिन् समये द्वौ अरब-वर्गस्य विमानस्थानकौ स्तः

डैक्सिङ्ग्-विमानस्थानकं १२७ मिलियन-अधिक-यात्रिकाणां सेवां कृतवान् अस्ति

"आगत्य मम कृते चित्रं गृहाण। अहं तत् स्मारिकारूपेण स्थापयितुम् इच्छामि।" has been in operation for five years, परन्तु अत्र मम प्रथमवारं आसीत्, टर्मिनलभवनस्य डिजाइनं दृष्ट्वा अहं स्तब्धः अभवम्, अतः अहं चिन्तितवान् यत् "चेक इन" कर्तुं मया एकं फोटो ग्रहीतव्यम् इति। वस्तुतः लियू क्षियाओ इत्यादयः कतिचन पर्यटकाः न सन्ति यतः २०१९ तमे वर्षे कार्यान्वितम् अभवत् तदा आरभ्य डाक्सिङ्ग-विमानस्थानकं पर्यटकानाम् समूहान् आकर्षयति यत् ते छायाचित्रं ग्रहीतुं शक्नुवन्ति ।

२५ सेप्टेम्बर् दिनाङ्के डैक्सिङ्ग्-विमानस्थानकस्य परिचालनस्य पञ्चमवर्षम् आचरितम् । विगतपञ्चवर्षेषु डैक्सिङ्ग्-विमानस्थानकं नेत्रयोः आकर्षकं दत्तांशं प्राप्तवान् ।

बीजिंग-डाक्सिङ्ग्-अन्तर्राष्ट्रीयविमानस्थानकस्य विमाननव्यापारविभागस्य महाप्रबन्धकः वाङ्ग याकी इत्ययं कथयति यत्, तस्य परिचालनस्य पञ्चवर्षेषु डैक्सिङ्ग्-विमानस्थानकं ६५ चीनीयविदेशीयविमानसेवानां आतिथ्यं कृतवान्, १२७ मिलियनतः अधिकान् यात्रिकान् सेवां दत्तवान्, अधिकानि च ९८०,००० विमानस्य उड्डयनं अवरोहणं च । सम्प्रति डक्सिङ्ग्-विमानस्थानके २१६ यात्रीविमानसेवाः उड्डयनमार्गाः सन्ति, येषु १९७ आन्तरिकविदेशीयगन्तव्यस्थानानि सन्ति, ये यूरोप-एशिया-सहितानाम् २५ देशेषु गच्छन्ति तेषु ४३ अन्तर्राष्ट्रीय-क्षेत्रीय-नौकायान-बिन्दवः सन्ति, अन्तर्राष्ट्रीय-क्षेत्रीय-यात्रिकाणां सञ्चित-संख्या ३१ लक्ष-अधिका अस्ति ।

२०२४ तमे वर्षे केन्द्रीकृत्य वाङ्ग याकी इत्यनेन एतदपि आँकडानि प्रकटितानि यत् अस्मिन् वर्षे ग्रीष्मकालीनयात्राऋतौ डक्सिङ्ग्-विमानस्थानकस्य सर्वाधिकं एकदिवसीययात्रिकाणां मात्रा प्रायः १८०,००० आसीत्, यत् विमानयानस्य आरम्भात् नूतनं उच्चं भवति

डक्सिङ्गविमानस्थानकस्य भाविविकासयोजनायाः विषये वदन् वाङ्ग याकी इत्यनेन उक्तं यत् पञ्चवर्षेभ्यः विकासस्य अनन्तरं डाक्सिङ्गविमानस्थानकस्य घरेलुमार्गजालं अधिकाधिकं पूर्णं जातम् अग्रिमे चरणे डैक्सिङ्गविमानस्थानकस्य विकासकेन्द्रं अन्तर्राष्ट्रीयमार्गः भविष्यति network, यूरोपीय-उत्तर-अमेरिका-मार्गजालस्य विन्यासे केन्द्रितः । तदतिरिक्तं डैक्सिङ्ग्-विमानस्थानकं मध्यपूर्वं रूसं च गन्तुं मार्गानाम् संख्यां अधिकं वर्धयिष्यति, अन्तर्राष्ट्रीयस्थानांतरणप्रक्रियायाः अधिकं अनुकूलनं करणीयम्, विमानस्थानके यात्रिकाणां स्थानान्तरणं अधिकं सुलभं कर्तुं टर्मिनल्-सुविधासु सुधारः च आवश्यकः

विमाननकेन्द्रं नूतनानां उद्योगानां लाभं लभते

यदा एतत् कार्यं प्रारब्धवान् तदा पञ्चवर्षेषु डैक्सिङ्ग्-विमानस्थानकं स्वस्य "आन्तरिकशक्तिः" निरन्तरं संवर्धयति, तथैव परितः सम्बद्धानां उद्योगानां तीव्रविकासं च चालयति

अद्यैव बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीय-विमानस्थानक-विमानस्थानक-आर्थिक-क्षेत्रस्य (डैक्सिङ्ग्)-प्रबन्धन-समितेः उपनिदेशकः मान-कुन्जी-इत्यनेन परिचयः कृतः यत् विमानस्थानक-क्षेत्रस्य डैक्सिङ्ग्-क्षेत्रेण जीवनं, स्वास्थ्यं च प्रमुख-उद्योगः, विमानन-केन्द्रं, विमाननञ्च इति रूपेण निर्मितम् अस्ति service guarantee as the two basic industries, and "1+2+2" औद्योगिकव्यवस्था सूचनाप्रौद्योगिक्याः बुद्धिमान् उपकरणानां च नूतनपीढीद्वारा पूरिता अस्ति।

तेषु विमाननक्षेत्रे मनुष्यः कुन्जी इत्यनेन परिचयः कृतः यत् विमानस्थानकमण्डलस्य डक्सिङ्गक्षेत्रं नागरिकविमाननविश्वविद्यालयस्य, विमाननविज्ञानस्य अकादमीयाः, वायुयोग्यताप्रमाणीकरणकेन्द्रस्य इत्यादीनां निर्माणे त्वरिततायै नागरिकविमाननविज्ञानस्य प्रौद्योगिकीनवाचारस्य च आधारस्य निर्माणे निर्भरं भवति परियोजनासु, वायुयोग्यता प्रमाणीकरणप्रौद्योगिक्यां, सुरक्षादत्तांशप्रबन्धने अनुप्रयोगे च वायु, अन्तरिक्षं, भूमिसमायोजनम् इत्यादिषु क्षेत्रेषु "चीनीमानकानां" अन्वेषणम्। न्यून-उच्चतायां आर्थिक-पट्टिकायां, विमान-योग्यतायाः सुरक्षायाश्च विषयाणां निकटतया अनुसरणं कृत्वा, वयं नवीन-अनुसन्धान-विकास-संस्थानां निर्माणस्य अन्वेषणं करिष्यामः, "बीजिंग-अनुसन्धान-विकास-हेबेई-सत्यापनं परीक्षण-उड्डयनं च" इत्यस्य औद्योगिक-शृङ्खला-समन्वय-तन्त्रस्य स्थापनां प्रवर्धयिष्यामः, तथा देशस्य न्यून-उच्च-अर्थव्यवस्थायाः विकासाय सशक्तीकरणं करणीयम्।

वरिष्ठनागरिकविमाननविशेषज्ञः हान ताओ इत्यनेन विश्लेषितं यत् डैक्सिङ्गविमानस्थानकस्य निरन्तरविस्तारेण विमाननरसदस्य, पर्यटनस्य, प्रदर्शनी-उद्योगस्य, उच्च-प्रौद्योगिकी-वित्त-आदि-उद्योगानाम् तीव्रविकासः महत्त्वपूर्णतया चालयिष्यति इति अपेक्षा अस्ति तेषु विमाननरसद-उद्योगे यथा यथा विमानस्थानकस्य मालवाहकक्षमता वर्धते तथा तथा द्रुतवितरणं, शीतशृङ्खलापरिवहनं, सीमापारं ई-वाणिज्यम् इत्यादयः, विमानस्थानकस्य परितः क्षेत्रं च समाविष्टानां उद्योगानां तीव्रविकासं प्रवर्धयिष्यति इति अपेक्षा अस्ति विमाननरसदस्य, सेवागारण्टी इत्यादीनां प्रधानतां विद्यमानं उद्योगं निर्मास्यति विमानस्थानक आर्थिकक्षेत्रं सम्बन्धित-उद्योगानाम् समुच्चयं आकर्षयति। तदतिरिक्तं पर्यटनस्य प्रवर्धनस्य दृष्ट्या विमानस्थानकपरिमाणस्य विस्तारेण यात्रिकाणां प्रवाहः वर्धते, पर्यटन-उद्योगस्य विकासः प्रवर्धितः भविष्यति, होटेल्, भोजनालयः, कारभाडा, यात्रासंस्थाः इत्यादीनां सम्बन्धितसेवा-उद्योगानाम् अग्रे प्रोत्साहनं भविष्यति

२०३५ तमे वर्षे बीजिंग-तिआन्जिन्-हेबेइ-विमानस्थानकसमूहः ३० कोटिभ्यः अधिकेभ्यः यात्रिकाणां सेवां करिष्यति ।

वर्तमान समये यदा उद्योगाः एकत्रिताः सन्ति, तदा बीजिंग-तिआन्जिन्-हेबेई-क्षेत्रे प्रारम्भे "द्वय-कोर, द्विपक्षीय, बहु-नोड्" विमानस्थानक-समूह-विकास-प्रतिमानं निर्मितम् अस्ति

लियू चुन्चेन् इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमाष्टमासेषु राजधानीविमानस्थानकसमूहेन प्रबन्धितेषु बीजिंग-तियान्जिन्-हेबेइ-नगरेषु अष्टसु विमानस्थानकेषु यात्रिकाणां संख्या १० कोटिभ्यः अधिका अभवत्, यत् २०१९ तमस्य वर्षस्य तुलने ८% अधिकम् अस्ति बीजिंग-तियानजिन्-हेबेई समन्वितविकासरणनीतिः कार्यान्विता अभवत् ततः परं दशवर्षेषु बीजिंग-तियानजिन्-हेबेई-विमानस्थानकसमूहस्य आधारभूतसंरचनापरिमाणं, व्यापकसमर्थनक्षमता, विमानसेवास्तरः च समर्थनार्थं विश्वस्य अग्रणीः अभवत् राजधानीस्य मूलकार्यं, xiongan नवीनक्षेत्रस्य निर्माणस्य सेवां करोति, तथा च बीजिंग-तियानजिन्-हेबेई क्षेत्रस्य समन्वितविकासं प्रवर्धयति महत्त्वपूर्णां भूमिकां निर्वहति स्म

बीजिंग-तियान्जिन्-हेबेई-क्षेत्रे एकं व्यापकं परिवहनकेन्द्रं यत् क्षियोङ्गन्-नवक्षेत्रस्य निर्माणस्य समर्थनं करोति, तस्य रूपेण डाक्सिङ्ग्-विमानस्थानकं अपि स्वकीयं योगदानं दत्तम् अस्ति वाङ्ग याकी इत्यनेन उक्तं यत् डाक्सिङ्ग्-विमानस्थानकस्य भौगोलिकस्थानं निर्धारयति यत् एतत् सम्पूर्णं बीजिंग-तिआन्जिन्-हेबेइ-क्षेत्रं सेवमानं परिवहनकेन्द्रम् अस्ति । भविष्ये बीजिंग-क्सिओङ्गन्-द्रुतमार्गस्य, बीजिंग-क्सिओङ्गन्-अन्तर्नगरीयरेलमार्गस्य च उपरि अवलम्ब्य डक्सिङ्ग्-विमानस्थानकं क्षियोङ्गान्-नगरात् अपि च हेबे-प्रान्तस्य अन्येषु भागेषु अपि यात्रिकाणां सेवां कर्तुं शक्नोति, तथा च क्षियोङ्गान्-नगरस्य टर्मिनल्-निर्माणं करिष्यति तस्मिन् एव काले तियानजिन् पश्चिमरेलस्थानके डक्सिङ्गविमानस्थानकेन निर्मितं नगरस्थानकं वर्षस्य अन्ते यावत् कार्यान्वितं भविष्यति येन तियानजिन्-नगरे अपि च ईशान-क्षेत्रे अपि विमान-रेल-यात्रिकाणां सामानस्य प्रवेशं, चेक-इनं च कर्तुं सुविधा भविष्यति डक्सिङ्ग्-विमानस्थानकस्य बीजिंग-तिआन्जिन्-हेबेइ-नगरयोः विभिन्नस्थानानां च सम्पर्कः समीपस्थः भविष्यति इति द्रष्टुं न कठिनम् ।

पूर्वं चीनस्य नागरिकविमाननप्रशासनेन राष्ट्रियविकाससुधारायोगेन च संयुक्तरूपेण "अन्तर्राष्ट्रीयविमाननकेन्द्रनिर्माणस्य प्रवर्धनविषये मार्गदर्शकमतानि" जारीकृतानि, येषु बीजिंग, शङ्घाई, तथा गुआंगझौ, अन्तरमहाद्वीपीयविमाननकेन्द्राणि सुदृढां कर्तुं केन्द्रीकृत्य , सशक्तं पारगमनं, तथा च सशक्तं अन्तर्राष्ट्रीयप्रतिस्पर्धा सिद्धान्ततः, दीर्घदूरस्य अन्तर्राष्ट्रीयमार्गाः उचिततया व्यवस्थिततया च बीजिंग, शङ्घाई, ग्वांगझू इत्यादिषु केन्द्रीकृताः सन्ति।

लियू चुनचेन् इत्यनेन अपि उक्तं यत् भविष्ये बीजिंग-नगरस्य द्वय-केन्द्र-विमानस्थानकस्य वार्षिकयात्रिक-प्रवाह-क्षमता २० कोटिभ्यः अधिका भविष्यति, तथा च टैक्सी-प्रणाली-दक्षतायाः, टर्मिनल्-क्षेत्र-सञ्चालनस्य गुणवत्तायाः, व्यापक-परिवहन-जालस्य च दृष्ट्या विश्वस्तरीय-स्तरं प्राप्स्यति बीजिंग-नगरं विश्वस्य प्रथमं नगरं अपि भविष्यति यत्र एकस्मिन् समये शतकोटिक्षमतायुक्तौ विमानस्थानकद्वयं भविष्यति ।

विमानस्थानकसमूहस्य व्यापकसमर्थनक्षमतासु सुधारं कर्तुं लियू चुनचेन् इत्यनेन अग्रिमलक्ष्यस्य अपि घोषणा कृता यत् राजधानीविमानस्थानकसमूहः वैज्ञानिकरूपेण बीजिंग-तियानजिन्-हेबेईविमानस्थानकसमूहस्य आधारभूतसंरचनायाः उन्नयनं परिवर्तनं च प्रवर्धयिष्यति। २०३५ तमे वर्षे राजधानीविमानस्थानकसमूहः विमानस्थानकस्य आधारभूतसंरचनायाः उन्नयनार्थं प्रायः १०० अरब युआन् निवेशं करिष्यति । विश्वस्तरीयविमानस्थानकसमूहेषु प्रतिस्पर्धात्मकेषु प्रभावशालिषु च अन्यतमः भवतु ।

बीजिंग बिजनेस डेली रिपोर्टर वू कियुन

प्रतिवेदन/प्रतिक्रिया