समाचारं

tcl electronics इत्यस्य अर्धवार्षिकप्रतिवेदनस्य विच्छेदनम् : टीवी इत्यस्य विकासस्य क्षमता अस्माभिः चिन्तितस्य अपेक्षया अधिका अस्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.जियान फेइरान्

"यदि त्वं समुद्रं न गच्छसि तर्हि त्वं बहिः असि।"

२०२४ तमे वर्षे राष्ट्रियद्वयसत्रस्य समये टीसीएल-संस्थापकस्य ली डोङ्गशेङ्गस्य भावनाः अनेकेषु उद्योगेषु प्रतिध्वनिताः ।

विगतवर्षद्वये बहवः घरेलु-उद्योगाः अपि एतादृशीनां आव्हानानां सामनां कृतवन्तः : विपण्यवृद्धिः मन्दतां प्राप्तवती, अन्ते सर्वे केवलं स्वसमवयस्कैः सह स्पर्धां कर्तुं शक्नुवन्ति । अस्मिन् समये अन्यत् किं कर्तुं शक्यते ? ली डोङ्गशेङ्गस्य अवलोकनस्य अनुसारं यदि घरेलु आन्तरिकसंशोधने ज्ञातं कौशलं विदेशेषु स्थानान्तरितं भवति तर्हि चीनीयकम्पनयः अद्यापि तुल्यकालिकरूपेण शक्तिशालिनः भविष्यन्ति।

तस्यैव विश्वासः अस्ति यत् सः एतत् निर्णयं कर्तुं शक्नोति। टीसीएल इलेक्ट्रॉनिक्सस्य २०२४ तमस्य वर्षस्य अन्तरिमप्रदर्शनप्रतिवेदनं सद्यः एव प्रकाशितं दर्शयति यत् वैश्वीकरणे तस्य दृढतायाः मध्यतः उच्चपर्यन्तं परिवर्तनस्य च न केवलं टीसीएल इलेक्ट्रॉनिक्सस्य पर्याप्तवृद्धिः अभवत् यत् उद्योगात् दूरं अधिकं प्रदर्शनं करोति, अपितु बहिः जगतः अपि द्रष्टुं शक्नोति यत् टीवी-उद्योगस्य प्रतिरोधकशक्तिः, वृद्धेः स्थानं च अस्माभिः चिन्तितस्य अपेक्षया दूरतरम् अस्ति।

सम्भवतः अस्मात् प्रेरितः प्रौद्योगिकीविशालकायः प्रदर्शनसम्मेलने नूतनं संकेतं प्रकाशितवान् - स्थूललाभं वर्धयितुं औद्योगिकशृङ्खलायाः स्मितवक्रस्य उपरिभागं प्रति स्वस्य आरोहणं त्वरितं कर्तुं च त्वरकं पदाभिमुखीभवति।

निवेशकाः अवश्यमेव एतत् श्रुत्वा प्रसन्नाः भवन्ति, परन्तु कम्पनीनां कृते एव त्वरकं पदानि स्थापयित्वा स्पर्धायाः वृद्धिः इति अर्थः, यत् निःसंदेहं आव्हानस्य कठिनतां वर्धयति

01

प्रदर्शनं वर्धयति यत् “ट्रोइका”

विशालः पटलः, मध्यतः उच्चस्तरीयः, विदेशेषु विपण्यम्

वैश्विकटीवीविपण्यस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे मुख्यशब्दौ स्तः - एकः क्रमिकपुनरुत्थानम्, अपरः च प्रमुखब्राण्ड्-समूहानां एकाग्रता वर्धते

अग्रणीकम्पनी टीसीएल इलेक्ट्रॉनिक्स इत्यस्य वित्तीयप्रतिवेदने प्रतिबिम्बितं यत्, मालवाहनस्य, राजस्वस्य, शुद्धलाभस्य च त्रयोः प्रमुखसूचकयोः पर्याप्तवृद्धिः अस्ति

२०२४ तमे वर्षे प्रथमार्धे टीसीएल इलेक्ट्रॉनिक्स इत्यनेन ४५.४९४ अरब हॉगकॉग डॉलरस्य राजस्वं प्राप्तम्, यत् मूलकम्पन्योः कारणं समायोजितं शुद्धलाभं ६५४ मिलियन हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे १४७.३ इत्यस्य महत्त्वपूर्णं वृद्धिः अभवत् % । व्यावसायिकखण्डानां दृष्ट्या मुख्यखण्डात्-टीवी, फैब्लेट्, स्मार्टव्यापारिकप्रदर्शनानि च सहितं प्रदर्शनव्यापारात्-आयः वर्षे वर्षे २१.३% वर्धितः, ३०.१३५ अरब हांगकाङ्ग डॉलरः अभवत् मुख्यतया दूरदर्शनव्यापारे प्रबलपुनरुत्थानस्य कारणेन एतस्य कारणम् आसीत् । वर्षस्य प्रथमार्धे टीसीएल-टीवी-इत्यस्य आयतनं मूल्यं च द्वयोः वृद्धिः अभवत्, वैश्विक-निर्वाहः १२.५२ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान्, वर्षे वर्षे ९.२% वृद्धिः, औसतमूल्ये वर्षे वर्षे १२.८% वृद्धिः च अभवत् . द्वितीयत्रिमासे तस्य प्रेषणं वर्षे वर्षे १२.९%, मासे मासे १४.३% च वर्धितम् ।

उपभोक्तृविद्युत्-उद्योगे सर्वे जानन्ति यत् द्वि-अङ्कीय-वृद्धेः अर्थः किम् इति । २०२३ तमे वर्षे वर्णटीवी-इत्यस्य वैश्विकं प्रेषणं वर्षे वर्षे २.१% न्यूनीकृत्य विगतदशके न्यूनतमं गर्तं अनुभवितम् । अस्मिन् वर्षे प्रथमार्धपर्यन्तं अन्ततः उद्योगे पुनर्प्राप्तेः संकेताः दृष्टाः : काउण्टरपॉइण्ट्-आँकडानां अनुसारं द्वितीयत्रिमासे वैश्विकटीवी-शिपमेण्ट्-मध्ये वर्षे वर्षे ३% वृद्धिः अभवत्, यत् ५६ मिलियन-यूनिट्-पर्यन्तं प्राप्तम्

▲चित्र स्रोतः : citic construction investment

उद्योगस्य कृते एकाङ्कीयवृद्धिः कठिनतया प्राप्ता अस्ति अस्याः पृष्ठभूमितः टीसीएल इलेक्ट्रॉनिक्सः अद्यापि द्विअङ्कीयवृद्धिं प्राप्तुं शक्नोति, यत् विपण्यस्य ध्यानं न आकर्षयितुं कठिनम् अस्ति। यदा बहवः जनाः दूरदर्शनं सूर्यास्तस्य उद्योगः जातः इति चिन्तिताः सन्ति तदा उद्योगस्य दिग्गजाः नूतनं कल्पनाशीलं स्थानं निर्मातुं अग्रे गच्छन्ति ।

यथा वृद्धिः कुतः आगच्छति इति विषये वित्तीयप्रतिवेदनानां उद्योगसंशोधनप्रतिवेदनानां च आधारेण "कोलाहलः" "ट्रोइका" इति प्राप्तवान्: बृहत्पटलानि, मध्यतः उच्चस्तरीयाः, विदेशेषु च विपण्याः——

टीवी-उद्योगे समग्र-माङ्गल्याः मन्दतायाः कारणात् टीसीएल-इलेक्ट्रॉनिक्स-सहिताः प्रमुखाः ब्राण्ड्-संस्थाः मध्य-उच्च-अन्त-विपण्ये समागच्छन्ति मध्यतः उच्चपर्यन्तं उत्पादेषु पतति, मुख्यतया बृहत्तरप्रदर्शनपट्टिकासु उच्चस्तरीयप्रदर्शनप्रौद्योगिक्याः च ।

tcl electronics इत्यस्य प्रत्यक्षं लाभः "बृहत्पर्दे रणनीत्याः" भवति: २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः ७५-इञ्च् अपि च ततः अधिकस्य टीवी-प्रदानस्य वैश्विक-शिपमेण्ट्-मध्ये वर्षे वर्षे ३४.५% वृद्धिः अभवत्, तथा च शिपमेण्ट्-भागः २.३ प्रतिशताङ्केन वर्धितः ११.८% वैश्विकसरासरी आकारः ४९.९% तः ११.८% यावत् वर्धितः, चीनीयविपण्ये औसत आकारः ६१.७ इञ्च् यावत् अभवत् । वैश्विकबाजारप्रवृत्तिभ्यः न्याय्यं चेत् ५५-इञ्च् मालवाहनेषु "सकारात्मक-नकारात्मक"-वृद्धेः विभाजनबिन्दुः अभवत् । लुओतु टेक्नोलॉजी-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमत्रिमासे ५५ इञ्च् अपि च ततः अधिकस्य पटलस्य वैश्विकं प्रेषणं सम्पूर्णे बोर्डे वर्धितम्, यदा तु ५५ इञ्च् इत्यस्मात् न्यूनानां पटलानां सम्पूर्णे बोर्ड् मध्ये संकुचितम् अभवत् ४० इञ्च् इत्यस्मात् अधः टीवी-इत्येतत् उदाहरणरूपेण गृहीत्वा काउण्टरपॉइण्ट्-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे एतादृशस्य आकारस्य प्रेषणं वर्षे वर्षे ७% न्यूनीकृतम्

"बृहत्-आकारस्य प्रक्रिया वास्तवतः अतीव द्रुतगतिः अस्ति।"

लघुमध्यम-आकारस्य टीवी-द्वारा क्रमेण नष्टः विपण्यभागः बृहत्-पर्दे टीवी-वृद्धि-अन्तरिक्षस्य समर्थनं निरन्तरं करिष्यति इति पूर्वानुमानम्

प्रदर्शनप्रौद्योगिक्याः दृष्ट्या मिनी एलईडी वर्षस्य प्रथमार्धे सर्वाधिकं द्रुतगतिना वर्धमानं खण्डितं उत्पादं भवति वैश्विक मिनी एलईडी टीवी उद्योगस्य प्रेषणं वर्षे वर्षे 74.3% वर्धितम्। मिनी एलईडी प्रौद्योगिक्याः अग्रणीरूपेण टीसीएल मिनी एलईडी टीवी इत्यनेन अपि अधिकं लाभांशः प्राप्तः - २०२४ तमस्य वर्षस्य प्रथमार्धे अस्य वर्गस्य वैश्विकं प्रेषणं वर्षे वर्षे १२२.४% वर्धितम्, यत् विदेशेषु उद्योगस्य औसतात् दूरम् अतिक्रान्तम् मार्केट्स् विशेषतया प्रभावशाली अस्ति, यत्र प्रेषणं वर्षे वर्षे १२४.७% वृद्धिः ।

टीसीएल-सङ्घस्य कृते विदेशेषु विपणानाम् महत् महत्त्वम् अस्ति । २०२४ तमस्य वर्षस्य प्रथमार्धे टीसीएलस्य बृहत्-आकारस्य प्रदर्शन-व्यापारस्य विदेशीय-आयः चीनीय-विपण्यस्य द्विगुणः आसीत् , विदेशेषु विन्यासस्य महत्त्वं अधिकं प्रमुखं कृत्वा।

क्षेत्रानुसारं tcl tv इत्यस्य विदेशप्रयत्नानाम् भिन्नाः बोधाः सन्ति: उत्तर-अमेरिका-विपण्यं चैनलानां उत्पादसंरचनायाः च समायोजनस्य चरणे अस्ति, यस्य उद्देश्यं अधिक-उच्च-अन्त-चैनल-प्रवेशः अधिक-मध्य-उच्च-अन्त-sku-विन्यस्तः च अस्ति , अतः समग्रं प्रेषणपरिमाणं स्थिरं भवति, यूरोप, लैटिन अमेरिका, मध्य आफ्रिका इत्यादिषु उदयमानविपण्येषु उच्चवृद्धेः विनिमयरूपेण निवेशः वर्धते

अत्यन्तं विशिष्टं यूरोपीयविपण्यं यूरोपस्य शीर्षचैनलेषु निवेशस्य वर्धनेन - शीर्ष ५० चैनलेषु ४८ प्रवेशद्वारा, तथा च क्रीडावर्षे क्रीडाकार्यक्रमानाम् सटीकविपणनं, यूरोपे टीसीएल टीवी-शिपमेण्ट् वर्षे ४०.१% वर्धितः -वर्षस्य प्रथमार्धे अस्य खुदरामात्रायां विपण्यभागः फ्रांस्, स्वीडेन्, पोलैण्ड् च शीर्षद्वयेषु भवति ।

उदयमानविपण्यस्य दृष्ट्या लैटिन-अमेरिकायां तथा मध्यपूर्व-आफ्रिका-विपण्येषु टीसीएल-टीवी-प्रवाहस्य क्रमशः ११.६%, २५.४% च वर्षे वर्षे वृद्धिः अभवत् वस्तुतः न केवलं टीसीएल, अपितु गृहोपकरणं, नवीन ऊर्जावाहनानि, मोबाईलफोनानि, सीमापारं ई-वाणिज्यम् इत्यादयः उद्योगाः अपि विगतवर्षद्वये उदयमानविपण्येषु स्वस्य उपस्थितिं वर्धयितुं आरब्धाः सन्ति उदयमानबाजाराणां वर्धमानस्य उपभोगशक्तिः जनसंख्यावृद्धिलाभांशः च विदेशेषु कम्पनीनां कृते अधिका वृद्धिक्षमताम् अर्थयति तथा च अधिककम्पनीनां ध्यानं शोधं च अर्हति।

वर्षाणां वैश्वीकरणेन टीसीएल-सङ्घस्य सकारात्मकप्रतिक्रियाः निरन्तरं प्राप्यन्ते । समयदृष्ट्या टीसीएलस्य वैश्विकटीवीशिपमेण्ट् मार्केट्-भागः २०१६ तमे वर्षे ५.८% तः २०२४ तमस्य वर्षस्य प्रथमार्धे १३.३% यावत् वर्धितः, तथापि विश्वस्य शीर्षद्वये कूर्दितवान् तथापि सैमसंग-एलजी-योः मार्केट्-शेयरेषु भिन्नाः प्रवृत्तिः दर्शिता अस्ति .उपाधिः न्यूनीभूता । एकतः टीवी-उद्योगः प्रमुख-ब्राण्ड्-समूहानां विपण्य-भागानाम् उतार-चढावस्य प्रवृत्तिं दर्शयति, अपरतः ब्राण्ड्-समूहानां विपण्य-भागाः अपि अधिकं केन्द्रीकृताः भवन्ति ओम्डिया-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे शीर्षचतुर्णां प्रमुखानां ब्राण्ड्-समूहानां वैश्विक-शिपमेण्ट्-विपण्यभागः ५०% अतिक्रान्तः अस्ति, यस्य अर्थः अस्ति यत् विश्वस्य आर्धाधिकं टीवी-शिपमेण्ट् प्रमुखब्राण्ड्-भ्यः आगच्छति

टीवी-प्रेषणस्य प्रवर्धनेन उच्च-मार्जिन-अन्तर्जाल-व्यापारस्य वृद्धिः अपि अभवत् । वर्षस्य प्रथमार्धे टीसीएल इलेक्ट्रॉनिक्सस्य अन्तर्जालराजस्वं १.२१२ अब्ज हाङ्गकाङ्ग डॉलर आसीत्, यत् वर्षे वर्षे ८.९% वृद्धिः अभवत्, तस्य सकललाभमार्जिनं च ५०% अतिक्रान्तम् तेषु विदेशेषु टीसीएल चैनल् सामग्री एकीकरण अनुप्रयोगमञ्चस्य उन्नयनेन तथा गूगल, रोकू, नेटफ्लिक्स् इत्यादिभिः दिग्गजैः सह गहनसहकार्यस्य माध्यमेन अस्य खण्डस्य मुद्रीकरणक्षमता वर्षस्य प्रथमार्धे विदेशेषु अन्तर्जालस्य वर्धनं निरन्तरं जातम् व्यावसायिकराजस्वं वर्षे वर्षे ५०% अधिकं वर्धितम् ।

02

एकमात्रं वस्तु ध्यानं दातव्यम्

यद्यपि मञ्चस्य प्रदर्शनं उद्योगस्य अपेक्षया उत्तमम् अस्ति तथापि टीसीएल इलेक्ट्रॉनिक्स इत्यस्य निवृत्तिः न दृश्यते ।

अन्तरिमपरिणामसम्मेलने टीसीएल इलेक्ट्रॉनिक्सस्य संचालकमण्डलस्य अध्यक्षः डु जुआन् स्पष्टतया अवदत् यत् "अस्माभिः स्वस्य तुलने सुधारः कृतः, परन्तु अद्यापि बेन्चमार्क (कम्पनी) इत्यस्य तुलने महत् अन्तरं वर्तते, यत् दर्शयति यत् वयम् अद्यापि भविष्ये सुधारस्य स्थानं भवतु” इति ।

अत्र "बेन्चमार्क" स्वयमेव स्पष्टः अस्ति, सैमसंगः एव, यस्य मार्गं सर्वे चीनीयगृहसाधनविशालकायः गृहीतुं इच्छन्ति। बहुवर्षेभ्यः दक्षिणकोरियादेशस्य कम्पनी वैश्विकटीवीविक्रये शीर्षस्थानं धारयति ।

घटनास्थले संस्थागतनिवेशकानां निवेशबैङ्ककानां च प्रश्नानाम् उत्तरं दत्त्वा डु जुआन् बहुवारं बोधयति यत् कम्पनीयाः अग्रे महत्त्वपूर्णं कार्यं सकललाभं पूर्णतया वर्धयितुं वृद्ध्यर्थं स्थानं उद्घाटयितुं च "एतत् एव कम्पनीयाः ध्यानं दातव्यम्" इति इत्यस्मै।"

विगतकेषु वर्षेषु पूंजीविपण्ये कृष्णविद्युत्विषये बहु ध्यानं न दत्तम् एकं कारणं यत् टीवीकम्पनयः प्यानलव्ययस्य, स्पर्धायाः तीव्रतायां च दुर्बलाः सन्ति । टीसीएल इलेक्ट्रॉनिक्सस्य कार्यकारीनिदेशकः सीएफओ च पेङ्ग पान् इत्यनेन अपि परिणामसभायां उल्लेखः कृतः यत् वर्षस्य प्रथमार्धे टीसीएल टीवी इत्यस्य औसतमूल्ये वर्षे वर्षे १२.८% वृद्धिः अभवत्, परन्तु अपस्ट्रीमपैनलस्य औसतमूल्यं (३२-इञ्च~)। ७५-इञ्च्) १७%~३३% वृद्धिः अभवत् अन्येषु शब्देषु, विक्रयमूल्यवृद्धेः अपेक्षया व्ययस्य वृद्धिः अधिका अस्ति ।

एतेन वस्तुतः ज्ञायते यत् चीनीयगृहउपकरणब्राण्ड्-समूहानां विपण्य-सौदामिकी-शक्तिः, ब्राण्ड्-जागरूकता च अधिकं सुधारयितुम् आवश्यकम् अस्ति । ब्राण्ड्-शक्तिः "पलायनवेगः" इव अस्ति यः पृथिव्याः गुरुत्वाकर्षणं पराजयति तथा च कम्पनीयां पैनलव्ययस्य उद्योगमूल्ययुद्धस्य च प्रभावं न्यूनीकर्तुं शक्नोति

प्रबन्धनस्य वक्तव्यात् न्याय्यं चेत्, मध्यतः उच्चस्तरीयं रणनीतिं निरन्तरं कर्तुं ब्राण्डशक्तिं वर्धयितुं च टीसीएलस्य प्रतिक्रियारणनीतयः अपि सन्ति: अन्तर्राष्ट्रीयप्रथमस्तरीयब्राण्डैः सह स्पर्धां कर्तुं प्रथमं, उत्तमं उत्पादं उत्पादयितुं समर्थं भवितुमर्हति, द्वितीयं च, तत् प्रदर्शयितुं पर्याप्ताः टर्मिनल्-चैनलाः भवितुमर्हन्ति ।

▲यूरोपीय-अमेरिकन-उपभोक्तारः भण्डारेषु टीवी-क्रयणं कुर्वन्ति

उत्पादानाम् दृष्ट्या मिनी एलईडी, बृहत्-पर्दे टीवी च अद्यापि tcl electronics इत्यस्य मुख्यं ध्यानं वर्तते । २०१६ तमे वर्षे एव tcl electronics इत्यनेन सक्रियरूपेण mini led प्रौद्योगिक्याः अनुसन्धानं विकासं च प्रारब्धम्, २०१९ तमे वर्षे च विश्वस्य प्रथमं सामूहिकरूपेण उत्पादितं mini led 8k tv प्रक्षेपणं कृतम् ततः परं टीसीएल नूतनानां मिनी एलईडी उत्पादानाम् परिचयं निरन्तरं कुर्वन् अस्ति, तथा च मिनी एलईडी प्रौद्योगिक्याः नेतृत्वं टीसीएल टीवी इत्यस्य विपण्यां अजेयत्वस्य महत्त्वपूर्णं समर्थनं जातम्

अस्मिन् वर्षे प्रथमार्धे विमोचितं प्रमुखं उत्पादं x11h qd-mini led tv इति विश्वस्य 100-इञ्च्-समूह-उत्पादित-माडल-मध्ये 10,000-स्तरीय-विभाजन-युक्तं एकमात्रं मिनी-एलईडी-टीवी अस्ति उद्योगेन "यन्त्रम्" इति । x11h इत्यस्मिन् सुसज्जिता tcl वैश्विकप्रभामण्डलनियन्त्रणप्रौद्योगिक्या प्रकाश-उत्सर्जक-चिप्स, लेन्स-प्रौद्योगिकी, बैकलाइट्-प्रतिक्रिया-एल्गोरिदम्, od (प्रकाश-मिश्रण-दूरी) तथा स्क्रीन् इत्येतयोः दृष्ट्या प्रभामण्डलं प्रभावितं कुर्वन्तः पञ्चसु प्रमुखकारकेषु परमं प्राप्तवती, येन समस्यानां समाधानं कृतम् यत् टीवी-उद्योगः बहुवर्षेभ्यः सम्मुखीभवति the halo puzzle.

▲tcl प्रमुख उत्पाद x11h

विदेशेषु टर्मिनल् चैनलानां विन्यासस्य विषये टीसीएल ब्राण्ड् वैश्वीकरणं २५ वर्षाणि यावत् गतम् अस्ति तथा च वर्तमानकाले विश्वस्य ९०% अधिकं शीर्षस्तरीयचैनलम् आच्छादयति अग्रिमः सोपानः अधिकस्य टीसीएलस्य मध्यतः उच्चपर्यन्तं विक्रयं वर्धयितुं भवति -मध्य-उच्च-अन्त-चैनल-भण्डारेषु अन्त-उत्पादाः।

"भविष्यत्काले प्रदर्शनचैनलस्य कृते अस्माकं व्ययः निश्चितरूपेण वर्धते।" टीसीएल इलेक्ट्रॉनिक्सः आशास्ति यत् अधिकविदेशीयचैनलेषु प्रवेशं कृत्वा अधिकानि उच्चस्तरीयाः उत्पादाः विक्रीय स्वस्य सकललाभं वर्धयिष्यति, येन अधिकः ब्राण्ड् प्रभावः, स्केल इफेक्ट् च सृज्यते।

स्पष्टतया, उद्योगस्य पुनर्प्राप्तेः सामान्यप्रवृत्त्या सह टीसीएल इलेक्ट्रॉनिक्सः त्वरकस्य उपरि पदानि स्थापयितुं सज्जा अस्ति तथा च सक्रियरूपेण "आरोहणस्य" नूतनं दौरं आरभते।

बाजारपरिवर्तनस्य सम्मुखे व्यावसायिकसंरचनायाः अनुकूलनं लाभप्रदतासुधारः च भागधारकप्रतिफलनस्य महत्त्वं दातुं अपरिहार्यविकल्पाः सन्ति २०१७ तमे वर्षात् टीसीएल इलेक्ट्रॉनिक्स इत्यनेन उच्चलाभांशनीतेः पालनम् अस्ति, २०२३ तमे वर्षे लाभांशस्य भुक्तिदरः ५०.०% यावत् भविष्यति । यदि लाभांश-देयता-दरः निष्कपटतां प्रतिनिधियति तर्हि अधिकं कुललाभं प्राप्तुं क्षमतायाः प्रतिनिधित्वं करोति ।

03

नवीनप्रवृत्तयः : वैश्वीकरणस्य उच्चस्तराः

चीनीयनिगमवैश्वीकरणस्य पूर्णचित्रात् कार्यप्रदर्शनवृद्धिः दूरम् अस्ति।

६ सितम्बर् दिनाङ्के जर्मनीदेशस्य बर्लिननगरे २०२४ तमे वर्षे अन्तर्राष्ट्रीयग्राहकविद्युत्मेला (ifa) उद्घाटितम् । १०० वर्षाणि यावत् गता, मानवप्रौद्योगिकीविकासस्य सघन-इतिहासः इति वक्तुं शक्यते, अस्मिन् प्रदर्शने विश्वस्य शीर्षस्थाः उपभोक्तृ-इलेक्ट्रॉनिक्स-ब्राण्ड्-संस्थाः प्रतिवर्षं एकस्मिन् एव क्षेत्रे स्पर्धां कुर्वन्ति

१४ वर्षाणि यावत् क्रमशः आईएफए-संस्थायां उपस्थितः टीसीएल-संस्थायाः अस्मिन् वर्षे प्रायः ३००० वर्गमीटर्-परिमितं स्थलक्षेत्रं व्याप्तम् अस्ति, येन अभिलेखः उच्चतमः स्तरः स्थापितः ।

▲इफा २०२४

बृहत्-पर्दे + मध्यतः उच्च-अन्तपर्यन्तं टीवी-इत्येतत् अद्यापि अस्याः प्रदर्शन्याः केन्द्रबिन्दुः अस्ति ।

शीर्ष-कार्यक्रमेषु उत्पादप्रदर्शनं, वैश्विक-उच्च-अन्त-खुदरा-चैनल-विस्तारेण सह, ओलम्पिक-अमेरिका-कप-इत्यादिषु शीर्ष-क्रीडा-कार्यक्रमेषु विपणन-प्रदर्शनं च चीनीय-कम्पनीनां कृते स्वस्य ब्राण्ड्-प्रभावं वर्धयितुं "त्रयः क्रमशः" क्रियाः भवन्ति

न केवलं तत्, वैश्विकं गन्तुं चीनीयकम्पनीनां प्रथमपीढीरूपेण टीसीएल, हैयर इत्यादिभिः प्रतिनिधित्वं कुर्वतां गृहउपकरणविशालकायानां विदेशेषु विस्तारं कर्तुं, अशांतभूराजनीतिषु, तीव्रगत्या परिवर्तमानेषु च अन्तर्राष्ट्रीयस्थितौ पदस्थापनस्य साहसं यस्मात् कारणम् अस्ति because of their इदं न केवलं घरेलुनिर्माणस्य लाभाः, अपितु आपूर्तिशृङ्खलायाः वैश्वीकरणस्य, परिचालनस्य स्थानीयकरणस्य, प्रतिभावितरणस्य वैश्वीकरणस्य च संज्ञानात्मकं उन्नयनम् अपि अस्ति

केवलं विदेशेषु मालविक्रयणस्य प्रतिरूपं स्थापयितुं कठिनं भवति चीनीयकम्पनीनां वैश्वीकरणं न केवलं विदेशेषु धनं प्राप्तुं, अपितु स्थानीयसामाजिक-अर्थव्यवस्थायां योगदानं दातुं अपि अस्ति। यथा, टीसीएल इत्यनेन सम्प्रति वियतनाम, पोलैण्ड्, मेक्सिको, ब्राजील् इत्यादिषु स्थानेषु विनिर्माणकेन्द्राणि स्थापितानि, अनेके उद्योगशृङ्खलासमर्थककम्पनयः अपि तस्य अनुसरणं कृतवन्तः

▲tcl इत्यस्य वियतनाम-कारखानम्

न केवलं, यथा यथा कम्पनी क्रमशः चीनकेन्द्रात् वैश्विकबहुकेन्द्रसञ्चालने परिणमति तथा तथा प्रत्येकं क्षेत्रं स्थानीयतया प्रतिभानां नियुक्तिं कर्तुं अर्हति प्रतिभास्थानीयीकरणं वैश्वीकरणस्य अपि अत्यावश्यकः भागः अस्ति। टीसीएल-संस्थायाः वियतनाम-आधारं उदाहरणरूपेण गृहीत्वा वर्तमान-षट्-प्रबन्धकानां मध्ये त्रयः चीनदेशीयाः, त्रयः वियतनामी-देशस्य च सन्ति । प्रबन्धकस्तरात् अधः अधिकांशः पर्यवेक्षकस्तरः स्थानीयजनाः सन्ति, यत्र ६०% तः ७०% पर्यन्तं अनुपातः भवति ।

ली डोङ्गशेङ्गस्य वचने “स्थानीयक्षेत्रे मूलं कृत्वा एव अस्माकं प्रतिस्पर्धा ठोसः भवितुम् अर्हति” इति ।

सम्भवतः एतेन एव प्रकारेण विदेशं गच्छन्तः चीनीयकम्पनयः चीनस्य निर्माण-उद्योगाय "किञ्चित् अधिकं प्राप्तुं" शक्नुवन्ति ।