समाचारं

मस्क इत्यनेन कार्यभारग्रहणात् परं एक्स प्रथमं व्यापकं पारदर्शिताप्रतिवेदनं प्रकाशयति: अर्धवर्षे ५० लक्षाधिकानि खातानि प्रतिबन्धितानि

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन 25 सितम्बर् दिनाङ्के सामाजिकमाध्यममञ्चः x (पूर्वं twitter) अद्य एलोन् मस्क इत्यनेन कार्यभारग्रहणात् परं प्रथमं व्यापकं पारदर्शितायाः प्रतिवेदनं प्रकाशितम् यत् एतत् मञ्चे आक्षेपार्हसामग्रीविषये चिन्तानां मध्यं विज्ञापनदातारः स्वस्य नियमं कथं प्रवर्तयन्ति इति विषये नूतनानि अन्वेषणं प्रदाति।

चित्र स्रोतः pexels

प्रतिवेदने २०२४ तमस्य वर्षस्य प्रथमार्धे सामग्रीनिष्कासनस्य प्रतिबन्धस्य च विवरणं दत्तम् अस्ति, यत् दर्शयति यत् अन्तिमवारं कम्पनीयाः आँकडानां साझाकरणात् प्रतिबन्धानां संख्या त्रिगुणाधिका अभवत् अस्मिन् काले x इत्यनेन प्रायः ५३ लक्षं खातानि प्रतिबन्धितानि, यदा २०२२ तमस्य वर्षस्य प्रथमार्धे १६ लक्षं खातानि प्रतिबन्धितानि आसन् ।

खातानिषेधस्य अतिरिक्तं एक्स इत्यनेन उक्तं यत् तस्य नियमानाम् उल्लङ्घनं कुर्वन्तः एककोटी ६ लक्षाधिकाः पदाः "निष्कासिताः वा ध्वजाः वा" कृताः । एतेषु प्रायः आर्धेषु पदेषु कम्पनीयाः द्वेषभाषणनीतेः उल्लङ्घनं कृतम्, x इत्यनेन एतादृशेषु ४९ लक्षं पदेषु कार्यवाही कृता, तथैव दुरुपयोगः, उत्पीडनं च (२६ लक्षं) हिंसकसामग्री च (२२ लक्षं अनुपातः)

यद्यपि एताः सङ्ख्याः x इत्यत्र सामग्रीयाः स्थितिं पूर्णतया न प्रतिबिम्बयन्ति तथापि तस्य द्वेषपूर्णस्य, दुर्व्यवहारस्य, हिंसकस्य च सामग्रीयाः प्रदर्शनं मञ्चस्य सम्मुखे बृहत्तमेषु विषयेषु अन्यतमम् अस्ति मस्क इत्यनेन कम्पनीं अधिग्रहणात् आरभ्य एतानि अपि अनेकानाम् विज्ञापनदातृणां नागरिकाधिकारसमूहानां च चिन्ता अस्ति । x इत्यनेन प्रतिवेदने दावितं यत् मञ्चे सर्वेषां पोस्ट्-मध्ये आक्षेपार्ह-सामग्री १% तः न्यूना भवति ।

आईटी हाउस् टिप्पणी करोति यत् एताः सङ्ख्याः अपि दर्शयन्ति यत् मस्कस्य अधिग्रहणात् पूर्वं ट्विट्टर् इत्यनेन अन्तिमे समये सङ्ख्याः साझाः कृताः ततः परं एतादृशः सामग्रीः महतीं वृद्धिं प्राप्तवान् । यथा, २०२१ तमस्य वर्षस्य उत्तरार्धे, अन्तिमवारं यदा ट्विट्टर् इत्यनेन एतादृशाः आँकडा: साझा कृता, तदा कम्पनी निवेदितवती यत् सा स्वस्य सेवानियमानां उल्लङ्घनस्य कारणेन प्रायः १३ लक्षं खातानि प्रतिबन्धितवती तथा च प्रायः ४३ लक्षं खातानां विरुद्धं "कार्यवाही" कृतवती

x इत्यनेन गत एप्रिलमासे ३८३ शब्दानां ब्लॉग्-पोस्ट्-मध्ये संक्षिप्तं प्रतिवेदनं प्रकाशितम् यस्मिन् सामग्रीनिष्कासनस्य विषये केचन आँकडा: साझाः कृताः परन्तु सूचनायाः अथवा पोस्ट्-निष्कासनस्य विषये सर्वकारीय-अनुरोधानाम् विषये अल्पानि विवरणानि प्रदत्तानि अस्मिन् विषये नूतना प्रतिवेदना महत्त्वपूर्णा सुधारः अस्ति यत् x इत्यनेन सूचनायाः १८,७३७ सर्वकारीय-अनुरोधाः प्राप्ताः, येषु अधिकांशः यूरोपीय-सङ्घस्य अन्तः आगतवान्, ५३% अनुरोधानाम् तदनुरूपं प्रकटीकरणं च कृतवान् x इत्यस्य मञ्चात् सामग्रीं हर्तुं ७२,७०३ सर्वकारीय-अनुरोधाः अपि प्राप्ताः, येन ७०% अधिकेषु प्रकरणेषु कार्यवाही कृता । एतेषु अनुरोधानाम् अधिकांशः जापानदेशः (४६,६४८), तदनन्तरं तुर्किए (९,३६४) अभवत् ।