समाचारं

मित्रराष्ट्रानां कठोरतमः षड्यंत्रकारी कारागारस्य चोरी! मशकप्रकारस्य अति-निम्न-उच्चता-विस्फोटाः वेष्टनं उद्घाटयन्ति, यदि शल्यक्रिया विफलं भवति तर्हि बन्दी मौनम् भविष्यति ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयविश्वयुद्धकाले युद्धबन्दीनां प्रसिद्धाः कारागारपलायनानि आसन् कारागारस्य चोरी इति कठोरतमः पलायनः इति उच्यते।

फ्रान्स्-देशस्य पतनस्य अनन्तरं नाजी-सैनिकानाम् विरुद्धं युद्धं कर्तुं बहवः फ्रांसीसीजनाः प्रतिरोध-सङ्घस्य सदस्याः अभवन् । १९४३ तमे वर्षे अक्टोबर्-मासे रोलाण्ड् फार्जोन् इति प्रतिरोध-आन्दोलनस्य वरिष्ठः नेता जर्मन-सेनायाः गृहीतः, प्रतिरोध-आन्दोलनस्य सदस्यानां बहूनां संख्या जर्मन-सेनायाः कृते गृहीता, अमीयन्-कारागारे च कारागारे स्थापिताः

१९४४ तमे वर्षे फेब्रुवरीमासे प्रतिरोध-आन्दोलनस्य अन्यः वरिष्ठः नेता रेमण्ड् विवान्ट् इत्ययं गृहीतः, अमीयन्स्-कारागारे च निरुद्धः । पूर्वं सः यत् गुप्तचरदलं स्थापितवान् तस्य विशेषतया तटीयरक्षाविषये गुप्तचरसङ्ग्रहस्य दायित्वम् आसीत् । आगामिनि नॉर्मण्डी-अवरोहणानां सज्जतां कुर्वन्तु।

▲जर्मनसेना फ्रांसदेशस्य प्रतिरोध-आन्दोलनस्य सदस्यान् मृत्युं दत्तवती, येन मित्रराष्ट्रानां गुप्तचरव्यवस्थायाः पर्याप्तं हानिः अभवत् ।

रेमण्ड् विवान्ट् इत्यस्य गृहीतस्य वार्तायां मित्रराष्ट्रानां शीर्षस्थानां सैनिकानाम् आघातः जातः, अतः जर्मनसेना तेभ्यः महत्त्वपूर्णं गुप्तचरं प्राप्तुं शक्नोति स्म

अमेरिकी-रणनीतिकसेवाकार्यालयेन (केन्द्रीयगुप्तचरसंस्थायाः पूर्ववर्ती) ब्रिटिश-mi6-इत्यस्मै उद्धार-अनुरोधं कृतवान्, यत् रेमण्ड्-विवण्ट्-आदिभ्यः सर्वथा उद्धारं कर्तुं, अथवा यदि तत् सम्भवं न भवति तर्हि तान् मौनम् कर्तुं वा आशां कुर्वन्

अत्यन्तं रक्षिते जर्मन-कारागारे एजेण्ट्-प्रेषणं स्पष्टतया अवास्तविकम् आसीत् । चर्चां कृत्वा आङ्ग्लसेना वायुतः आरभ्यत इति निश्चयं कृतवती यत् कारागारस्य भित्तिं विस्फोटयितुं विमानं प्रेषयित्वा बन्दीनां पलायनं करणीयम् इति ।

▲अन्तर्गतजनानाम् वायुप्रहारद्वारा पलायनार्थं कथं सहायतां कर्तुं शक्यते इति अध्ययनार्थं ब्रिटिशसेना अमीयन्सकारागारस्य आदर्शं निर्मितवती।

प्रथमं अमीन्स-कारागारस्य स्थितिं परिचययामि कारागारः अल्बर्ट्-अमीन्स-राजमार्गस्य उत्तरदिशि अस्ति, दक्षिणतः उत्तरपर्यन्तं प्रायः २५० मीटर् दूरे, पूर्वतः पश्चिमपर्यन्तं च २०० मीटर् दूरे अस्ति परितः भित्तिः ७ मीटर् अस्ति, परन्तु परितः भवनानि लघुतराणि सन्ति, वायुप्रहारस्य बाधां न कुर्वन्ति ।

प्रतिदिनं मध्याह्ने जर्मन-रक्षकाः मध्याह्न-१२ वादने रात्रिभोजनं कुर्वन्ति स्म, कैदिनः अपि भोजनार्थं मध्य-हॉल-मध्ये समागच्छन्ति स्म, अस्मिन् समये कारागारस्य भित्तिषु, कोष्ठकेषु च विस्फोटनं कृत्वा न्यूनतया क्षतिः भवितुम् अर्हति स्म

अस्य कार्यस्य नाम "ऑपरेशन जेरिको" इति अभवत्, एतत् कार्यं कर्तुं मशकयुद्धविमानानाम् उपयोगः करणीयः इति निर्णयः अभवत्

अस्य पक्षस्य अधिकारक्षेत्रं ४८७, ४६४, २१ च स्क्वाड्रनस्य उपरि अस्ति, प्रत्येकं ६ मशकान् प्रेषयति । कुलम् ३ आक्रमणतरङ्गाः कृताः, प्रत्येकं स्क्वाड्रनः एकस्याः आक्रमणस्य तरङ्गस्य उत्तरदायी आसीत् । प्रत्येकं आक्रमणतरङ्गं द्वयोः आक्रमणसमूहयोः सम्पन्नं भवति, प्रत्येकं समूहे त्रीणि विमानानि सन्ति, प्रत्येकं "मशकः" चत्वारि २२७ किलोग्रामभारयुक्तानि बम्बानि वहति ।

▲अमीयन्स-कारागारस्य फोटो, क्रॉस्-आकारस्य, यस्य उपरि अल्बर्ट्-अमीयन्स्-मार्गः, उच्छ्रितभित्तिभिः परितः।

▲४८७ तमे स्क्वाड्रनस्य "मशकाः" गठनेन उड्डीयन्ते, पक्षयोः अधः २२७ किलोग्रामपर्यन्तं बम्बाः स्थापिताः सन्ति ।

यतः तेषां न्यून-उच्चता-सटीक-अभियानस्य अनुभवः नासीत्, अतः विमानचालकाः १० घण्टानां विशेष-प्रशिक्षणं कृतवन्तः, यत्र प्रत्येकं दलं दक्षिण-इङ्ग्लैण्ड्-देशस्य अमीयन्स्-कारागारस्य सदृशं लक्ष्यं आक्रमणं कर्तुं आगत्य आगत्य गच्छति स्म

मूलप्रक्षेपणदिनाङ्कः फेब्रुवरी-मासस्य १० दिनाङ्कः आसीत्, परन्तु मौसमस्य कारणेन तत् स्थगितम् । जर्मनसेना फेब्रुवरी-मासस्य १९ दिनाङ्के कैदीनां समूहस्य वधं कर्तुं गच्छति इति प्राप्य ब्रिटिश-सेना फेब्रुवरी-मासस्य १८ दिनाङ्के कार्यस्य तिथिं निर्धारितवती

तस्मिन् दिने प्रातः ६ वादने भूमौ चालकदलः इञ्जिनस्य परीक्षणं कर्तुं आरब्धवान्, ८ वादने कर्णेलः पिकार्डः युद्धपूर्वस्य अन्तिमं परिचालनं कृत्वा पुनः मिशनप्रक्रियायाः परिचितः अभवत्

१०:५० वादने हन्स्टन् वायुसेनास्थानकात् १९ मशकयुद्धविमानानि उड्डीयन्ते स्म (एकः च कॅमेरा आसीत्) । बेडाः प्रथमं इङ्ग्लैण्ड्-देशस्य दक्षिणतटे स्थिते ब्राइटन्-नगरं प्रति उड्डीय त्रयाणां अनुरक्षण- "टाइफून"-युद्धविमानदलानां सह सम्मिलिताः ।

अमीयन्स् कारागारः जेजी २६ विङ्गस्य युद्धपरिधिमध्ये अस्ति, तस्य fw-१९० युद्धविमानाः मशकान् सहजतया अवरुद्धुं शक्नुवन्ति अस्य कारणात् ब्रिटिशसेना मशकानां अनुरक्षणार्थं २२ टायफूनयुद्धविमानानि प्रेषितवती

▲कर्नेल पिकार्ड (वामभागे) तथा नेविगेटर् लेफ्टिनेंट जॉन ब्रॉडले इत्यनेन अभियानात् पूर्वं एकं फोटो गृहीतम्।

साक्षात्कारे ४६४ तमे स्क्वाड्रनस्य एकः मशकः, २१ तमे स्क्वाड्रनस्य द्वौ मशकौ च विकारं कृत्वा त्रयः तूफानाः अपि विकारकारणात् कार्यात् निवृत्ताः अभवन्

"मशक" "टाइफून" इत्येतयोः विलयानन्तरं जर्मन-रडारं परिहरितुं रेडियो-मौनं स्थापयितुं च बेडाः अति-निम्न-उच्चतायां आङ्ग्ल-चैनलस्य उपरि उड्डीयन्ते स्म ते शीघ्रमेव फ्रांसदेशस्य ले ट्रेपोर्ट् इति बन्दरगाहं प्राप्तवन्तः, ततः बेडाः १५०० मीटर् यावत् आरुह्य ईशानदिशि उड्डीय गन्तुं प्रवृत्ताः ।

डरहम्-नगरम् आगत्य दक्षिणपूर्वदिशि उड्डीयत, ततः अल्बर्ट्-नगरम् आगत्य दक्षिणपश्चिमदिशि गतः मार्गस्य एतावत् कुटिलत्वस्य कारणं जर्मनीदेशिनः भ्रमितुं, तेषां वास्तविकं लक्ष्यं न ज्ञातुं च आसीत् ।

▲४६४ तमे स्क्वाड्रनस्य "मशकः" अति-निम्न-उच्चतायां आङ्ग्लचैनलस्य उपरि उड्डीयते, यस्य ऊर्ध्वता केवलं १५ मीटर् अस्ति ।

▲"मशक" "टाइफून" इत्येतयोः उड्डयनमार्गाः, जर्मनीदेशिनः भ्रमितुं बेडाः निरन्तरं दिशां परिवर्तयन्ति स्म ।

अमीयन्स् कारागारं प्रति अन्तिमविमानयानस्य समये ४६४ तमे स्क्वाड्रनस्य लेफ्टिनेंट् हानाफिन् इत्यस्य विमानं जर्मनविमानविरोधी तोपैः आहतः, तस्य एकस्मिन् इञ्जिने अग्निः अभवत् सः प्रोपेलरं पंखं कृत्वा अग्निं निवारितवान् ।

गठनं ग्रहीतुं लेफ्टिनेंट् हनाफिन् दोषपूर्णं इञ्जिनं पुनः आरभ्यत इति प्रयत्नं कृतवान्, परन्तु इञ्जिन् पुनः अग्निः आगतवान्, तस्मात् तस्य बम्बं परित्यज्य कारागारात् प्रायः १९ किलोमीटर् दूरे पश्चात् गन्तुम् अभवत्

यूके-देशं प्रति गच्छन्ती लेफ्टिनेंट् हानाफिन् इत्यस्य विमानं पुनः विमानविरोधी बन्दुकेन आहतम् अभवत्, तस्य कण्ठः दक्षिणहस्तः च घातितः अभवत्, तस्मात् नाविकः तस्मै मॉर्फिन-इञ्जेक्शन् कृतवान् लेफ्टिनेंट हानाफिन् इत्यनेन मेघगर्जनस्य साहसं कृत्वा दक्षिणपूर्वी इङ्ग्लैण्ड्-देशस्य ससेक्स-नगरस्य विमानस्थानके आपत्कालीन-अवरोहणं कर्तुं सफलः अभवत् ।

अन्ते केवलं १५ "मशकाः" एव कार्यं कर्तुं अवशिष्टाः आसन्, अनेके विमानचालकाः अमीयन्स्-नगरात् अदूरे ग्रिच्-विमानस्थानके टैक्सी-यानं कृत्वा उड्डीयन्ते इति अनेके fw-190-विमानाः दृष्टवन्तः, तेषां कृते अन्यः पक्षः न आगच्छति इति आशां कुर्वन्

▲फ्रांस्देशे स्थितं जर्मन fw-190 विमानं, एतत् विमानं "मशकं" सहजतया अवरुद्धुं शक्नोति।

अग्रे उड्डीयमानः लेफ्टिनेंट कर्णेल ओवेन् स्मिथ इत्यनेन आज्ञापितः ४८७ तमे स्क्वाड्रनः स्मरणं कृतवान् यत् "अन्ततः मया ऋजुमार्गः प्राप्तः, यत्र उभयतः उच्छ्रिताः पीपलवृक्षाः आसन्, वयं च वृक्षशिखरस्तरेन गतवन्तः। .कारागारः शीघ्रमेव पूर्वं प्रादुर्भूतः अस्माकं नेत्राणि आक्रमणं च आरब्धम्..."

१२:०१ वादने "मशकस्य" बेडाः अमीयन्स् कारागारस्य उपरि समये एव आगतः । ४८७ तमे स्क्वाड्रनस्य प्रथमस्य आक्रमणसमूहस्य "मशकाः" २५० डिग्री मार्गेण पूर्वतः पश्चिमं यावत् समीपं गतवन्तः, ३० मीटर् ऊर्ध्वतायां प्रविष्टाः, प्रत्येकं च कारागारस्य पूर्वभित्तिषु बम्बं पातितवान्

परन्तु पूर्वभित्तिषु कोऽपि बम्बः न आहतः, किन्तु एकः बम्बः कारागारस्य प्राङ्गणे पतित्वा पश्चिमभित्तितः उच्छिष्टः भूत्वा विस्फोटितवान् । तस्मिन् एव काले द्वितीयः आक्रमणसमूहः १५० डिग्री मार्गेण उत्तरतः दक्षिणं यावत् समीपं गतः, तेषां पातितैः बम्बैः उत्तरभित्तिः नष्टा, केचन बम्बाः कारागारभवने आघातं कृतवन्तः

▲४८७ तमे स्क्वाड्रनस्य "मशकस्य" काकपिट् दृश्यं प्रथमस्य आक्रमणसमूहस्य त्रीणि विमानानि मार्गेण अति-निम्न-उच्चतायां अमीयन्स् कारागारे आक्रमणं कृतवन्तः ।

▲४८७ तमे स्क्वाड्रनस्य प्रथमः आक्रमणसमूहः पूर्वतः पश्चिमपर्यन्तं भित्तिम् आक्रमितवान्, एकस्मिन् पार्श्वे सीधा अल्बर्ट-अमियन्स-मार्गे ध्यानं दत्तवान्, यत् महत्त्वपूर्णः सन्दर्भः अस्ति

तदनन्तरं यः ४६४ तमे स्क्वाड्रनः अभवत्, सः मूलतः ४८७ तमे स्क्वाड्रनेन सह निकटतया आक्रमणं कर्तुं योजनां कृतवान् यतः दूरं अतिसमीपे आसीत्, अतः तेषां चिन्ता बम्बैः आकस्मिकक्षतिः आसीत्, अतः तेषां परितः परिभ्रमणं कृत्वा अवसरस्य प्रतीक्षा कर्तव्या आसीत्

१२:०६ वादने ४६४ तमे स्क्वाड्रनस्य आक्रमणम् आरब्धम् । पूर्वप्राचीरस्य क्षतिः न अभवत् इति कारणतः प्रथमस्य आक्रमणसमूहस्य "मशकौ" पूर्वतः प्रविश्य १५ मीटर् ऊर्ध्वतायां ८ बम्बं पातितवन्तौ, परन्तु तदपि चूकितौ

द्वितीयः आक्रमणसमूहः उत्तरतः दक्षिणं प्रति प्रविश्य ३० मीटर् ऊर्ध्वतायां बम्बं पातयित्वा कारागारस्य पश्चिमदिशि स्थितं रक्षककक्षं प्रहारं कृत्वा बहवः जर्मनसैनिकाः मारिताः, क्षतिग्रस्ताः च अभवन्

जीविताः जर्मनसैनिकाः स्वजनानाम् उद्धारे अतिव्यस्ताः आसन्, येन ते कैदिनां स्थितिं चिन्तयितुं न शक्नुवन्ति स्म । कारागारस्य भित्तिं उड्डीयमानं दृष्ट्वा बन्दिनः अन्तरालात् बहिः आगत्य पलायिताः ।

▲"मशकः" चत्वारि अपि 227kg बम्बानि पातितवान्, भित्तिषु भवनेषु च प्रहारं कृतवान् वामभागे अनुरक्षणं कुर्वन् "टायफून" इति।

▲अनुरक्षणं कुर्वन्तः "टाइफून" युद्धविमानाः अपि कार्यस्य सफलतायां महत्त्वपूर्णं कारकं भवन्ति, येन "मशक" आक्रमणे बाधा न भवति इति सुनिश्चितं भवति।

द्वयोः स्क्वाड्रनयोः आक्रमणसमयः १० निमेषाभ्यः न्यूनः आसीत्, तेषु २३ बम्बाः कारागारे, १३ समीपे पतिताः, ४ दूरं च पतिताः, येन प्रहारस्य दरः अत्यन्तं उत्तमः आसीत् .

दलस्य नेता कप्तानः पिकार्डः १५० मीटर् ऊर्ध्वतायां परिभ्रमन् अवलोकितवान् तथा च आक्रमणं निरन्तरं कृत्वा बहूनां जनानां मृत्योः कारणं भविष्यति इति ज्ञातवान् आक्रमणस्य आवश्यकता नास्ति तथा च प्रत्यक्षतया प्रत्यागतवान्।

वस्तुतः २१ तमे स्क्वाड्रनस्य मिशनम् अपि अधिकं दुष्टम् आसीत् यत् यदि प्रथमद्वयं स्क्वाड्रन् भित्तिं न विस्फोटयति स्म तर्हि २१ तमे स्क्वाड्रन् कारागारं पूर्णतया विस्फोटयति स्म, जर्मन-रक्षकान् बन्दीन् च मिलित्वा मारयिष्यति स्म

कैदिनां निष्कासनं आच्छादयितुं "मशकः" न्यून-उच्चतायां कारागारस्य उपरि उड्डीयमानः आसीत्, येन जर्मन-रक्षकाः तस्य परिहाराय भूमौ शयनं कुर्वन्ति स्म, कैदिनः तु निराशः भूत्वा बहिः धावन्ति स्म

▲अमीयन्स् कारागारे ४६४ तमे स्क्वाड्रनस्य आक्रमणस्य द्वितीयतरङ्गस्य वास्तविकचित्रं विस्फोटेन धूमस्य धूलस्य च विशालः प्लवः उत्थापितः, भित्तिः च उद्घाटिता

▲अमीयन्स-कारागारस्य दक्षिण-भित्तिः उड्डीयत, तस्य पार्श्वे कारागारस्य मुख्यद्वारम् अपि आसीत्, भवनं अपि प्रभावितम् आसीत्, अतः बहूनां कैदिनां पलायिताः

१२:२० वादने "मशक"-सङ्घटनं स्वस्य कार्यं सम्पन्नं कृत्वा क्रमेण पुनः आगतं, परन्तु जर्मनी-देशस्य प्रति-आक्रमणम् अपि आरब्धम् । ४६४ तमे स्क्वाड्रनस्य मैक्रिची इत्यस्य विमानं विमानविरोधी तोपैः क्षतिग्रस्तं कृत्वा अल्बर्ट्-नगरे आपत्कालीन-अवरोहणं कृतवान् मैक्रिची-इत्यस्य गृहीतः, नाविकः सैम्पसनः च मारितः

४८७ तमे स्क्वाड्रनस्य स्पार्कोस् इत्यस्य विमानं अपि विमानविरोधी अग्निना क्षतिग्रस्तं जातम्, वामस्य इञ्जिनस्य अग्निः अपि अभवत् । स्पार्क्सः इञ्जिनं निरुद्ध्य पुनः इङ्ग्लैण्ड्-देशं प्रति मार्गं कृतवान् ।

अमीयन्स् त्यक्त्वा गतः अन्तिमः व्यक्तिः नेता कर्णेल पिकार्डः आसीत्, यस्य आविष्कारः जेजी २६ विङ्गस्य द्वयोः fw-१९० विमानयोः कृते अभवत् । कर्णेलः पिकार्डः तत्क्षणमेव शत्रुसङ्गमार्थं व्यावृत्तः भूत्वा जर्मनविमानं प्रेषितवान् ।

अन्यस्य fw-190 इत्यस्य चालकः सार्जन्ट् विलियम मेयर इत्यनेन कृतः सः अवसरं स्वीकृत्य कर्णेल पिकार्ड् इत्यस्य दंशं कृत्वा अग्निप्रहारं कृतवान्, उत्तरस्य पुच्छे प्रहारं कृतवान् । अमीयन्स्-नगरात् १३ किलोमीटर्-दूरे उत्तरदिशि स्थिते सेण्ट्-ग्राटियन्-नगरे मशकस्य दुर्घटना अभवत्, यस्मिन् कर्णेल् पिकार्ड्, तस्य नाविकः लेफ्टिनेंट् जॉन् ब्रॉड्री च मृतौ ।

▲कर्नेल पिकार्डस्य अन्तिमक्षणाः : तस्य पुच्छं fw-190 इत्यनेन दष्टम्, अन्ततः सः निपातितः । भूमौ शॉट् चिह्नानि अवलोकयन्तु।

▲कर्नेल पिकार्डस्य विमानं दुर्घटितम्, तस्य नाविकः लेफ्टिनेंट् ब्रोडेली च मृतौ ।

▲सार्जन्ट् विलियम मेयरः यः कर्णेल् पिकार्डस्य विमानं पातितवान् ।

"ऑपरेशन जेरिको" इत्यस्मिन् ब्रिटिशसेनायाः कुलम् ३ "मशकाः" द्वौ "टाइफन्" च हारिताः । पश्चात् कारागारे निरुद्धानां ८३२ कैदिनां मध्ये २५५ जनाः पलायिताः इति ज्ञातम्, परन्तु पश्चात् १८२ जनाः पुनः गृहीताः आसन् ।

एषः साहसिकः सटीकः च बम-प्रहारः आसीत् यत् निर्धारितं लक्ष्यं साधितवान् यद्यपि एतेन केचन क्षतिः अभवत् तथापि दोषाः न गोपिताः, येन ब्रिटिश-वायुदलस्य सदस्यानां उत्तमगुणः प्रतिबिम्बितः