समाचारं

अल्पायुषः टाइटेनियममिश्रधातुराक्षसः : xf-103 सुपर इन्टरसेप्टरः यः ध्वनिस्य चतुर्गुणं वेगं चुनौतीं ददाति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९४९ तमे वर्षे सी.आय.ए वस्तुतः एतावन्तः दीर्घदूरपर्यन्तं बम्ब-विमानाः सर्वथा न आसन् । (ध्रुवऋक्षैः इतिहासे बहुवारं सैम-मातुलस्य गुप्तचर-प्रणालीं सफलतया वञ्चितं, एतत् च तेषु अन्यतमम् ।) तस्मिन् समये अमेरिकी-वायुसेना f-86d "saber", f-89 "scorpion", f- सर्वे ९४ "स्पार्क्" उपध्वनिविमानाः सन्ति एतेषां विमानानाम् उच्च-उच्चतायाः उच्च-गति-प्रदर्शनस्य च नूतन-सोवियत-बम्ब-विमानानाम् अवरोधस्य मिशनं पुनः कर्तुं न शक्यते तथाकथितस्य "सोवियत-दीर्घदूर-बम्ब-विमान-धमकी" इत्यस्य निवारणाय अमेरिकी-वायुसेना तस्मिन् वर्षे नूतनं उच्च-उच्चतायाः, उच्च-गति-अवरोधक-विमानस्य विकासस्य आवश्यकतां प्रस्तौति स्म "१९५४" इति नामकरणस्य कारणं अमेरिकनजनाः अपेक्षां कुर्वन्ति स्म यत् एतत् नूतनं प्रकारस्य अवरोधकविमानस्य विकासः भविष्यति इति ।

द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं सैन्यविमानानाम्, विशेषतः युद्धविमानानाम्, परिकल्पना, संरचना च अधिकाधिकं जटिला अभवत् प्रणालीनां मध्ये सम्बन्धाः सहकारिकार्यस्य विचारः करणीयः । अस्मिन् समये अमेरिकीवायुसेना शस्त्रप्रणाल्याः डिजाइनसंकल्पना प्रस्तावितवती एषा अवधारणा डिजाइनपदार्थस्य समये सम्पूर्णविमानस्य सर्वाणि उपतन्त्राणि एकीकृतवती "interceptor 1954" परियोजना अपि एतां नूतनां अवधारणां प्रयोक्तुं शक्नोति स्म उपतन्त्रेषु सर्वमौसम-अग्नि-नियन्त्रण-रडार-प्रणाली, वायु-वायु-क्षेपणास्त्र-अग्नि-नियन्त्रण-प्रणाली च अन्तर्भवति ।

१९५० तमे वर्षे मार्चमासे "इण्टरसेप्टर् १९५४" इति परियोजनायाः कोडनाम xf-103 इति प्राप्तम् of that year. १९५१ तमे वर्षे जुलैमासे अमेरिकीवायुसेनायाः घोषणा अभवत् यत् कन्वेर् एयरक्राफ्ट् कम्पनी, लॉकहीड् एयरक्राफ्ट् कम्पनी, रिपब्लिक् कार्पोरेशन इत्यादीनां प्रारम्भिकविकाससन्धिः प्राप्तः । त्रयः कम्पनयः स्वस्य आदर्शान् प्रस्तुतं करिष्यन्ति, सैन्यं च विजेतारं मूल्याङ्कयिष्यति। परन्तु पश्चात् अमेरिकीवायुसेनायाः मनसि अभवत् यत् एकस्मिन् समये त्रीणि कम्पनयः कार्यं कुर्वन्ति चेत् अतीव महत् व्ययः भविष्यति अतः लॉकहीड् इत्येतत् अस्मात् चरणात् निर्मूलितम् ।

गणराज्यस्य डिजाइनप्रस्तावः १९४८ तमे वर्षे तेषां प्रस्तावितस्य सर्वमौसमस्य उच्च-उच्चतायाः रक्षा-युद्धविमानस्य डिजाइनस्य उल्लेखं करोति ।नवविमानस्य उड्डयनवेगः २४,२४० मीटर् (८०,००० फीट्) ऊर्ध्वतायां मच् ४ (४,१६० कि.मी./घण्टा) यावत् प्राप्तुं शक्यते यतः उड्डयनस्य वेगः अतीव अधिकः भवति, अतः उच्चवेगस्य उड्डयनकाले उत्पद्यमानस्य उच्चतापमानस्य प्रतिरोधाय मुख्यसामग्रीरूपेण सम्पूर्णं धडं टाइटेनियममिश्रधातुना निर्मितं भविष्यति मच ४ इत्यस्य हाइपरसोनिकवेगं प्राप्तुं तस्य इञ्जिनप्रणालीनिर्माणमपि अद्वितीयं भवति यत् एतत् परवर्ती एसआर-७१ इत्यस्य j58 इञ्जिनस्य सदृशं चरचक्रसिद्धान्तं स्वीकुर्वति, अर्थात् यदा गतिः मच २ इत्यस्मात् न्यूना भवति तदा... साधारणः टर्बोजेट् इञ्जिनस्य संचालनविधिः यदा गतिः मच २ अतिक्रमति तदा इञ्जिनस्य नोजलं परितः नलिकाप्रणाली उद्घाटिता भवति, येन उच्चगतिवायुप्रवाहः टर्बोजेट् इञ्जिनस्य मुख्यचैनलं बाईपासं कृत्वा पृष्ठतः दहनकक्षे प्रत्यक्षतया प्रज्वलितुं दह्यते च तत् अर्थात् रम्जेट् इञ्जिन इव कार्यं करोति।

एतस्याः आवश्यकतायाः पूर्तये रिपब्लिक् इत्यनेन उन्नत-निर्माणार्थं विद्यमानस्य xj67-इञ्जिनस्य चयनं कृतम् - एतत् इञ्जिनं ब्रिटिश-ब्रिस्टल्-इञ्जिन-कम्पनीयाः "ओलम्पस्"-टर्बोजेट्-इञ्जिनस्य निर्यात-संस्करणम् अस्ति, यत् अनुज्ञापत्रेण निर्मितम् अस्ति उन्नतस्य xj67 इत्यस्य नाम xj67-w-1 इति, तस्य आफ्टरबर्नर् विशेषरूपेण डिजाइनं कृतम् अस्ति: यदा वेगः mach 2 इत्यस्मात् न्यूनः भवति तदा साधारणस्य आफ्टरबर्नर् इत्यस्य रूपेण उपयुज्यते, तथा च अतिध्वनिवेगेन उड्डीयमानस्य समये टैण्डेम् रामजेट् दहनकक्षरूपेण तस्य उपयोगः भवति अतः इदं रम्जेट् इञ्जिनम् अपि मन्यते । एतत् एव xf-103 "युग्म-इञ्जिन्" विमानम् इति अफवाः उत्पत्तिः, परन्तु वस्तुतः ramjet इञ्जिन् केवलं xj67-w-1 इत्यस्य घटकः एव अस्ति

xj67-w-1 इत्यस्य अधिकतमं चोदनं ६८०० किलोग्रामं भवति, ततः परदहनं च ९९८० किलोग्रामं भवति । परन्तु तस्मिन् समये एतादृशस्य चरचक्रीय-इञ्जिनस्य विकासस्य तान्त्रिक-कठिनता अमेरिकन-इञ्जिन-उद्योगस्य स्तरात् दूरम् अतिक्रान्तवती, अन्ततः विकासः असफलः अभवत् xf-103 इत्यनेन अन्ततः साधारणं j65 टर्बोजेट् इञ्जिनं प्रयुक्तम्, येन तस्य उच्च-उच्चतायाः उच्च-गति-प्रदर्शनस्य च महती सीमितता अभवत् यतः वेगः mach 2.5 इत्यस्मात् अधिकः आसीत्, अतः टरबाइनः वायुप्रवाहेन, इञ्जिन-टरबाइनस्य नियन्त्रणस्य पारम्परिक-पद्धत्या च महत्त्वपूर्णतया प्रभावितः अभवत् थ्रोटल इत्यनेन सह गतिः अप्रभावी आसीत् दुर्भाग्येन इञ्जिनस्य नियन्त्रणात् बहिः गन्तुं अति-गतिः च आसीत्, अतः xf-103 इत्यस्य शीर्षवेगः mach 3 यावत् सीमितः आसीत् । बहुवर्षेभ्यः अनन्तरं साधारणटर्बोजेट् इञ्जिनम् अपि उपयुज्यमानं मिग्-२५ इत्यस्य अपि एतादृशी समस्या अभवत् । उन्नतइञ्जिनविकासे विफलतायाः कारणात् xf-103 इत्यस्य गतिलाभः समाप्तः, यत् तस्य विच्छेदस्य मुख्यकारणेषु अन्यतमम् अभवत्

कर्षणं न्यूनीकर्तुं वायुप्रवाहस्य किमपि बाधां परिहरितुं च xf-103 धडस्य डिजाइनः अतीव सुचारुः अस्ति, यत्र पारम्परिकवितानम् अपि दृश्यते, यत् पार्श्वजालकेषु परिवर्तितम् अस्ति, येन विमानस्य अग्रे दृष्टिः प्रायः नास्ति तथा च पायलट् इत्यस्य अवलोकनार्थं पेरिस्कोपस्य उपयोगः अवश्यं भवति । मुख्यपक्षः लघुत्रिकोणीयः पक्षविन्यासः, क्षैतिजपुच्छः अपि लघुत्रिकोणीकारः, उदरस्य अधः लम्बस्थिरीकरणं च भवति यत् अवरोहणकाले गुञ्जितुं शक्यते

xf-103 इत्यनेन धडस्य उभयतः शस्त्रखातेषु ६ aim-4 "falcon" वायुतः वायुपर्यन्तं क्षेपणास्त्राः ३६ अनिर्देशितरॉकेट् च वहितुं शक्यन्ते ।

रिपब्लिक कम्पनी १९५३ तमे वर्षे मार्चमासे एक्सएफ-१०३ इत्यस्य पूर्णाकारस्य मॉडलं सम्पन्नं कृत्वा समीक्षायै अमेरिकीवायुसेनायाः समक्षं प्रस्तौति स्म slow रिपब्लिक कम्पनी टाइटेनियम मिश्रधातुषु अतीव दरिद्रा आसीत् । पर्याप्त-तकनीकी-जोखिमानां कारणात् १९५४ तमे वर्षे xf-103-इत्यस्य सेवायां स्थापनस्य अपेक्षिता योजना सम्भवा नासीत्, अनन्तरं बजट-अतिरिक्तता अभवत्, येन आद्यरूप-उत्पादन-योजना केवलमेकया एव न्यूनीकृता तदतिरिक्तं xj67-w-1 इत्यस्य इञ्जिनस्य अपि विलम्बस्य श्रृङ्खला अभवत्, अन्ततः १९५७ तमे वर्षे अगस्तमासे अमेरिकीवायुसेना xf-103 इत्यस्य विकासयोजनां पूर्णतया रद्दं कृतवती ।

एकस्मिन् समये रिपब्लिक् इत्यनेन सह स्पर्धां कुर्वन्ती कन्वेर् इत्यनेन तस्य विस्तारार्थं विफलस्य xf-92a युद्धविमानस्य मॉडलरूपेण उपयोगः कृतः, अन्ततः नूतनं f-102 इन्टरसेप्टर डिजाइनं उत्पन्नम् अस्य इन्टरसेप्टरस्य तकनीकी जोखिमः xf इत्यस्य अपेक्षया बहु लघुः अस्ति -103. अमेरिकीवायुसेनायाः मतं यत् f-102 इत्येतत् अत्यन्तं विश्वसनीयम् आसीत्, तस्य डिजाइनस्य शीघ्रं समीक्षां कृत्वा परीक्षणविमानयानानां कृते उत्पादनं कृतम् ।

पश्चात् पश्यन् xf-103 इत्यनेन अनुभवापेक्षया अधिकाः पाठाः त्यक्ताः । यतो हि रिपब्लिक कम्पनी स्वस्य डिजाइनस्य अत्यन्तं साहसिकं नवीनं च आसीत् तथा च वास्तविकतायाः सम्पर्कात् गम्भीररूपेण बहिः आसीत्, अतः xf-103 अपेक्षितं प्रदर्शनं प्राप्तुं असफलम् अभवत् यदा प्रथमपीढीयाः व्यावहारिकः सुपरसोनिक-युद्धविमानः (f-100) अद्यापि सेवायां न प्रविष्टः तदा रिपब्लिक-निगमः अधिकतम-उड्डयन-वेगेन mach 4 इति हाइपरसोनिक-विमानं विकसितुं उत्सुकः अस्ति ।एतत् पदं खलु अतीव विशालम् अस्ति परिवर्तनशीलचक्रइञ्जिनं टाइटेनियममिश्रधातुसंरचनात्मकप्रक्रिया च १९५० तमे दशके अमेरिकीविमानउद्योगेन यत् स्तरं प्राप्तुं शक्यते स्म तत् अतिक्रान्तम् अतः xf-103 इत्यस्य विकासस्य आरम्भे एव विफलता विनष्टा अभवत्