समाचारं

ब्लोगर्-जनाः वदन्ति यत् लेडो एल६० १८-पङ्क्तयः सहायकसामग्रीणां लघु-आपूर्तिकर्ता अस्ति तथा च लेडो ऑटो प्रतिक्रियां ददाति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अद्य २५ सितम्बर् दिनाङ्के लेटाओ ऑटोमोबाइल इत्यनेन लेटाओ प्रश्नोत्तराणां तृतीयः अंकः प्रकाशितः।

अद्यैव एकः कार-ब्लॉगरः एकं भिडियो प्रकाशितवान् यत् लोडो एल६०-इत्येतत् १८-पङ्क्ति-लघु-आपूर्तिकर्ता-उपकरणैः सुसज्जितम् अस्ति, येन नेटिजन-जनानाम् मध्ये उष्णचर्चा उत्पन्ना, अनेके नेटिजन-जनाः लोडो-ऑटो-इत्येतत् अपि ऑनलाइन-रूपेण सम्पर्कं कृत्वा कानूनी-विभागस्य प्रेषणस्य आह्वानं कृतवन्तः

अस्मिन् विषये लेडो ऑटोमोबाइल इत्यनेन लेडो प्रश्नोत्तरस्य तृतीयाङ्के विस्तृतं व्याख्यानं कृतम् ।

लेडो ऑटो इत्यनेन उक्तं यत् लेडो इत्यनेन अनेके उत्तमाः स्थानीयाः भागिनः एकीकृताः सन्ति : फुयाओ ग्लास (पूर्णवाहनस्य काचः), टॉप् (चेसिस्), नोबो रबरः (चेसिस् रबरः), यानफेङ्ग् (आन्तरिकभागाः), सान्हुआ ( थर्मल प्रबन्धनम्), बाओस्टील् (कारस्य शरीरस्य इस्पातः) , हुगुआङ्ग (तार-हार्नेस), तियानमा (प्रदर्शन-पटल), हुआयाङ्ग (hud) इत्येतयोः प्रतिनिधित्वं भवति ।

तस्मिन् एव काले वैश्विकं श्रेष्ठसंसाधनं अपि एकीकृत्य उद्योगस्य अग्रणीविदेशीयसाझेदारानाम् अपि बहूनां परिचयं कृतवान्, येषु सन्ति: विश्वस्य शीर्षस्थः चेसिस् आपूर्तिकर्ता (स्टीयरिंग् तथा ब्रेकिंग सिस्टम्) कोस्मा, विश्वस्य शीर्षस्थः चेसिस् आपूर्तिकर्ता (चेसिस् संरचनात्मकः) कोस्मा parts), विश्वस्य शीर्षस्थः निष्क्रियसुरक्षासप्लायरः आपूर्तिकर्ता autoliv (स्टीयरिंग व्हील, एयरबैग्स् तथा सीटबेल्ट्)।

विश्वस्य शीर्षसीटसप्लायरः adient, विश्वस्य शीर्षशरीरप्रणालीसप्लायरः benteler (thermoforming parts), विश्वस्य top steel supplyer vama (submarine steel raw materials), इत्यादयः ब्लोगर्-द्वारा उल्लिखिताः 18th line parts supplyers न सन्ति।

तदतिरिक्तं लेडो ऑटो इत्यनेन इदमपि बोधितं यत् यद्यपि लेडो एल६० लेडो इत्यस्य प्रथमं कारं तथापि पूर्वमेव एनआइओ इत्यस्य १२ तमः कारः अस्ति ।

एनआईओ इत्यनेन प्रायः १० वर्षाणां अपस्ट्रीम-डाउनस्ट्रीम-आपूर्ति-शृङ्खला-अनुभवः प्रबन्धन-प्रणाली च संचिता, तथा च सम्पूर्णे उद्योग-प्रणाल्यां ११ अगस्त-पर्यन्तं अतीव परिपक्वः अभवत्, लेडो एल६० इत्यस्य परीक्षणं १९ सितम्बर-मासपर्यन्तं ६.७ मिलियन-किलोमीटर्-पर्यन्तं कृतम् अस्ति it has run विभिन्नजटिलमार्गस्थितौ ७३ लक्षकिलोमीटर् अधिकं वास्तविकपरीक्षणं कृत्वा उपयोक्तृभ्यः लेडो इत्यस्य गुणवत्ताविषयेषु चिन्ता कर्तुं आवश्यकता नास्ति।