समाचारं

टेस्ला रोबोटाक्सी ऑनलाइन सवारी-प्रशंसनं न, अपितु मस्कस्य कठोर-प्रतिक्रियाम् उध्वस्तं करोति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[autohome news] कतिपयदिनानि पूर्वं एकः ब्लोगरः सामाजिकमाध्यमेषु अवदत् यत् नॉर्वेदेशः अधुना विद्युत्बसानां कृते डीजलइञ्जिनं स्थापयति यत् तेन शिशिरे गाडयः तापयितुं शक्यन्ते। अस्य ट्वीट्-प्रतिक्रियारूपेण मस्कः अवदत् यत् बसयानस्य बैटरी-पैक् अतीव लघु अस्ति, टेस्ला-क्लबः आर्कटिक-वृत्ते कार्यं कर्तुं शक्नोति इति । यदा टेस्ला स्वचालितकाराः प्रक्षेपयिष्यति तदा बसयानानां आवश्यकता न भविष्यति यतोहि ते बसटिकटसदृशमूल्येन जनान् स्वगन्तव्यस्थानं प्रति नेष्यन्ति।

टेस्ला अक्टोबर्-मासस्य १० दिनाङ्के स्वस्य स्वयमेव चालितं टैक्सी रोबोटाक्सी-नगरं विमोचयितुं प्रवृत्तः अस्ति ।मस्कस्य प्रतिक्रिया स्पष्टतया रोबोटाक्सी-इत्यस्य तापनार्थम् अस्ति । रोबोटाक्सी इत्यस्य प्रक्षेपणानन्तरं तस्य परिचालनव्ययः न्यूनः, बैटरी-आयुः च दीर्घः भवितुम् अर्हति ।

अस्मिन् वर्षे जुलैमासे वुहाननगरे लुओबो कुआइपाओ इत्यस्य न्यूनमूल्यानां परिचालनस्य विरोधः स्थानीयटैक्सी-चालकैः, ऑनलाइन-राइड-हेलिंग्-चालकैः च कृतः यत् लुओबो-कुआइपाओ-इत्यस्य अति-निम्न-मूल्यानि विपण्यं बाधितवन्तः इति तदनन्तरं एनआईओ-सङ्घस्य मुख्याधिकारी ली बिन् इत्यनेन उक्तं यत्, "स्वायत्तवाहनचालनस्य मूल्यं चालकानां टैक्सीचालकानां च कार्याणि न समाप्तुं भवति। एतत् वस्तुतः ३६० समूहस्य अध्यक्षः झोउ होङ्गी इत्यपि सर्वथा रोमाञ्चकारी नास्ति said , चालकं विना टैक्सी परिचालनव्ययस्य न्यूनीकरणाय उपभोक्तृभ्यः उत्तमं अनुभवं प्रदातुं प्रचारितव्यं, सवारीं न अङ्गीकृत्य, यात्रिकान् पातयित्वा, प्रचण्डं धावनं वा विना। परन्तु यदि कृत्रिमबुद्ध्याः कारणेन बहवः जनाः स्वकार्यं नष्टं कुर्वन्ति तर्हि एषा अपि सामाजिकसमस्या एव । झोउ होङ्गी इत्यनेन सुझावः दत्तः यत् बैडु-नगरेण मानवरहित-टैक्सी-यानानि ऑनलाइन-राइड-हेलिंग्-चालकानाम् कृते विक्रेतव्यानि, तथा च रनिंग्-आर्डर्-इत्यस्मात् आयस्य भागः कार-स्वामिभ्यः गन्तव्यः, यदा तु बैडु-नगरं लाभस्य भागं गृह्णाति, येन ऑनलाइन-राइड-हेलिंग्-चालकाः न कुर्वन्ति एतावत् परिश्रमं कर्तव्यम् अस्ति।

tesla robotaxi नवीनतम जासूसी फोटो

टेस्ला रोबोटाक्सी काल्पनिक आरेख

ततः किञ्चित्कालानन्तरं मूलतः अगस्तमासस्य ८ दिनाङ्के विमोचनं कर्तुं निर्धारितं रोबोटाक्सी-वाहनं स्थगितम् आसीत् यत् चीनदेशे ८ अगस्तदिनाङ्कः शुभसङ्ख्या अस्ति इति कारणेन ८ अगस्तदिनाङ्कः विमोचनार्थं चयनितः इति । रोबोटाक्सी देशे प्रथमवारं परीक्षणं आरभ्य प्रदर्शनपरियोजनारूपेण कार्यं कर्तुं शक्नोति। मस्कः भविष्यवाणीं करोति यत् चालकरहिताः टैक्सीः अन्ते मानवचालितकारानाम् अपेक्षया अधिकं सामान्यं परिवहनरूपं भवितुम् अर्हन्ति ।

tesla robotaxi आन्तरिक डिजाइन रेखाचित्र

टेस्ला रोबोटाक्सी अवधारणा कार डिजाइन रेखाचित्र

टेस्ला रोबोटाक्सी प्रारम्भिक डिजाइन मॉडल

पूर्वं रोबोटाक्सी इत्यस्य गुप्तचरचित्रं उजागरितम् अस्ति यत् एतत् अतीव लघु दृश्यते, मॉडल वाई इत्यस्मात् बहु लघु अस्ति।एतेन पूर्वानुमानानाम् पुष्टिः भवति यत् नूतनकारस्य केवलं द्वौ आसनौ भवितुम् अर्हति। आन्तरिकासनानि मॉड्यूलर डिजाइनं स्वीकुर्वन्ति तथा च "एक-खण्डीय" काकपिट् मध्ये उपयुज्यन्ते, अग्रे स्वतन्त्रः पटलः अस्ति । टेस्ला-संस्थायाः नूतनानां कारानाम् पूर्वानुमानं सर्वदा कठिनम् आसीत् । (संकलित/स्वयं गृह किन चाओ)