समाचारं

भित्तिस्थाने xiaomi su7 चालयित्वा चालकः : सः इतः परं घरेलुपट्टिकासु चालयितुं न साहसं करोति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २५ सितम्बर् दिनाङ्के ज्ञापितं यत् xiaomi su7 इत्यस्य चतुश्चक्रचालकस्य संस्करणस्य अतीव प्रबलशक्तिः अस्ति, तथा च चेसिस् तथा निलम्बनगुणवत्ता अपि समानमूल्यपरिधिषु सर्वोत्तमेषु अन्यतमः अस्ति, अतः अनेकेषां वाहनचालन-उत्साहिनां कृते अनुग्रहं प्राप्तवान्बहवः जनाः तस्य उपयोगं पटले गोदं कर्तुं करिष्यन्ति।

परन्तु su7 मूलतः एकः स्पोर्टी पारिवारिकः कारः अस्ति, न तु वास्तविकः रेसिंगकारः यदि भवान् पटले सवारीं कर्तुम् इच्छति तर्हि लक्षितसंशोधनं कर्तव्यः, यथा ब्रेक प्रणाली यदि मूलकारखानस्थितौ अस्ति be damaged due to अत्यधिकं चालनेन ब्रेकपैड् शीघ्रं क्षीणं भवति तथा च नियन्त्रणस्य हानिः भवति ।

अस्मिन् वर्षे जूनमासे सुप्रसिद्धः कारब्लॉगरः चालकः च "the leader of the keyboard car god" इति वाहनं xiaomi su7 चालितवान् तस्य मते पटले दुर्घटना अभवत्यदा पुच्छवेगः २१४कि.मी./घण्टापर्यन्तं भवति स्म तदा वाहनस्य ब्रेकं न कृत्वा बलात् लोलकस्य अन्तः क्षिप्तम्, येन टायरभित्तिं प्रहारं कृत्वा स्वस्य प्राणः रक्षितः

आपदातः जीवितः सन् ब्लोगरः घरेलुपरिपथेषु विडियोकार्यक्रमानाम् अद्यतनीकरणं प्रायः त्यक्तवान्, तथा च घरेलुपरिपथेषु अधिकं ध्यानं दत्तवान् अस्य विषयस्य प्रतिक्रियारूपेण सः अद्यैव अधिकं प्रतिक्रियां दत्तवान्

ब्लोगरः अवदत्, किमर्थं न घरेलुपट्टिकायां करणीयम्, यतः इदानीं अहं तत् चालयितुं न साहसं करोमि। " " .यतः अन्तिमे समये xiaomi भित्तिस्थाने गतः तदा अहं यथार्थतया अनुभूतवान् यत् मृत्युस्य मार्गे भवितुं कीदृशं भवति।

तस्मिन् एव काले सः इदमपि अवदत् यत्, "यदि मया स्वीकारणीयम् यत् चरमपरिक्रमणानां समये मृत्योः सम्भावना ०.१% अस्ति, तर्हि अहम् एतस्य अवसरस्य उपयोगं महत्त्वपूर्णेषु स्पर्धासु वा अभिलेख-आव्हानेषु वा कर्तुं वरम्। दैनिक-परिक्रमण-कार्यक्रमेषु अपेक्षया। दैनिकम् अहं केवलं तत् गोदप्रदर्शनार्थं ८०% तः ९०% पर्यन्तं सीमां यावत् धक्कायितुं इच्छुकः आसम्, परन्तु अस्मिन् गोदवेगेन अहं सन्तुष्टः नासीत्, अतः अहं तत् स्थगयन् एव आसम्, उत्तमं मार्गं न चिन्तितवान्” इति

अतः घरेलुपरिक्रमणसमयसूचौ न्यूयॉर्कन्यूजर्सीपरिक्रमणसमयसूचौ च किं भेदः? ब्लोगरः अपि व्याख्यातवान् यत् -

घरेलुपरिक्रमणसमयचार्ट्स् कठिनतया ब्रशं कर्तव्यं भवति, तथा च ८०-९०% शक्तिं प्रयुज्य १-२ सेकेण्ड् मन्दतरं परिक्रमणसमयं सेट् कर्तुं मम बहु अर्थः नास्ति, तथा च जनानां आलोचना अभवत्, "कीदृशः मूर्खः" इति किं भवन्तः कुर्वन्ति? अहं पूर्वं मम अङ्कसमये अत्यन्तं विश्वसिमि स्म, अहं स्वयमेव तस्य नाशं कर्तुम् न इच्छामि स्म;

न्यूयॉर्क-नगरस्य परिक्रमणसमयसूची अधिकतया पर्वतधावनस्य सदृशी अस्ति, केवलं पर्यटनदिवसः एव ।, ८०-९०% बलेन ब्रशं कर्तुं अतीव युक्तम् । अहं १० सेकेण्ड् यावत् जलं मुञ्चामि, प्रेक्षकाः च अहं बहु उग्रः इति मन्यन्ते। यतः पटलस्य वेगः अतीव द्रुतः आसीत्, अहं बहु प्राक् ब्रेकं कृतवान्, प्रेक्षकाः तत् सर्वथा अवगन्तुं न शक्तवन्तः ।

संक्षेपेण “उपमां विना हानिः नास्ति” इति ।