समाचारं

विमानस्थानके स्काईवर्थ मोटर्स् इत्यस्य विज्ञापनफलकेन ब्लोगर्-जनाः आश्चर्यचकिताः अभवन् : ८ निमेषपर्यन्तं चार्जिंग् कृत्वा ८०० मीलपर्यन्तं बैटरी-जीवनं दातुं शक्यते

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 25th: अद्यैव एकः ब्लोगरः ग्वाङ्गझौ बैयुन् विमानस्थानके स्काईवर्थ ऑटोमोबाइलस्य विज्ञापनफलकं दृष्टवान् इति वार्ता भग्नवान्।

विज्ञापनफलकानि प्रदर्शयन्ति, २.स्काईवर्थ-कारः "८ निमेषपर्यन्तं चार्जं करोति, तस्य व्याप्तिः ८०० माइलपर्यन्तं भवति", यत् वास्तवतः बहवः नेटिजनाः आश्चर्यचकिताः अभवन् ।

केचन नेटिजनाः अवदन् यत् ४०० किलोमीटर् यावत् परिवर्तितं चेदपि एतादृशः चार्जिंग-दरः अतिशयोक्तिः भवति सम्प्रति एतादृशाः उच्च-चार्जिंग-शक्तिं प्राप्तुं शक्नुवन्ति बहवः घरेलुकार-कम्पनयः नास्ति |

अस्मिन् वर्षे बीजिंग-आटो-प्रदर्शने स्काईवर्थ-मोटर्स्-संस्थायाः द्वौ नूतनौ मॉडल् - स्काईवर्थ् ईवी६ ii सुपरचार्जड् मॉडल्, स्काईवर्थ् के आरएचडी राइट्-हैण्ड्-ड्राइव्-संस्करणं च प्रदर्शितम् इति कथ्यते

स्काईवर्थ ऑटोमोबाइल इत्यनेन परिचयः कृतः यत् स्काईवर्थ् ईवी६२ सुपरचार्जड् मॉडल् स्काईवर्थ् ऑटोमोबाइल इत्यनेन स्वतन्त्रतया विकसितेन ८०० वी पूर्ण-परिधि-उच्च-वोल्टेज-मञ्चेन सुसज्जितम् अस्ति, तथा च अधिकतमं चार्जिंग-शक्तिः ४९० किलोवाट् पर्यन्तं भवति4c सुपर फास्ट-चार्जिंग बैटरी इत्यनेन केवलं 8 निमेषेषु पूर्णतया चार्जं कर्तुं शक्यते, यत्र 800 मीलपर्यन्तं क्रूजिंग् रेन्जः भवति ।

तदतिरिक्तं वाहनं कुशलं वाहनतः वाहनं प्रति फ्लैश डिस्चार्ज प्रौद्योगिक्या अपि सुसज्जितम् अस्ति नवनिर्मितं १०० किलोवाट् डीसी डिस्चार्ज फंक्शन् वाहनतः वाहनं चार्जिंग् केवलं १० निमेषेषु ३०% अधिकं बैटरी पुनः पूरयितुं शक्नोति।

इयं प्रौद्योगिकी 800v dc तः 300v dc पर्यन्तं विस्तृतं निर्वहनपरिधिं समर्थयति, यत्र अधिकतमं निर्वहनधारा 500a तः अधिकं भवति तथा च 100kw तः अधिकं निरन्तरनिर्वहनशक्तिः भवति

परन्तु स्काईवर्थ ऑटोमोबाइलस्य एतस्य प्रौद्योगिकीस्य अनुभवं बहवः कारस्वामिनः न कृतवन्तः सांख्यिकी तत् दर्शयतिस्काईवर्थ मोटर्स् इत्यनेन अगस्तमासे केवलं १,०६५ यूनिट् विक्रीतम्, तस्य औसतमासिकविक्रयः १३०० यूनिट् इत्यस्य परिधितः आसीत् ।