समाचारं

इन्टेल् इत्यस्य "कम्पनी-व्यापी आशा": प्रथमं इन्टेल् १८ए चिप् आधिकारिकतया अनावरणं कृतम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

25 सितम्बरदिनाङ्के प्राप्तानां समाचारानुसारं टॉमस्य हार्डवेयरस्य अनुसारं प्रोसेसरविशालकायः इन्टेल् इत्यनेन गतसप्ताहे पोर्ट्लैण्ड्, ओरेगन-नगरे आयोजिते एण्टरप्राइज् टेक् टूर् इवेण्ट् इत्यस्मिन् प्रथमवारं स्वस्य ज़ेओन् चिप् कोड्-नामकं clearwater forest इति प्रदर्शनं कृतम् अस्ति १८a प्रक्रियाचिप्, परन्तु चिप् आगामिवर्षस्य उत्तरार्धपर्यन्तं न उपलब्धं भवेत् ।

△क्लियरवाटर वन xeon चिप, चित्र स्रोत: टॉम हार्डवेयर

यद्यपि इन्टेल् इत्यनेन अस्मिन् कार्यक्रमे इन्टेल् ३ प्रक्रियायाः आधारेण स्वस्य नवीनतमं xeon 6 granite rapids डाटा सेण्टर चिप् प्रारब्धम्, तथापि २०१७ तमे वर्षे एएमडी ईपीवाईसी इत्यस्य प्रक्षेपणानन्तरं इदमपि प्रथमवारं यत् इन्टेल् इत्यनेन सह स्पर्धां कर्तुं डाटा सेण्टर प्रोसेसरस्य मूलसङ्ख्या वर्धिता ए.एम.डी. परन्तु यदि भवान् अन्तरं अधिकं विस्तारयितुम् इच्छति तर्हि अपि भवान् intel इत्यस्य 18a प्रक्रियायाः उपयोगेन clearwater forest इत्यस्य xeon चिप् इत्यस्य उपरि आशां स्थापयितुं प्रवृत्तः अस्ति ।

वित्तीयसंकटग्रस्तस्य इन्टेल्-संस्थायाः प्रमुखस्य पैट् गेल्सिङ्गर्-इत्यस्य कृते २०२५ तमस्य वर्षस्य प्रथमार्धे इन्टेल्-संस्थायाः सामूहिकरूपेण उत्पादनं भविष्यति इति इन्टेल् १८ए-प्रक्रिया एव विषयान् परिवर्तयितुं कुञ्जी भविष्यति न केवलं intel इत्यस्य अग्रिम-पीढीयाः pc तथा data center processors इत्यस्य intel 18a प्रक्रियायाः उपरि अवलम्बनस्य आवश्यकता वर्तते यत् तेन आन्तरिक-निर्माणं प्रति प्रत्यागन्तुं तथा च उत्पाद-प्रतिस्पर्धायां सुधारः करणीयः, intel इत्यस्य आशा अपि अस्ति यत् intel 18a tsmc इत्यस्य 2nm प्रक्रियां अतिक्रम्य अधिकान् फाउंड्री-ग्राहकान् जितुम् अर्हति

पूर्वं इन्टेल् इत्यनेन प्रकाशितस्य आँकडानुसारं इन्टेल् १८ए इत्यस्य वर्तमानदोषघनत्वं d0 स्तरं प्राप्तवान्, यत् ०.४० (def/cm^2) इत्यस्मात् न्यूनम् अस्ति । परन्तु उद्योगस्य अन्तःस्थजनानाम् अनुसारं प्रवेशस्तरः इति गणयितुं d0 0.2 इत्यस्मात् न्यूनः, सामूहिकरूपेण उत्पादितः इति 0.1 इत्यस्मात् न्यूनः च ।

अधुना एव २०२५ तमे वर्षे इन्टेल् ८ए प्रक्रियायाः सुचारुरूपेण सामूहिकं उत्पादनं सुनिश्चित्य इन्टेल् इत्यनेन अपि घोषितं यत् सः इन्टेल् २० ए नोड् इत्यस्य "उत्पादनं त्यक्त्वा" इन्टेल् २० ए तः इन्टेल् १८ ए यावत् अभियांत्रिकीसंसाधनानाम् अग्रे निवेशं करिष्यति प्रक्रियायां ribbonfet full surround gate transistor architecture तथा powervia back power supply technology इत्येतयोः उपयोगः भविष्यति यत् intel 20a इत्यत्र सम्पन्नम् अस्ति ।

अतः पूर्वं अगस्तमासस्य ७ दिनाङ्के इन्टेल् इत्यनेन घोषितं यत् इन्टेल् १८ए प्रोसेस् नोड्-एआइ पीसी क्लायन्ट् प्रोसेसर पैन्थर लेक् तथा सर्वर प्रोसेसर क्लियरवाटर फॉरेस्ट् इत्येतयोः आधारेण उत्पादानाम् प्रथमः समूहः, तेषां नमूनाः अधुना कारखानम् निर्गताः, चालू, चालिताः च सन्ति प्रचालनतन्त्रं सुचारुतया आरभत। पूर्वस्य टेप-आउट्-सफलतायाः अनन्तरं चतुर्थांशद्वयात् न्यूनम् आसीत् । सम्प्रति पैन्थर-सरोवरः, क्लियरवाटर-वनं च सुचारुतया प्रगतिशीलौ स्तः, २०२५ तमे वर्षे सामूहिक-उत्पादनं आरभ्यत इति अपेक्षा अस्ति । तदतिरिक्तं इन्टेल् इत्यनेन अपि घोषितं यत् इन्टेल् १८ए इत्यस्य उपयोगं कुर्वन् प्रथमः बाह्यग्राहकः आगामिवर्षस्य प्रथमार्धे टेप-आउट् पूर्णं करिष्यति इति अपेक्षा अस्ति ।

घोषितबाह्यग्राहकसहकार्यं अत्र अन्तर्भवति: microsoft इत्यनेन intel 18a process node इत्यस्य उपयोगेन तया डिजाइनं कृतं चिप् निर्मातुं योजना अस्ति । intel aws कृते ai fabric चिप्स् निर्मातुं intel 18a प्रक्रियायाः अपि उपयोगं करिष्यति ।

यदि इन्टेल् इत्यस्य १८ए प्रक्रिया सफला भवति तर्हि न केवलं इन्टेल् इत्यस्य स्वस्य उत्पादानाम् पीसी तथा सर्वर प्रोसेसर इत्यस्य प्रतिस्पर्धां विस्तारयितुं साहाय्यं करिष्यति, अपितु इन्टेल् इत्यस्य फाउण्ड्री व्यवसायं सफलतया उद्घाटयिष्यति। इन्टेल् इत्यस्य पूर्वानुमानस्य अनुसारं २०२६ तमे वर्षे बाह्यग्राहकानाम् किञ्चित् फाउण्ड्री-राजस्वं उत्पद्यते, २०२७ तमे वर्षे च "सार्थकं" राजस्वं प्राप्स्यति ।

अतः इन्टेल् इत्यस्य कृते तस्य प्रथमः इन्टेल् १८ए प्रोसेसरः क्लियरवाटर वन क्षेओन् इति यथानिर्धारितं प्रक्षेपणं कर्तुं शक्यते वा, तदनन्तरं उत्पादानाम् प्रदर्शनं विपण्यप्रदर्शनं च विशेषतया महत्त्वपूर्णम् अस्ति किसिन्जर इत्यनेन पूर्वं उक्तं यत् सः सम्पूर्णं कम्पनीं इन्टेल् १८ए इत्यस्य उपरि दावान् कृतवान् ।

सम्पादकः कोर इंटेलिजेन्स