समाचारं

विशेषज्ञाः : विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन शीघ्रं पुनर्भुक्तिप्रवृत्तिः प्रभावीरूपेण नियन्त्रिता भविष्यति तथा च निवासिनः उपभोगे प्रभावः न्यूनीकरिष्यते

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने घोषितं यत् विद्यमानाः बंधकव्याजदराः न्यूनीकृताः भविष्यन्ति तथा च बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातं एकीकृतं भविष्यति।
ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन ऑब्जर्वर डॉट कॉम इत्यस्मै उक्तं यत् विद्यमानस्य बंधकस्य उच्चव्याजदराणां कारणात् अस्मिन् स्तरे शीघ्रं पुनर्भुक्तिः इति घटना तुल्यकालिकरूपेण स्पष्टा अस्ति, यस्य निवासिनः उपभोगे अधिकः नकारात्मकः प्रभावः भवति अस्मिन् वर्षे उपभोगवृद्धिः किमर्थं मन्दः अभवत् इति महत्त्वपूर्णं कारणम्। विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन शीघ्रं पुनर्भुक्तिप्रवृत्तिः प्रभावीरूपेण नियन्त्रिता भविष्यति तथा च गृहेषु उपभोगे तस्य प्रभावः सुलभः भविष्यति।
केन्द्रीयबैङ्कः - नीतयः १५ कोटिजनानाम् लाभाय भविष्यन्ति
अद्य प्रातःकाले पान गोङ्गशेङ्गः राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने परिचयं दत्तवान् यत् वाणिज्यिकबैङ्काः विद्यमानं बंधकव्याजदरं नूतनऋणव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शिताः भविष्यन्ति। प्रथमद्वितीयगृहयोः बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातं एकीकृतं भविष्यति, तथा च राष्ट्रियस्तरस्य द्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः वर्तमानस्य २५% तः १५% यावत् न्यूनीकृतः भविष्यति मे मासे चीनस्य जनबैङ्केन निर्मितस्य ३०० अरब युआनस्य किफायती आवासपुनर्ऋणस्य कृते केन्द्रीयबैङ्कस्य वित्तपोषणसमर्थनानुपातः मूल ६०% तः १००% यावत् वर्धितः भविष्यति यत् बङ्कानां अधिग्रहणसंस्थानां च कृते विपण्य-आधारितप्रोत्साहनं वर्धयिष्यति। परिचालनसम्पत्त्याः ऋणस्य नीतिदस्तावेजद्वयं तथा वर्षस्य समाप्तेः पूर्वं देयम् "वित्तीयअनुच्छेदः १६" २०२६ तमस्य वर्षस्य अन्ते यावत् विस्तारितः भविष्यति।
सभायां पान गोङ्गशेङ्गः नीतिव्याजदरेषु न्यूनीकरणस्य अपि घोषणां कृतवान् । सः व्याख्यातवान् यत् अस्य व्याजदरसमायोजनस्य प्रभावः बङ्कानां शुद्धव्याजमार्जिनेषु सामान्यतया तटस्थः एव तिष्ठति। विद्यमानबन्धकव्याजदराणां न्यूनीकरणेन बङ्कानां व्याज-आयः न्यूनीकरिष्यते, परन्तु ग्राहकानाम् शीघ्रं पुनर्भुक्तिः अपि न्यूनीकरिष्यते । केन्द्रीयबैङ्कस्य आरआरआर-कटाहः प्रत्यक्षतया बङ्केभ्यः न्यून-लाभ-दीर्घकालीन-पूञ्जी-सञ्चालनानि प्रदातुं समकक्षः अस्ति तथा च मुक्त-बाजार-सञ्चालनं केन्द्रीय-बैङ्कस्य कृते वाणिज्यिक-कृते अल्प-मध्यम-कालीन-निधिं प्रदातुं मुख्याः उपायाः सन्ति बैंकेषु व्याजदरेषु न्यूनतायाः कारणेन बङ्कानां पूंजीव्ययस्य अपि न्यूनता भविष्यति।
एकः विदेशीयः मीडिया-सम्वादकः पृष्टवान् यत्, आवासमूल्यानां न्यूनतायाः कारणात् चीनस्य वित्तीयनियामकाः मौद्रिकनीतिं प्रवर्तयितुं समयः इति मन्यन्ते वा? अस्मिन् विषये पान गोङ्गशेङ्ग् इत्यनेन परिचयः कृतः यत् अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं केन्द्रसर्वकारस्य निर्णयनिर्माणं परिनियोजनं च कार्यान्वितुं चीनस्य जनबैङ्केन वित्तीयनिरीक्षणराज्यप्रशासनेन च पञ्च नवीननीतयः जारीकृताः अचलसम्पत्वित्तविषये।
प्रथमा नीतिः अस्ति यत् विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं बङ्कानां मार्गदर्शनं करणीयम् । गतवर्षस्य अगस्तमासे चीनस्य जनबैङ्केन वाणिज्यिकबैङ्कान् विद्यमानबन्धकव्याजदराणि व्यवस्थितरूपेण न्यूनीकर्तुं धक्कायन्ते स्म, तस्य प्रभावः तुल्यकालिकरूपेण उत्तमः आसीत् अस्मिन् वर्षे मे-मासस्य १७ दिनाङ्के राष्ट्रव्यापीरूपेण बंधकव्याजदराणां निम्ननीतिसीमायां शिथिलतां प्राप्तस्य अनन्तरं बंधकऋणानि मूलतः एलपीआर-आधारित-अङ्कानां योजनस्य वा घटनस्य वा अधीनाः आसन् नूतन-आवास-क्षेत्रे नीति-निम्न-सीमा आसीत् ऋणनीतिः मे १७ दिनाङ्के, एषा निम्नसीमा रद्दीकृता, नवनिर्गतऋणानां व्याजदरे न्यूनीकरणस्य विस्तारः मार्केट उद्धृतव्याजदरेण आधारेण कृतः, व्याजदरस्तरः च महतीं न्यूनतां प्राप्तवान्, येन पुनः नूतनपुराणबन्धकयोः व्याजदरान्तरं विस्तृतं जातम् . विशेषतः बीजिंग, शङ्घाई, शेन्झेन्, ग्वाङ्गझौ इत्यादिषु बृहत्नगरेषु मूलबिन्दुवृद्धिः तुल्यकालिकरूपेण अधिका आसीत् तस्य समायोजनस्य अनन्तरं नवनिर्गतबन्धकऋणानां मूलविद्यमानबन्धकऋणानां च व्याजदरान्तरं अधिकं आसीत् अस्मिन् विषये चीनस्य जनबैङ्कः विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं कर्तुं तथा च विद्यमानबन्धकव्याजदराणि नूतनऋणव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शनं कर्तुं योजनां करोति।
पान गोङ्गशेङ्ग् इत्यनेन दर्शितं यत् - "बैङ्केन विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणेन ऋणग्राहकानाम् बंधकव्याजस्य भुक्तिः अधिकं न्यूनीकर्तुं साहाय्यं भविष्यति। अस्माकं अनुमानं यत् एषा नीतिः १५ कोटिजनसंख्यायुक्तानां ५ कोटिगृहेषु लाभं प्राप्स्यति, तथा च गृहेषु कुलव्याजदेयतायां न्यूनीकरणं करिष्यति प्रायः १५० अरब युआन् प्रतिवर्षं औसतेन।" , एतेन उपभोगस्य निवेशस्य च विस्तारं प्रवर्तयितुं साहाय्यं भविष्यति, तथा च शीघ्रं ऋणं परिशोधयितुं न्यूनीकर्तुं साहाय्यं भविष्यति। तत्सह, एतत् विद्यमानस्य बंधकऋणानां अवैधप्रतिस्थापनस्य स्थानं अपि न्यूनीकर्तुं शक्नोति, वित्तीय उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्ति, तथा च स्थावरजङ्गमविपण्यस्य स्थिरं स्वस्थं च विकासं निर्वाहयन्ति” इति ।
पान गोङ्गशेङ्ग् इत्यनेन स्मरणं कृतं यत् यतः अत्र बहवः ऋणग्राहकाः सन्ति, तस्मात् बङ्कानां कृते अपि आवश्यकं तान्त्रिकं सज्जतां कर्तुं निश्चितसमयस्य आवश्यकता भवति इति अनुमानं भवति यत् बङ्कानां कृते तत्क्षणमेव एतत् विषयं सम्पादयितुं कठिनं भविष्यति, अतः सर्वेषां कृते न गन्तव्यम् अद्य अपराह्णे तटः। अग्रिमे चरणे वयं बंधकऋणस्य मूल्यनिर्धारणतन्त्रे सुधारं कर्तुं वाणिज्यिकबैङ्कानां मार्गदर्शनं कर्तुं विचारयिष्यामः, तथा च बङ्काः ग्राहकाः च विपण्य-उन्मुखसिद्धान्ताधारितस्वतन्त्रवार्तालापद्वारा गतिशीलसमायोजनं कर्तुं ददामः।
द्वितीया नीतिः अस्ति यत् बंधकऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत् एकीकृत्य स्थापयितव्यम् । नगरीयग्रामीणनिवासिनां कठोरविविधगृहाणां आवश्यकतानां उत्तमसमर्थनार्थं राष्ट्रियस्तरस्य वाणिज्यिकव्यक्तिगतगृहऋणानि प्रथमद्वितीयगृहयोः मध्ये भेदं न करिष्यन्ति, न्यूनतमपूर्वभुगतानानुपातः च १५% एकीकृतः भविष्यति प्रत्येकं स्थानीयता नगरस्य अनुसारं नीतयः कार्यान्वितुं शक्नोति, स्वतन्त्रतया निर्धारयितुं शक्नोति यत् विभेदितव्यवस्थाः स्वीक्रियन्ते वा इति, स्वस्य अधिकारक्षेत्रे न्यूनतमं पूर्वभुक्ति-अनुपातं च निर्धारयितुं शक्नोति वाणिज्यिकबैङ्काः ग्राहकैः सह वार्तालापं कृत्वा ग्राहकस्य जोखिमरूपरेखायाः इच्छायाः च आधारेण विशिष्टं पूर्वभुगतानानुपातं निर्धारयन्ति ।
तदतिरिक्तं पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् वित्तीयसंस्थाः "अचलसम्पत्वित्तीयनीतिदस्तावेजद्वयस्य समयसीमायाः विस्तारः", "किफायती आवासस्य पुनर्ऋणनीतीनां अनुकूलनं", "अचलसम्पत्द्वारा विद्यमानभूमिस्य अधिग्रहणस्य समर्थनं" इत्यादीनां नीतीनां आरम्भं करिष्यन्ति कम्पनी"।
अस्मिन् स्तरे ऋणानां शीघ्रं परिशोधनस्य घटना अत्यन्तं स्पष्टा अस्ति, या उपभोगं निरुध्यते ।
विद्यमान बंधकव्याजदरेषु न्यूनीकरणस्य कारणानां विषये ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन observer.com इत्यस्मै उक्तं यत् केन्द्रीयबैङ्कस्य चतुर्थत्रिमासिकस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनस्य अनुसारं २०२३ तमे वर्षे विद्यमानस्य बंधकव्याजदरेषु न्यूनीकरणस्य अनन्तरं आसीत् launched in september last year, a total of more than 23 trillion विद्यमानाः प्रथमगृहबन्धकव्याजदराः न्यूनीकृताः, तथा च औसतव्याजदरेण ७३ आधारबिन्दुभिः न्यूनीकृत्य ४.२७% यावत् न्यूनीकृतः, येन ऋणग्राहकानाम् व्याजव्ययस्य प्रायः १७० अरबं न्यूनता अभवत् प्रतिवर्षं युआन्। परन्तु अस्मिन् वर्षे फरवरीमासे ५ वर्षाणाम् अधिकस्य एलपीआर-कोटेशनस्य २० आधारबिन्दुनाम् महती न्यूनतायाः कारणात् "५.१७" अचलसम्पत्-नवीननीत्या राष्ट्रिय-बंधकव्याजदराणां इत्यादीनां निम्नसीमा, व्याजदराणां समाप्तिः अभवत् नवीनं व्यक्तिगत आवासऋणं अस्मिन् वर्षे जुलैमासे ३.४% यावत् न्यूनीकृतम्, यस्य अर्थः अस्ति यत् पूर्वकमीकरणानन्तरं विद्यमानस्य प्रथमगृहबन्धकव्याजदरात् इदं ८७ आधारबिन्दुभिः, अथवा ०.८७ प्रतिशताङ्कैः न्यूनम् अस्ति, अन्ये विद्यमानाः बंधकव्याजदराः अधिकाः सन्ति . तदतिरिक्तं निवासिनः निवेशस्य वर्तमानप्रतिफलस्य वित्तीयप्रबन्धनस्य च दरः अपि विद्यमानस्य बंधकव्याजदरात् महत्त्वपूर्णतया न्यूनः अस्ति ।
विद्यमानानाम् बंधकव्याजदराणां न्यूनीकरणेन उपभोगस्य प्रवर्धनं कर्तुं साहाय्यं भविष्यति इति विशेषज्ञाः मन्यन्ते । सिन्हुआनेट्
वाङ्ग किङ्ग् इत्यनेन उक्तं यत् विद्यमानस्य बंधकऋणानां उच्चव्याजदराणां कारणात् अस्मिन् स्तरे शीघ्रं पुनर्भुगतानस्य घटना तुल्यकालिकरूपेण स्पष्टा अस्ति यत् जूनमासे आरएमबीएसस्य औसतं शीघ्रं पुनर्भुगतानस्य दरः १९.३% यावत् अभवत्, यत् 12.9% इत्यस्य अपेक्षया महत्त्वपूर्णतया अधिकम् आसीत् गतवर्षस्य एव अवधिः। अस्मिन् वर्षे जुलैमासे केन्द्रीयबैङ्केन प्रकाशितेन क्षेत्रीयवित्तीयसञ्चालनप्रतिवेदनेन ज्ञातं यत् २०२३ तमस्य वर्षस्य सितम्बरमासतः दिसम्बरमासपर्यन्तं औसतमासिकपूर्वभुगतानपरिमाणं ३८७ अरब युआन् आसीत्, यत् बंधकऋणानां वार्षिकपूर्वभुगतानराशिः प्रायः ४.६ खरबयुआन् इत्यस्य अनुरूपम् अस्ति एतेन गृहेषु उपभोगे प्रमुखः नकारात्मकः प्रभावः अभवत्, अस्मिन् वर्षे उपभोगवृद्धेः मन्दतायाः महत्त्वपूर्णं कारणम् अस्ति ।
बङ्कानां कृते निवासिनः बंधकऋणानां बृहत्परिमाणेन शीघ्रं पुनर्भुक्तिः इति अर्थः उच्च-उपज-युक्तानां, न्यून-जोखिम-उच्चगुणवत्तायुक्तानां ऋण-सम्पत्त्याः हानिः विशेषतः वित्तीयसंस्थानां सम्मुखे वर्तमानस्य "सम्पत्त्याः अभावस्य" सन्दर्भे, एतत् भविष्यति कटावस्य बैंकलाभेषु गम्भीरः प्रभावः। अतः अपि महत्त्वपूर्णं यत् पूर्वभुगतानस्य निरन्तरं बृहत्-परिमाणस्य तरङ्गः अचल-सम्पत्-विपण्यं प्रति नकारात्मक-संकेतान् प्रेषयिष्यति, यत् विपण्य-अपेक्षां विपर्ययितुं अचल-सम्पत्-बाजारस्य स्थिरीकरणाय, पुनर्प्राप्त्यर्थं च अनुकूलं न भवति |.
वाङ्ग किङ्ग् इत्यस्य मतं यत् केन्द्रीयबैङ्केन विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य घोषणायाः अनन्तरं तत् प्रभावीरूपेण शीघ्रं पुनर्भुक्तिप्रवृत्तिं नियन्त्रयिष्यति तथा च निवासिनः उपभोगे तस्य प्रभावं सुलभं करिष्यति। तत्सह, एतेन सम्पत्तिविपण्यं स्थिरीकर्तुं सकारात्मकं संकेतमपि मुक्तं भवति तथा च सम्पत्तिविपण्यस्य स्थिरीकरणं पुनर्प्राप्तिः च प्रवर्तयितुं साहाय्यं भवति ज्ञातव्यं यत् जूनमासस्य अन्ते यावत् विद्यमानः बंधकऋणपरिमाणः ३७.८ खरबः आसीत्, व्याजदरे च ०.५ प्रतिशताङ्कैः कटौती कृता, यस्य अर्थः अस्ति यत् एकस्मिन् वर्षे बङ्कस्य व्याज-आयः १८९ अर्बं न्यूनीकरिष्यते, यत् २०२३ तमे वर्षे कुलबैङ्क-उद्योगस्य लाभस्य प्रायः ८.२% इत्यस्य बराबरम् अस्ति ।
वाङ्ग किङ्ग् इत्यनेन उक्तं यत् वाणिज्यिकबैङ्कानां मार्गदर्शनेन निक्षेपव्याजदराणि व्यवस्थितरूपेण न्यूनीकर्तुं शक्यन्ते। जूनमासस्य अन्ते वाणिज्यिकबैङ्कानां निक्षेपशेषः २९६.५ खरबः आसीत् । अस्य अर्थः अस्ति यत् यदि निक्षेपव्याजदरेण औसतेन ६.४ आधारबिन्दुभिः न्यूनता भवति तर्हि सः विद्यमानबन्धकव्याजदरेषु ५० आधारबिन्दुकमीकरणस्य प्रभावं बैंकलाभेषु पूरयितुं शक्नोति एतेन बंधकऋणयुक्तेषु गृहेषु भारः न्यूनीकर्तुं शक्यते, तत्सहकालं च बैंकलाभानां निपीडनं न्यूनीकर्तुं शक्यते ।
वुहान-नगरस्य नागरिका गोङ्ग-महोदया स्वगृहस्य ऋणनिपटानप्रक्रियाम् अगच्छत् । वुहान नगरपालिका प्राकृतिक संसाधन तथा योजना ब्यूरो वेबसाइट
स्रोतः पर्यवेक्षकजालम्
प्रतिवेदन/प्रतिक्रिया