2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्पादकः : फैन ज़िकाई, अस्माकं विशेष संवाददाता/गुओ जिंगजिंग
अधुना एव नान्टोङ्ग-नगरस्य एकः कार-स्वामिना पत्रकारैः सह ज्ञापितं यत् यद्यपि सः इदानीं क्रीतं कारं नूतनं दृश्यते तथापि यदा सः गृहं गत्वा हुडं उद्घाटितवान् तदा सः इञ्जिन-कक्षं "सांचनेन" पूर्णः इति ज्ञातवान् एकलक्षयुआनाधिकं मूल्यं यस्य नूतनं वाहनम् आसीत् तत् किमर्थं रात्रौ एव दुष्टकाररूपेण परिणतम्?
अस्मिन् वर्षे सितम्बर्-मासस्य ४ दिनाङ्के नान्टोङ्ग-नागरिकः ताओ-महोदयः नान्टोङ्ग-बैहोङ्ग-आटोमोबाइल-विक्रय-सेवा-कम्पनी-लिमिटेड्-इत्यस्य होङ्गकी-एच्-५-कारस्य कृते १९०,००० युआन्-अधिकं व्ययितवान् यदा सः तस्मिन् दिने कारम् उद्धृत्य गृहं गतः तदा किमपि असामान्यं नासीत् परन्तु सेप्टेम्बर्-मासस्य ६ दिनाङ्के यदा सः मित्रेभ्यः दर्शयितुं कारस्य हुडं उद्घाटितवान् तदा सः अप्रत्याशितरूपेण आविष्कृतवान् यत् इञ्जिन-कक्षं ढालपूर्णम् अस्ति, यत्... आश्चर्यजनकः आसीत्।
नूतनं यानं प्राप्तमात्रेण तत् ढालयुक्तं कारं परिणतम् अनेन ताओ महोदयः अस्वीकार्यः अभवत् : "तस्मिन् दिने कुशलम् आसीत् । यः मित्रः मां कारस्य परिचयं कृतवान् सः अवदत् यत् यदि भवान् हुडं उद्घाटयति तर्हि अहं अवलोकितवान्।" at the engine.
४s भण्डारः : १.आर्द्रकेशान् तहखाने संग्रहयन्तुमोल्ड् सफाईक्षतिपूर्तिसेवाः प्रदाति
यतः सः नूतनकारस्य किमपि दोषः अस्ति इति मन्यते स्म, तस्मात् ताओमहोदयः तत्क्षणमेव 4s भण्डारेण निरीक्षणार्थं सम्पर्कं कृत्वा प्रतिस्थापनकारं याचितवान्, परन्तु सः अङ्गीकृतः nantong baihong automobile sales and service co., ltd. इत्यस्य प्रबन्धकः झाङ्गः पत्रकारैः अवदत् यत् अस्य वाहनस्य उत्पादनस्य तिथिः अप्रैल २०२४ अस्ति।परीक्षणानन्तरं तेषां पुष्टिः अभवत् यत् वाहनस्य उपरि "फफूंदी"-बिन्दुः एल्युमिनियम-उत्पादानाम् आक्सीकरणस्य कारणेन न अभवत् अथवा... a second-hand car passing off as a new car, but due to long-term इदं तहखाने दीर्घकालं यावत् संगृहीतम् आसीत्, वर्षाऋतौ आर्द्रतायाः प्रभावः च आसीत्
ताओमहोदयेन एतां स्थितिं ज्ञापयित्वा पुनः तहखाने संगृहीतानाम् वाहनानां निरीक्षणं कृत्वा ज्ञातं यत् ते नूतनानि काराः सम्यक् न संगृहीतवन्तः तथा च प्रसवपूर्वं वाहनानां सावधानीपूर्वकं निरीक्षणं न कृतवन्तः एकं निश्चितं दायित्वं भवति। प्रासंगिकविनियमानाम् अनुसारं ते ताओमहोदयस्य कारप्रतिस्थापनस्य अनुरोधं पूरयितुं असमर्थाः आसन्, परन्तु ते ताओमहोदयस्य कारस्य "सांचानां" स्थानानि स्वच्छं कर्तुं, तस्य सह वार्तालापं कृत्वा निश्चितं क्षतिपूर्तिं दातुं इच्छन्ति स्म, यथा किञ्चित् अतिरिक्तं स्थापनम् ऑटो भागों। तदतिरिक्तं hongqi auto इत्यस्य एव आजीवनं वारण्टी अस्ति यदि भविष्ये एतस्य कारणेन वाहनस्य विघटनं भवति तर्हि ते तदनुरूपं अनुरक्षणसेवाः अपि प्रदास्यन्ति।
कारस्वामिः - क्षतिपूर्तियोजनया सह सहमतः नास्ति तथा च समस्या गम्भीरा इति मन्यते, कारस्य स्थाने अन्यं स्थापनस्य आवश्यकता वर्तते
ताओमहोदयः 4s भण्डारेण प्रस्तावितां क्षतिपूर्तियोजनां स्वीकुर्वितुं न इच्छति स्म । एकतः नूतनं यानं प्राप्ते सति "फैलयुक्तं" कारं जातम्, यत् मनोवैज्ञानिकरूपेण तस्य स्वीकारः कठिनः आसीत्, अपरपक्षे आर्द्रतायाः कारणेन तत् ढालयुक्तम् इति परपक्षस्य व्याख्यानेन सः न सहमतः .
ताओ महोदयः अवदत्- "4s भण्डारस्य परिस्थितयः मम आवश्यकतां पूरयितुं न शक्नुवन्ति। अहं मन्ये एतत् ढालः नास्ति। एतत् एल्युमिनियमं जंगं खादितुं आक्सीकरणं च आरभते। एतत् आक्सीकरणं गराजस्य आर्द्रतायाः कारणेन न भवति। एतत् कारणम् अस्ति तस्मिन् स्रवन्तः संक्षारकाः वस्तूनि , अहं शङ्कयामि यत् केनापि तत् ध्वस्तं कृतम्, अथवा लवणजलं समुद्रजलं वा सिञ्चितम् अस्ति। "
निपुण:4s कारवितरणं मानकीकृतं नास्ति तथा च लापरवाही अस्ति ये कारस्वामिनः कारस्य आदानप्रदानं कर्तुम् इच्छन्ति तेषां मूल्याङ्कनार्थं प्रमाणं दातव्यम्।
नवीनकाराः किमर्थं ढालयुक्ताः भवन्ति इति कारणेषु पक्षयोः भिन्नाः मताः सन्ति, तस्य समाधानस्य विषये सहमतिः अपि कठिना भवति ।
नानजिंग अण्टुशेङ्ग ऑटोमोटिव टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य संस्थापकः चाइना सोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् इत्यस्य सदस्यः च दाई गैङ्ग इत्यनेन उक्तं यत् नूतनं कारं वितरितुं 4s भण्डारः कारस्वामिभ्यः वाहननिरीक्षणसेवाः प्रदातव्याः यत् इञ्जिनस्य विभागः अस्ति वा इति स्वच्छः अस्ति इति महत्त्वपूर्णम् अस्ति।यदि भण्डारस्य कर्मचारी नियमानुसारं निरीक्षणार्थं वाहनं वितरति तर्हि एषः विवादः परिहर्तुं शक्यते, तथा च 4s भण्डारः तदनुरूपं दायित्वं वहति।
"गृहस्थवाहनउत्पादानाम् मरम्मतस्य, प्रतिस्थापनस्य, प्रत्यागमनस्य च उत्तरदायित्वस्य नियमानाम् अनुसारं" यदि त्रयाणां गारण्टीनां वैधतायाः तिथ्याः ७ दिवसेषु गुणवत्तासमस्यायाः कारणात् गृहे वाहनस्य उत्पादस्य प्रतिस्थापनस्य आवश्यकता भवति तर्हि उपभोक्त्रेण... इञ्जिनं, संचरणं, शक्तिबैटरी, चालनमोटरं वा तस्य मुख्यभागाः भवान् कारक्रयणचालानेन त्रि-गारण्टीप्रमाणपत्रेण च गृहेषु कार-उत्पादानाम् प्रतिस्थापनं वा प्रत्यागन्तुं वा चयनं कर्तुं शक्नोति। यदि ताओमहोदयः स्वकारं परिवर्तयितुं वा प्रत्यागन्तुं वा इच्छति तर्हि सः एकं व्यावसायिकं तृतीयपक्षपरीक्षणसंस्थां परीक्षणं कर्तुं तत्सम्बद्धं प्रमाणं च प्रदातुम् अर्हति अन्यथा वर्तमानस्थितिं दृष्ट्वा कारं सफलतया प्रत्यागन्तुं कठिनं भविष्यति।
"यदि भवान् हुडं उद्घाट्य अन्तः कीदृशं दृश्यते इति दृष्टवान्, एतां समस्यां च आविष्कृतवान् स्यात् तर्हि तस्य समाधानं स्थले एव कर्तुं शक्यते स्म। 4s भण्डारस्य कार्ये स्पष्टतया न्यूनताः आसन्, येन ग्राहकानाम् अनावश्यकं कष्टं वा दुर्बोधता वा उत्पन्ना, तथा च भवितव्यम् कतिपय क्षतिपूर्तिदायित्वं वहन्तु यदि कारस्य स्वामी मन्यते यत् कारः जलेन क्षतिग्रस्तः अस्ति अथवा सुरक्षायाः खतराणि सन्ति तर्हि सः प्रमाणस्य भारं वहति तथा च शिकायतया वाहनस्य दैनिकं उपयोगं प्रभावितं करोति वा इति चिन्तयितुं शक्नोति।
(जियांग्सु रेडियो तथा दूरदर्शनस्थानकस्य "वो जियांगसु विशेषलेखः" पुनर्मुद्रणार्थं किमपि प्रकारस्य विलोपनं वा परिवर्तनं वा अङ्गीकुर्वति, तथा च कानूनीदायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वन् अस्ति।)