समाचारं

"बृहत् अपार्टमेण्टस्य युगः" आगच्छति, अनेकेषु नगरेषु बृहत्क्षेत्रस्य निवासस्थानानां क्रयणं प्रोत्साहयितुं नीतयः प्रवर्तन्ते ।

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गृहं क्रीणाति शङ्घाई-नगरस्य नागरिकः झाङ्ग के इत्ययं आविष्कृतवान् यत् अनेकेषां स्थावरजङ्गमपरियोजनानां "एकः कक्षः, एकः मूल्यसूचौ" बृहत् आकारस्य गृहानाम् एककमूल्यं प्रतिवर्गमीटर् सहस्राणि युआन् मूल्यात् अधिकं भवति लघुगृहाणि, ते च सर्वदा प्रथमं विक्रीयन्ते।

झाङ्ग के स्मरणं करोति यत् यदा सः १२ वर्षपूर्वं गृहं क्रीतवन् आसीत् तदा अपि सः युगः आसीत् यदा लघु अपार्टमेण्टानां लोकप्रियता न केवलं लघु अपार्टमेण्टानां मूल्यं अधिकं आसीत्, अपितु तेषां विक्रयः शीघ्रं भवति स्म , केवलं बृहत् अपार्टमेण्ट् अवशिष्टाः आसन् ।

एतादृशाः विपण्यपरिवर्तनानि झाङ्ग के आश्चर्यचकिताः अभवन् - "विपण्यं शान्ततया परिवर्तितम्! बृहत् अपार्टमेण्ट्-युगः आगतः।"

अस्मिन् वर्षे आरम्भात् चतुर्णां प्रमुखानां प्रथमस्तरीयनगरानां तथा च केचन मूलनगराः बृहत्-परिमाणस्य सम्पत्ति-व्यवहारं प्रोत्साहयितुं वा बृहत्तरक्षेत्रस्य आवास-उत्पादानाम् विकासाय अचल-सम्पत्-कम्पनीनां प्रोत्साहनार्थं सम्पत्ति-विपण्यस्य कृते नूतनाः नीतयः प्रवर्तन्ते |. 58 अंजुके रिसर्च इन्स्टिट्यूट् द्वारा अद्यतने प्रकटितानि आँकडानि दर्शयन्ति यत् शङ्घाई-नगरस्य नवीनं गृह-बाजारं क्रमेण सुधार-समूहानां वर्चस्वयुक्ते मार्केट्-रूपेण परिणतम् अस्ति नवनिर्मित-त्रि-शय्या-कक्ष-उत्पादानाम् आपूर्तिः, माङ्गलिका च नूतन-गृह-बाजारे निरपेक्ष-बहुमतस्य कारणम् अस्ति an area of ​​more than 140 square meters अस्मिन् प्रकारे उत्पादेषु विस्फोटकवृद्धेः प्रवृत्तिः अस्ति; .

केचन विकासकाः पत्रकारैः सह अवदन् यत् अचलसम्पत्कम्पनयः बृहत्तरक्षेत्रैः सह नूतनानां उत्पादानाम् अध्ययनं कुर्वन्ति तथापि सम्प्रति प्रथमस्तरीयनगरेषु प्रायः १०० वर्गमीटर् युक्ताः संकुचिताः त्रिशय्यागृहाणि, द्वौ स्नानगृहौ च अद्यापि ग्राहकानाम् बृहत्तमं माङ्गं वहन्ति।

कोरनगराणि बृहत्परिवारव्यवहारं प्रोत्साहयन्ति

अधुना एव बीजिंग-नगरेण नूतनाः नीतयः प्रवर्तन्ते, बहुवर्षेभ्यः कार्यान्विताः साधारणगृहाणां, असामान्यगृहाणां च मानकाः रद्दाः भवितुम् अर्हन्ति इति एतत् उद्योगेन बृहत्परिवारस्य आवासव्यवहारं प्रोत्साहयितुं उपायः इति गण्यते

२० सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य बीजिंगनगरसमित्या "अतः व्यापकरूपेण गभीरीकरणसुधारविषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" कार्यान्वयनविषये कार्यान्वयनमताः (अतः परं "मताः" इति उच्यन्ते) प्रकाशिताः तथा चीनीशैल्या आधुनिकीकरणस्य प्रचारः।" मतयोः उल्लेखः आसीत् यत् अचलसम्पत् नीतयः अनुकूलिताः भवेयुः, साधारण-असामान्य-आवासीय-सम्पत्त्याः मानकानि समये एव रद्दाः भवेयुः इति। गतवर्षे बीजिंग-नगरेण सामान्यगृहाणां पहिचानाय मानकं अनुकूलितं कृत्वा एकस्य गृहस्य भवनक्षेत्रं १४० वर्गमीटर् तः १४४ वर्गमीटर् यावत् वर्धयित्वा कुलमूल्यसीमा समाप्तं कृतम्

साधारणगृहेषु मान्यतामानकस्य समायोजनं मुख्यतया गृहव्यवहारस्य डीडकरं प्रभावितं करोति - यदा कश्चन व्यक्तिः गृहं विक्रयति तदा २ वर्षाणाम् अधिककालस्य साधारणनिवासस्थानानां विक्रयणं मूल्यवर्धितकरात् मुक्तं भवति, असामान्यस्य विक्रयणं च २ वर्षाणाम् अधिकपुराणानां निवासस्थानानां भेदे वैट् भवति, यत्र ५ % करदरेण भवति ।

एकदा बीजिंग-नगरेण साधारणगृहाणां गैर-सामान्यगृहाणां च परिचयमानकानि आधिकारिकतया रद्दं कृत्वा बृहत्गृहेषु लेनदेनपत्रकरः अधिकं न्यूनीकरिष्यते।

प्रायः एकमासपूर्वं शङ्घाई-नगरेण १८ वर्षाणि यावत् कार्यान्वितस्य "७०९०" इति मानके अपि शिथिलता कृता the types of newly transferred commercial housing land in the city" "notice on supply structure", सूचनायां स्पष्टतया उक्तं यत् लघुमध्यम-आकारस्य आवास-एककानां कृते भवनक्षेत्रस्य मानकानि पूर्वस्य तुलने वर्धितानि सन्ति, यस्य अर्थः अस्ति यत् "7090" नीतिः यत् १८ वर्षाणि यावत् निर्गतम् अस्ति तत् शाङ्घाईनगरे समाप्तम् अभवत्। भविष्ये अधिकानि बृहत्निवासस्थानानि विपण्यां प्रविशन्ति।

तथाकथित "7090" नीतिः 2006 तमे वर्षे आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन जारीकृतस्य "नवनिर्मित-आवासस्य संरचनात्मक-अनुपात-आवश्यकतानां कार्यान्वयनस्य विषये अनेक-मतानाम्" उत्पत्तिः अभवत्, यया स्पष्टं कृतम् यत् वाणिज्यिकस्य कुलक्षेत्रस्य मध्ये आवासस्य, ९० वर्गमीटर् तः न्यूनस्य तलक्षेत्रस्य आवासक्षेत्रस्य अनुपातः ७०% तः उपरि गन्तव्यः भवितुमर्हति।

नवीनतमसूचना स्पष्टीकरोति यत् शङ्घाई-नगरस्य बहुमहला-लघु-उच्च-उच्च-उच्च-भवनेषु लघु-मध्यम-आकारस्य वाणिज्यिक-आवासस्य भवन-क्षेत्रस्य मानकानि क्रमशः १०० वर्गमीटर्, ११० वर्गमीटर्, १२० वर्गमीटर्-पर्यन्तं समायोजितानि सन्ति अयं मानकः मूलमानकात् २० तः १०० वर्गमीटर् अधिकः अस्ति । लघु-मध्यम-आकारस्य आवास-आपूर्ति-अनुपातस्य दृष्ट्या मध्य-बाह्य-वलययोः मध्ये क्षेत्रफलं ७०% तः न्यूनं न भवेत्, मध्यम-वलयस्य अन्तः क्षेत्रं ६०% तः न्यूनं न भवेत्, नूतनं नगरं कुञ्जी च उत्तर-दक्षिणरूपान्तरणार्थं क्षेत्राणि ६०% तः न्यूनानि न भवेयुः, बाह्यवलयात् बहिः अन्ये क्षेत्राणि ५०% % तः न्यूनानि न भवेयुः ।

पूर्वं शङ्घाई लिङ्गाङ्ग प्रबन्धनसमित्या सर्वेक्षणं कृत्वा ज्ञातं यत् ७८% प्रतिभाः ९० वर्गमीटर् अधिकं गृहं क्रेतुं आशां कुर्वन्ति, तेषु प्रायः आर्धाः १२० वर्गमीटर् अधिकं गृहं क्रेतुं आशां कुर्वन्ति

नवीनतमस्य समायोजनस्य अर्थः अस्ति यत् शङ्घाई-सम्पत्त्याः विपण्यां "लघु-अपार्टमेण्ट्" अपि १०० वर्गमीटर्-तः आरभ्यन्ते ।

शेन्झेन् इति अन्यत् प्रथमस्तरीयं नगरं शाङ्घाई-नगरात् पञ्चमासपूर्वं “७०९०” इति नीतिं रद्दं कृतवान् । अस्मिन् वर्षे मार्चमासस्य २६ दिनाङ्के शेन्झेन् नगरपालिकायोजना प्राकृतिकसंसाधनब्यूरो इत्यनेन "राष्ट्रीयनीतिषु आवासीयगृहानुपातस्य आवश्यकतानां कार्यान्वयनविषये सूचना तदनन्तरं शेन्झेन् नगरपालिकायाः ​​प्रासंगिककर्मचारिणः" इत्यस्य कार्यान्वयनस्य स्थगितीकरणविषये सूचना जारीकृता ब्यूरो आफ् रेगुलेशन एण्ड् सेल्फ् रेगुलेशन इत्यनेन उक्तं यत् एषा वार्ता सत्या अस्ति।

प्रथमस्तरीयं ग्वाङ्गझौ-नगरं बृहत्-परिमाणस्य आवासीय-सम्पत्त्याः क्रय-प्रतिबन्धान् शिथिलं कृत्वा बृहत्-परिमाणस्य सम्पत्ति-व्यवहारं प्रोत्साहयति अस्मिन् वर्षे २७ जनवरी दिनाङ्के ग्वाङ्गझौ नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "नगरस्य अचलसंपत्तिबाजारस्य स्थिरस्वस्थविकासाय नीतीनां उपायानां च अग्रे अनुकूलनविषये सूचना" जारीकृता 120 वर्गमीटर् अधिकं (120 वर्गमीटर् विहाय) आवासक्षेत्रस्य क्रयणं क्रयणप्रतिबन्धानां व्याप्ते न समाविष्टम्।

केन्द्रसर्वकारस्य प्रत्यक्षतया अन्तर्गतं नगरपालिका तियानजिन् अपि ग्वाङ्गझू-नगरस्य अग्रणीं अनुसृत्य अस्मिन् वर्षे एप्रिलमासे नूतना नीतिः जारीकृतवती यत् तियानजिन्-नगरे पञ्जीकृतस्थायिनिवासं विद्यमानाः निवासिनः ये नवनिर्मितव्यापारिक-आवासस्य एकं सेट् क्रियन्ते यस्य क्षेत्रफलं भवति तियानजिन्-नगरस्य षट्-जिल्हेषु १२० वर्गमीटर्-अधिकं क्षेत्रं गृहक्रयण-योग्यतायाः अधीनं न भविष्यति ततः शीघ्रमेव घोषितं यत् बीजिंग-हेबे-जनसंख्यायां पञ्जीकृताः निवासिनः नियोजिताः च जनाः पञ्जीकृतनिवासिनः इव आवासक्रयणनीतिं भोक्तुं शक्नुवन्ति तियानजिन् इत्यत्र ।

शङ्घाईनगरे १४० वर्गमीटर् तः अधिकानां यूनिट्-माङ्गलिका विस्फोटः भवति

बृहत् अपार्टमेण्ट्-क्रयणं प्रोत्साहयितुं सम्पत्ति-विपण्य-नीतीनां निरन्तरं प्रवर्तनेन किं सम्पत्ति-विपण्यस्य माङ्ग-संरचनायाः परिवर्तनं जातम् इति अस्य अर्थः?

पूर्वं कठोरमाङ्गस्य युगे लघु अपार्टमेण्टस्य एककमूल्यं सामान्यतया बृहत् अपार्टमेण्टस्य अपेक्षया अधिकं भवति स्म, यतः लघु अपार्टमेण्टस्य माङ्गलिका अधिका आसीत्, प्रथमवारं गृहक्रेतृणां कृते "मार्गे गन्तुं" अधिकं उपयुक्ता च आसीत् । तथापि, अन्तिमेषु वर्षेषु, सम्पत्ति-विपण्यस्य मूल्यनिर्धारण-रणनीतिः शान्ततया परिवर्तिता अस्ति, अधुना अधिकांशेषु अचल-सम्पत्त्याः परियोजनासु बृहत्-अपार्टमेण्ट्-मूल्यं लघु-अपार्टमेण्ट्-मूल्यात् अधिकं भवति, ते च पूर्वं विक्रेतुं शक्यन्ते

58 अंजुके रिसर्च इन्स्टिट्यूट् इत्यनेन वर्षेषु अनेकेषु मूलनगरेषु अपार्टमेण्ट-उत्पादानाम् आपूर्ति-माङ्गल्याः परिवर्तनस्य अध्ययनं कृतम् अस्ति तया प्रकटितं नवीनतमं तथ्यं दर्शयति यत् शङ्घाई-नगरस्य नूतनं गृह-बाजारं क्रमेण सुधार-समूहानां वर्चस्वयुक्ते विपण्ये परिणतम् अस्ति बाजारे माङ्गल्यं सर्वथा प्रबलं भवति मीटर् अतीव लोकप्रियाः सन्ति।

संस्थायाः आँकडा इदमपि दर्शयति यत् गुआंगझू-नगरस्य सम्पत्ति-बाजारे किफायती-त्रि-चतुर्-शय्या-कक्ष-उत्पादानाम् अत्यधिकं माङ्गल्यं वर्तते प्रसव-नीतेः शिथिलतायाः सन्दर्भे गृह-क्रेतृणां गृह-मागधा अनेकशय्यागृहैः सह क्रमेण वर्धमानः अस्ति तेषु गुआङ्गझौ-नगरं सर्वाधिकं प्रमुखम् अस्ति ।

सीआरआईसी शोधकेन्द्रस्य अनुसारं अस्मिन् वर्षे शङ्घाईनगरे बृहत् आकारस्य उच्चस्तरीयनिवासस्थानानां लेनदेनं प्रफुल्लितं भवति वर्षस्य प्रथमार्धे कुलमूल्यं १५४४ बृहत् आकारस्य उच्चस्तरीयनिवासस्थानानां च शाङ्घाई-नगरे ३० मिलियन-युआन्-अधिकं विक्रीतम्, यत् विगत-दशवर्षेषु सर्वाधिकम् अस्ति ।

५८ अञ्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् वर्तमानः अचलसम्पत् उद्योगः महत्त्वपूर्णं "विभक्तिबिन्दुं" प्राप्तवान्, तथा च मार्केट् "हेव इट" इत्यस्य समस्यायाः समाधानात् विकासस्य स्तरं प्रति गतवान् यत् समाधानं करोति "किं साधु वा न वा", आवासस्य गुणवत्तायां सुधारः, जनान् उत्तमगृहेषु निवासं कर्तुं दत्तुं अचलसम्पत्विपण्यस्य उच्चगुणवत्तायुक्तविकासाय अपरिहार्यः आवश्यकता अस्ति तथापि, वास्तवमेव विपण्यां आपूर्तिस्य संरचनात्मकः अभावः अस्ति अस्मिन् स्तरे, तथा च अनेकेषु प्रादेशिकविपण्येषु अपार्टमेण्ट-उत्पादानाम् आपूर्ति-मागधयोः असङ्गतिः अस्ति ।

वर्तमानगृहक्रेतृणां मुख्यसमूहात् न्याय्यं चेत्, "९५-दशकस्य" "००-उत्तरस्य" पीढीनां युवानां कृते गृहं क्रयणकाले अधिकनिजस्थानस्य आवश्यकता भविष्यति space.

परन्तु झाङ्ग बो इत्यनेन पत्रकारैः उक्तं यत् आपूर्ति-माङ्गयोः असङ्गतिः गतिशीलः अस्ति, तथा च सर्वेषु नगरेषु बृहत्-अपार्टमेण्ट्-आपूर्तिषु अन्तरं न भवितुं शक्नोति, चङ्गशा-नगरं उदाहरणरूपेण गृहीत्वा, महामारी-पूर्वं १५० वर्गमीटर्-अधिकस्य बृहत्-अपार्टमेण्ट्-गृहाणि अतीव लोकप्रियाः आसन् . प्रतिबन्धानां कारणात् हुनान्-नगरस्य अन्यनगरेभ्यः बहूनां निवासिनः गृहक्रयणार्थं चाङ्गशा-नगरम् आगतवन्तः, परन्तु तेषां माङ्गल्यं मुख्यतया लघु-अपार्टमेण्ट्-इत्येतत् अस्ति ।

राज्यस्वामित्वयुक्ते उद्यमविकासके उत्पादनिर्माणे संलग्नः एकः व्यक्तिः पत्रकारैः अवदत् यत् यद्यपि सर्वे बृहत्तरेषु गृहेषु निवसितुं इच्छन्ति तथापि बृहत् अपार्टमेण्ट्-गृहाणि वास्तवतः विपण्यां लोकप्रियाः सन्ति वा इति समग्र-आर्थिक-वातावरणेन निवासिनः क्रय-शक्त्या च निकटतया सम्बद्धम् अस्ति

व्यक्तिः अवदत् यत् "७०९०" नीतेः शिथिलतायाः अनन्तरं उद्योगेन अवलोकितं यत् शङ्घाईनगरे अनेके नवविमोचितभूमिखण्डानां उत्पादस्य डिजाइनाः क्रयशक्तेः न्यूनतायाः कारणात्, अग्रपङ्क्तिविक्रये कट्टरपंथीं विशेषतया च बृहत् समायोजनं न कृतवन्तः , विकासकाः ज्ञातवन्तः यत् बहवः home क्रेतारः गृहस्य आकारस्य वृद्धेः प्रति उदासीनाः सन्ति, परन्तु कुलमूल्ये वृद्धेः विषये अधिकं संवेदनशीलाः सन्ति।

“वास्तविककार्य्ये वयं मन्यामहे यत् १०० वर्गमीटर्-परिमितं संकुचितं त्रिशय्यागृहद्वयस्नानगृहयुक्तं भवनम् अद्यापि एकल-नवविवाहितानां च बालकानां परिवाराणां, एकस्य अधः निवसतां त्रीणां पीढीनां अपि, बृहत्तमानां ग्राहकसमूहानां आवश्यकतां पूरयति roof विकासकानां कृते, it is product positioning विपण्ययोग्यं मुख्यधाराग्राहकं ग्रहीतुं समर्थं च भवितुमर्हति” इति व्यक्तिः अवदत्।

पूर्वं स्थावरजङ्गमविपण्ये मुख्यधारायां अपार्टमेण्टप्रकारः "१०० वर्गमीटर्, त्रीणि शय्यागृहाणि च" इति सामान्यतया केवलं ७० वर्गमीटर् अधिकं क्षेत्रफलं भवति स्म यद्यपि कार्यक्षमतायाः अन्तिमः अनुसरणं प्राप्तुं शक्नोति स्म अनेकाः जीवनस्य वेदनाबिन्दवः यतः अतीव संकुचितः आसीत् यथा, मुख्यशय्यागृहं शय्यायाः पार्श्वे मेजं स्थापयितुं न शक्नोति स्म।

शङ्घाई-नगरस्य एकस्य विकासकस्य अन्तःस्थः पत्रकारैः अवदत् यत् यद्यपि "शत-वर्गमीटर्-परिमितं त्रिशय्या-कक्ष्या-अपार्टमेण्टं" विपणेन न समाप्तं भविष्यति, तथापि क्रमेण अनुकूलनं अपि भविष्यति उदाहरणार्थं, ये उत्पादाः मूलतः १०० वर्गमीटर्-अन्तरे आसन्, ते अधुना भविष्यन्ति be around 105 square meters विकासकाः अपि 100 तः 120 वर्गमीटर् यावत् क्षेत्रफलेन अधिकानि उत्पादनानि निर्मातुं प्रयतन्ते तदतिरिक्तं स्थावरजङ्गमक्षेत्रे उन्नतक्षेत्रखण्डानां अनुपातः अपि प्रायः 20% तः 40% यावत् समायोजितः अस्ति।

(साक्षात्कारिणः अनुरोधेन लेखे झाङ्ग के इत्यस्य छद्मनाम परिवर्तितम् अस्ति)

(अयं लेखः china business news इत्यस्मात् आगतः)