समाचारं

मानवसंसाधन-सामाजिकसुरक्षा-मन्त्रालयः : अस्मिन् वर्षे सांस्कृतिक-रचनात्मक-उत्पाद-नियोजकाः, संचालकाः च समाविष्टाः १९ नवीनाः व्यवसायाः विमोचिताः भविष्यन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । यदा नूतनव्यापारक्रमेण सम्बद्धानां विषयाणां विषये चर्चां कुर्वन् मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य प्रवक्ता नीतिसंशोधनविभागस्य निदेशकः च लु ऐहोङ्गः अवदत् यत् नूतनः व्यवसायः "जनगणराज्यस्य व्यावसायिकवर्गीकरणसमारोहस्य" सापेक्षः अस्ति चीन", मुख्यतया यतोहि एतत् समारोहे न समाविष्टम्। new career sequence. नूतनव्यापारस्य द्वौ मूलभूतौ अर्थौ स्तः एकः अस्ति यत् अस्मिन् व्यवसाये सामाजिक-आर्थिक-सञ्चालनेषु पूर्वमेव निश्चितसंख्याकाः जनाः संलग्नाः सन्ति, अपरः च यत् अस्य तुल्यकालिकरूपेण स्वतन्त्राः परिपक्वाः च व्यावसायिक-कौशल-आवश्यकताः सन्ति

▲मानव संसाधन तथा सामाजिक सुरक्षा मन्त्रालयस्य नीतिसंशोधनविभागस्य प्रवक्ता तथा निदेशकः लु ऐहोङ्गः (फोटो स्रोतः गुओक्सिन्)

लु ऐहोङ्ग् इत्यनेन परिचयः कृतः यत् अस्माकं देशेन १९९९ तमे वर्षे प्रथमः "चीनगणराज्यस्य व्यावसायिकवर्गीकरणसमारोहः" घोषितः, यः अस्माकं देशे व्यावसायिकवर्गीकरणस्य महत्त्वपूर्णः वाहकः अस्ति सम्प्रति द्विवारं अस्य नियमस्य संशोधनं कृतम् अस्ति । २०२२ तमे वर्षे घोषितः नवीनतमः समारोहः मम देशस्य विद्यमानव्यापारान् ८ प्रमुखवर्गेषु विभजति, तत्र १६३९ व्यवसायाः समाविष्टाः सन्ति ।

लु ऐहोङ्गः अवदत् यत् आर्थिकसामाजिकविकासेन, वैज्ञानिकप्रौद्योगिकीप्रगतेः, औद्योगिकसंरचनायाः समायोजनेन उन्नयनेन च, नूतनाः उद्योगाः, नवीनव्यापारस्वरूपाः, नवीनप्रतिमानाः च नूतनानां उद्योगानां विकासं त्वरयन्ति, नूतनाः व्यवसायाः उद्भूताः, ते च निरन्तरं उद्भवन्ति तथा च विकासं कुर्वन्ति तेषां संग्रहणं समये एव मुक्तं च करणीयम्। समये नूतनानां व्यवसायानां संग्रहणं प्रकाशनं च महत् महत्त्वम् अस्ति । प्रथमं, रोजगारस्य उद्यमशीलतायाः च प्रवर्धनार्थं अनुकूलम् अस्ति । नवीनव्यापारसूचनाः संग्रहणं, मानकीकरणं, प्रकाशनं च नूतनव्यापाराणां सामाजिकमान्यतां वर्धयितुं श्रमिकरोजगारविकल्पानां विस्तारं कर्तुं च शक्नोति। द्वितीयं, प्रतिभाप्रशिक्षणस्य, विपण्यमागधस्य च डॉकिंग्-प्रवर्धनार्थं अनुकूलम् अस्ति । नवीनव्यापाराणां विमोचनं नूतनमानकानां विकासश्च व्यावसायिकशिक्षायाः व्यावसायिकपरिवेशस्य, शिक्षणनिर्माणस्य, शिक्षणसामग्रीविकासस्य च आधारं सन्दर्भं च प्रदातुं शक्नोति, कुशलप्रतिभाप्रशिक्षणस्य प्रासंगिकतां प्रयोज्यतायां च सुधारं कर्तुं शक्नोति। तृतीयम्, नूतनव्यापारस्वरूपानाम् स्वस्थविकासस्य प्रवर्धनार्थं अनुकूलम् अस्ति। प्रासंगिकमानकानां विनिर्देशानां च निर्माणं कृत्वा वयं नूतनव्यापाराणां स्वस्थविकासस्य मार्गदर्शनं करिष्यामः, येन नूतनव्यापारस्वरूपाणि अधिकमानकानि व्यावसायिकानि च भवेयुः इति प्रवर्तयिष्यामः।

लु ऐहोङ्ग् इत्यनेन उक्तं यत् मानवसंसाधनसामाजिकसुरक्षामन्त्रालयः आर्थिकसामाजिकविकासस्य नूतनप्रवृत्तीनां तालमेलं पालयितुम्, सर्वाणि बलानि पूर्णतया संयोजयिष्यति, सक्रियरूपेण च नूतनानां करियर-अनुक्रमानाम् अन्वेषणं, संवर्धनं च करिष्यति। त्रिषु पक्षेषु उत्तमं कार्यं कर्तुं ध्यानं भवति।

प्रथमं नूतनानां व्यवसायानां संग्रहणं प्रकाशनं च निरन्तरं कुर्वन्तु। मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन नूतना व्यावसायिकसूचनाविमोचनव्यवस्था स्थापिता अस्ति। अस्मिन् वर्षे जैव-इञ्जिनीयरिङ्ग-तकनीशियनाः, दन्त-स्वच्छता-तकनीकाः, औद्योगिक-अन्तर्जाल-सञ्चालकाः, प्रदर्शनी-निर्मातारः, सांस्कृतिक-रचनात्मक-उत्पाद-नियोजन-सञ्चालकाः, बुद्धिमान्-निर्माण-प्रणाली-सञ्चालकाः च सन्ति नवीन उत्पादकशक्तयः विकासे, पारम्परिक-उद्योगानाम् परिवर्तनस्य उन्नयनस्य च सेवां कुर्वन्, उदयमान-उद्योगानाम् संवर्धनं विस्तारं च, भविष्यस्य उद्योगानां विन्यासः निर्माणं च, व्यावसायिकवर्गीकरणव्यवस्था निरन्तरं गतिशीलतया च समायोजितं भविष्यति, तथा च प्रतिवर्षं नूतनाः व्यावसायिकसूचनाः एकत्रिताः भविष्यन्ति, विमोचिताः च भविष्यन्ति।

द्वितीयं, नूतनव्यावसायिकमानकानां, मूलभूतप्रशिक्षणसंसाधनानाञ्च विकासे त्वरिततां कुर्वन्तु। बाजारसंस्थानां भूमिकां पूर्णतया क्रीडन्तु तथा च नूतनव्यावसायिकमानकानाम् अथवा मूल्याङ्कनमान्यतानां विकासाय अग्रणी उद्यमानाम्, उद्योगसङ्गठनानां, महाविद्यालयानाञ्च उपरि निर्भरतां कुर्वन्तु। तत्सह नूतनव्यापाराणां कृते मूलभूतव्यावसायिकप्रशिक्षणसङ्कुलानाम् प्रशिक्षणसामग्रीणां च विकासाय प्रयत्नाः क्रियन्ते।

तृतीयम्, नूतनव्यापारेषु कर्मचारिणां क्षमतासुधारं प्रबलतया प्रवर्तयन्तु। बाजार-अभिमुखीकरणस्य, रोजगार-उन्मुखीकरणस्य च पालनम्, तथा च नूतन-व्यावसायिक-अभ्यासकानां कृते विस्तृतं प्रशिक्षणं कुर्वन्तु। नवीन कैरियरमूल्यांकन एजेन्सीनां भर्ती चयनं च व्यवस्थितं कुर्वन्तु, तथा च नियोक्तृस्वतन्त्रमूल्यांकनं सामाजिकीकृतमूल्यांकनं च व्यवस्थितरूपेण कुर्वन्ति। सर्वेषु स्तरेषु विविधव्यावसायिककौशलप्रतियोगितासु अस्माभिः नूतनव्यापाराणां कृते प्रतियोगितापरियोजनानि सक्रियरूपेण स्थापयितव्यानि।

रेड स्टार न्यूजस्य संवाददाता फू याओ बीजिंगतः वृत्तान्तं ददाति

सम्पादक गुओ यू सम्पादक वी कोंगमिंग

प्रतिवेदन/प्रतिक्रिया