समाचारं

सिन्हुआ न्यूज |.5 करोड़ गृहेषु लाभाय विद्यमानाः बंधकव्याजदराः न्यूनीकृताः!

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यमान बंधकव्याजदराणि न्यूनीकृतानि भवन्ति! विद्यमानबन्धकऋणयुक्तैः ५ कोटिगृहेभ्यः लाभं प्राप्स्यति ।
२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् विद्यमानाः बंधकव्याजदराः न्यूनीकृताः भविष्यन्ति, बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातः एकीकृतः भविष्यति, वाणिज्यिकबैङ्काः च विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शितः भविष्यति।
तस्मिन् एव दिने पान गोङ्गशेङ्ग् इत्यनेन पत्रकारसम्मेलने परिचयः कृतः यत् चीनस्य जनबैङ्कः विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं कर्तुं बङ्कान् मार्गदर्शनं कर्तुं योजनां करोति, तथा च औसतक्षयः ०.५ प्रतिशताङ्कस्य परिधितः भविष्यति इति अपेक्षा अस्ति अपेक्षा अस्ति यत् एषा नीतेः ५ कोटिगृहेषु १५ कोटिजनाः च लाभान्विताः भविष्यन्ति, येन गृहेषु व्याजव्ययस्य औसतेन प्रतिवर्षं प्रायः १५० अरब युआन् न्यूनीभवति
विद्यमानबन्धकव्याजदराणां न्यूनीकरणे बहवः ऋणग्राहकाः अपरिचिताः न सन्ति । गतवर्षस्य अगस्तमासे चीनस्य जनबैङ्केन वाणिज्यिकबैङ्कान् व्यवस्थितरूपेण विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं धक्कायन्ते स्म, समायोजितविद्यमानप्रथमगृहऋणव्याजदरेषु च औसतेन ०.७३ प्रतिशताङ्केन न्यूनता अभवत्
परन्तु यथा यथा मम देशस्य व्याजदराणि पतन्ति तथा तथा नूतनानां विद्यमानानाम् च बन्धकानां मध्ये प्रसारः निरन्तरं विस्तारं प्राप्नोति, येन व्यापकचिन्ता उत्पद्यते
अस्मिन् वर्षे आरम्भात् चीनस्य जनबैङ्केन ५ वर्षाणाम् अधिकपरिपक्वतायुक्तानां ऋणानां मार्केटप्राइमरेट् (lpr) द्विवारं समायोजितं, यत्र सञ्चितरूपेण ३५ आधारबिन्दुभिः न्यूनता अभवत् तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे नवनिर्गतव्यक्तिगतगृहऋणानां व्याजदरः ३.३५% आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ७८ आधारबिन्दुभिः न्यूनं ऐतिहासिकनिम्नतमं च आसीत् अनेकनगरेषु नवनिर्गतस्य प्रथमगृहऋणस्य व्याजदरः ३.२% इत्येव न्यूनः अभवत्, केषुचित् क्षेत्रेषु "२" इत्यपि न्यूनः अभवत् ।
तस्मिन् एव काले गतवर्षे विद्यमानस्य प्रथमगृहबन्धकव्याजदराणां न्यूनीकरणानन्तरं वर्तमानविद्यमानबन्धकव्याजदराणि अद्यापि सामान्यतया ४% परिमितानि सन्ति विशेषतः बीजिंग, शङ्घाई, शेन्झेन्, ग्वाङ्गझौ इत्यादिषु नगरेषु मूलबिन्दुवृद्धिः तुल्यकालिकरूपेण अधिका भवति, तथा च नवनिर्गतबन्धकऋणानां मूलविद्यमानबन्धकऋणानां च व्याजदरान्तरं ततोऽपि अधिकम् अस्ति
नूतनानां बंधकऋणानां व्याजदराणि न्यूनानि न्यूनानि भवन्ति इति दृष्ट्वा अनेकेषां विद्यमानानाम् बंधकऋणग्राहिणां मनोवैज्ञानिकं अन्तरं वर्धितम्, केचन जनाः "पूर्वं पुनर्भुक्तिः" इति पङ्क्तौ सम्मिलिताः अभवन्
एतस्य पुष्टिः cicc इत्यस्य शोध-गणनाभिः अपि भवति यत् वर्तमान-बैङ्क-बंधक-पूर्व-भुगतान-दरः अद्यापि प्रायः १४% इत्यस्य उच्च-स्तरस्य अस्ति, तथा च बंधकस्य स्थाने उपभोक्तृ-ऋणानां व्यावसायिक-ऋणानां च उपयोगाय स्थानं भवितुम् अर्हति
पान गोङ्गशेङ्गः पत्रकारसम्मेलने स्पष्टं कृतवान् यत् ऋणग्राहकानाम् बंधकव्याजस्य भुक्तिं अधिकं न्यूनीकर्तुं उपभोगस्य निवेशस्य च विस्तारं प्रवर्तयितुं साहाय्यं करिष्यति, तथा च, तत्सहकालं अवैधप्रतिस्थापनस्य स्थानं न्यूनीकर्तुं अपि साहाय्यं करिष्यति विद्यमानबन्धकानां रक्षणं च वित्तीयग्राहकानाम् अधिकारानां हितानाञ्च रक्षणं, तथा च अचलसम्पत्बाजारस्य स्थिरस्य स्वस्थस्य च विकासस्य रक्षणम्।
विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य अतिरिक्तं चीनस्य जनबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च एतत् अपि स्पष्टं कृतम् यत् राष्ट्रियस्तरस्य वाणिज्यिकव्यक्तिगतगृहऋणानि प्रथमद्वितीयगृहयोः, न्यूनतमपूर्वभुगतानयोः च भेदं न करिष्यन्ति इति अनुपातः १५% यावत् एकीकृतः भविष्यति।
पूर्वं मेमासे आरब्धायां नूतने आवासऋणनीत्यां प्रथमद्वितीयगृहऋणस्य न्यूनतमं पूर्वभुक्ति-अनुपातं क्रमशः १५% तः न्यूनं न भवति स्म, २५% तः न्यूनं न भवति स्म अस्मिन् समये न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत् एकीकृत्य द्वितीयगृहेषु पूर्व-भुगतान-अनुपातः अपि अन्तिमेषु वर्षेषु नूतनं न्यूनतमं स्तरं प्राप्तवान् ।
चीनव्यापारिसङ्घस्य मुख्यशोधकः डोङ्ग ज़िमियाओ इत्यनेन उक्तं यत् एतत् आवासवित्तीयनीतिसमायोजनं अपेक्षितापेक्षया बृहत्तरं भवति तथा च अचलसम्पत्बाजारं स्थिरीकर्तुं स्पष्टं संकेतं प्रेषयति, यत् आवासस्य उपभोगविश्वासं स्थिरीकर्तुं साहाय्यं करिष्यति तथा च निवासिनः उपभोगस्य इच्छां क्षमतां च वर्धयिष्यति आवासः ।
परन्तु पान गोङ्गशेङ्ग इत्यनेन एतदपि बोधितं यत् प्रत्येकं स्थानीयता नगरस्य अनुसारं नीतयः कार्यान्वितुं शक्नोति, स्वतन्त्रतया निर्धारयितुं शक्नोति यत् विभेदितव्यवस्थाः स्वीक्रियन्ते वा इति, न्यायक्षेत्रे न्यूनतमपूर्वभुगतानानुपातस्य निम्नसीमा च निर्धारयितुं शक्नोति तस्मिन् एव काले वाणिज्यिकबैङ्काः ग्राहकैः सह वार्तालापं कृत्वा ग्राहकस्य जोखिमरूपरेखायाः इच्छायाः च आधारेण विशिष्टं पूर्वभुगतानानुपातं निर्धारयन्ति
अनुकूलाः आवासऋणनीतयः कदा कार्यान्विताः भविष्यन्ति ?
संवाददाता पत्रकारसम्मेलनात् ज्ञातवान् यत् यतोहि अत्र बहवः ऋणग्राहकाः सम्मिलिताः सन्ति, अतः बङ्कानां कृते अपि आवश्यकानि तान्त्रिकतयारणानि कर्तुं निश्चितसमयस्य आवश्यकता भवति, यथा अनुबन्धग्रन्थानां संशोधनं, प्रणालीनां परिवर्तनं समायोजनं च इत्यादीनि।
ज्ञातव्यं यत् पान गोङ्गशेङ्ग् इत्यनेन स्पष्टतया उक्तं यत् "व्यापारिकबैङ्काः बंधकऋणस्य मूल्यनिर्धारणतन्त्रे सुधारं कर्तुं मार्गदर्शिताः भविष्यन्ति" इति । चीनदेशस्य जनबैङ्कात् संवाददाता ज्ञातवान् यत् एतस्य अर्थः अस्ति यत् अन्तिमवारं भवितुमर्हति यत् बङ्काः विद्यमानं बंधकव्याजदरं बैच-रूपेण समायोजयन्ति। यथा यथा बङ्काः बंधकऋणानां मूल्यनिर्धारणतन्त्रे सुधारं कुर्वन्ति तथा भविष्ये विद्यमानाः बंधकव्याजदराः स्वतन्त्रतया वार्तालापिताः भविष्यन्ति तथा च विपण्य-उन्मुखसिद्धान्तानाम् आधारेण बङ्कैः ग्राहकैः च गतिशीलरूपेण समायोजिताः भविष्यन्ति
अन्तिमेषु वर्षेषु चीनस्य जनबैङ्केन अचलसम्पत्वित्तस्य कृते स्थूल-विवेकनीतिषु सुधारः निरन्तरं कृतः, आपूर्ति-माङ्ग-पक्षयोः व्यापक-उपायान् स्वीकृत्य व्यक्तिगत-आवास-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं बहुवारं न्यूनीकृतम्, ऋण-व्याजं न्यूनीकृतम् दरं, व्याजदरनीतीनां निम्नसीमा रद्दं कृत्वा, अधिग्रहणानां समर्थनार्थं किफायती आवासपुनर्वित्तपोषणं स्थापितवान्
अस्मिन् समये निवासिनः गृहक्रयणस्य माङ्गल्याः समर्थनं कुर्वन् वित्तीयप्रबन्धनविभागेन अनेके नीतिपरिपाटाः अपि आरब्धाः ये स्थावरजङ्गमकम्पनीनां कृते लाभप्रदाः सन्ति।
उदाहरणार्थं, अचलसम्पत्कम्पनीनां कृते विद्यमानवित्तपोषणस्य विस्तारः, परिचालनसम्पत्त्याः ऋणं च इत्यादीनां चरणबद्धनीतयः २०२६ तमस्य वर्षस्य अन्ते यावत् विस्तारिताः सन्ति to 100%;
निकटभविष्यत्काले नूतनानां स्थावरजङ्गमवित्तीयपरिपाटानां श्रृङ्खला एकस्य पश्चात् अन्यस्य कार्यान्विता भविष्यति, या न केवलं वर्तमानबाजारस्य अपेक्षाणां प्रतिक्रियां ददाति, अपितु वित्तीयदृष्ट्या अचलसम्पत्बाजारस्य जोखिमनिराकरणस्य स्थिरस्वस्थविकासस्य च उत्तमं समर्थनं करोति , यत् स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तवित्तीयवातावरणं च सृजति।
योजना : चेन् फाङ्ग
संवाददाता : वू यु
आन्तरिकरूपेण सिन्हुआ न्यूज एजेन्सी द्वारा निर्मितम्
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया