बीजिंग चाओयाङ्ग मानसिकस्वास्थ्यसंरक्षणपरिवारक्रियायाः आरम्भं करोति, शिक्षकाणां, अभिभावकानां इत्यादीनां प्रशिक्षणं च करिष्यति।
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज (रिपोर्टर यांग फेइफेई) २४ सितम्बर् दिनाङ्के "नैतिकनिर्माणं जनान् च संवर्धयितुं गृह-विद्यालय-सहकार्यम्" मानसिकस्वास्थ्य-परिवार-संरक्षण-कार्याणि जनकल्याण-परियोजनायाः आधिकारिकतया बीजिंग-चाओयाङ्ग-जिल्ला-कर्मचारि-विश्वविद्यालये (सामुदायिक-महाविद्यालये) प्रारम्भः अभवत् परियोजनायाः प्रायोगिकपरियोजनारूपेण बीजिंगस्य चाओयांग्-मण्डले प्रारब्धं भविष्यति, एतत् प्राथमिक-माध्यमिक-विद्यालयस्य अधिकांशशिक्षकाणां, बालवाड़ी-शिक्षकाणां, अभिभावकानां, सामुदायिककार्यकर्तृणां, स्वयंसेवकानां च कृते पारिवारिकशिक्षा-प्रशिक्षणस्य श्रृङ्खलां करिष्यति ये विद्यालये, गृहे, समाजे च सहकारिशिक्षायाः समग्रस्तरं सुधारयितुम् क्षेत्रे पारिवारिकशिक्षायाः विषये उत्साहिताः सन्ति।
२४ सितम्बर् दिनाङ्के "नैतिकनिर्माणार्थं जनानां संवर्धनार्थं च गृह-विद्यालय-सहकार्यम्" मानसिकस्वास्थ्य-परिवार-संरक्षण-कार्याणि जनकल्याण-परियोजना आधिकारिकतया बीजिंग-राज्यस्य चाओयाङ्ग-नगरे अवतरत् साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
परियोजना चीन नेक्स्ट जेनरेशन एजुकेशन फाउण्डेशन इत्यादिभिः यूनिटैः आरब्धा अस्य उद्देश्यं पारिवारिकशिक्षायाः अभिनवविकासविचारानाम् अन्वेषणं, परिवारशिक्षायाः क्षेत्रे अधिकवैज्ञानिकानां, लक्षितानां, व्यावहारिकानाम् किशोरमानसिकस्वास्थ्यशिक्षायाः अवधारणानां, पद्धतीनां च प्रदातुं वर्तते। and improve पारिवारिकशिक्षायाः मार्गदर्शनं सेवां च कर्तुं क्षमतायाः स्तरः।
संवाददाता ज्ञातवान् यत् चाओयाङ्ग-मण्डलेन गृह-विद्यालय-क्लब-सहकार्यस्य माध्यमेन छात्राणां शिक्षणार्थं निरन्तरं उपायाः कृताः सन्ति। अस्मिन् वर्षे जनवरीमासे चाओयाङ्गमण्डलस्य चयनं शिक्षामन्त्रालयेन “विद्यालय-परिवार-सामाजिकसहकारिशिक्षायाः राष्ट्रियप्रयोगक्षेत्रम्” इति कृतम् । मेमासे चाओयाङ्ग-जिल्लाविद्यालयपरिवारसामाजिकसहकारिशिक्षासमुदायः स्थापितः, ५८ प्रयोगात्मकाधारविद्यालयानाम् प्रथमः समूहः समुदायस्य प्रमुखाः एककाः अभवन्
"परिवारः समाजस्य कोशिका अस्ति तथा च बालकानां कृते प्रथमः विद्यालयः अस्ति। पारिवारिकशिक्षा नैतिकतायाः संवर्धनस्य, जनानां संवर्धनस्य च आरम्भबिन्दुः आधारशिला च अस्ति context of the new era, family education should be strengthened , नैतिक, बौद्धिक, शारीरिक, कलात्मक, श्रम विकासस्य व्यापकविकासेन सह समाजवादीनिर्मातृणां उत्तराधिकारिणां च संवर्धनार्थं गृह-विद्यालय-सहकार्यस्य प्रवर्धनस्य महत्त्वं दूरगामी च महत्त्वम् अस्ति।
सः आशां प्रकटितवान् यत् प्रशिक्षणे भागं गृह्णन्तः शिक्षकाः स्वव्यावसायिकलाभानां कृते पूर्णं क्रीडां दातुं शक्नुवन्ति तथा च तेषां ज्ञातं ज्ञानं दैनन्दिनशिक्षायां शिक्षणव्यवहारे च प्रभावीरूपेण प्रयोक्तुं शक्नुवन्ति इति सः आशास्ति यत् मातापितरः एतत् प्रशिक्षणावसरं पोषयितुं, गम्भीरतापूर्वकं अध्ययनं कर्तुं, सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति, तथा च स्वस्य पारिवारिकशिक्षास्तरस्य निरन्तरं सुधारं करोति सः आशास्ति यत् समाजः जीवनस्य सर्वेषां वर्गानां परिवारशिक्षाकार्यं प्रति निरन्तरं ध्यानं ददाति, समर्थनं च करोति, तथा च एतत् गृह-विद्यालय-सहकार्यं अधिकं गभीरं कर्तुं "गृहे- इति अवधारणां कार्यान्वितुं च अवसररूपेण गृह्णाति; नैतिकतायाः संवर्धनार्थं जनानां संवर्धनार्थं च विद्यालयसहकार्यम्" इति ।
अस्मिन् प्रशिक्षणे भागं गृहीतवान् चीनीयशैक्षिकविज्ञानस्य अकादमीयाः चाओयांग् प्रयोगात्मकविद्यालयस्य प्राचार्यः मा होङ्गकियाङ्गः उल्लेखितवान् यत् समाजस्य विकासेन किशोराणां स्वस्थवृद्धिवातावरणं अपि विशालपरीक्षाणां चुनौतीनां च सामनां कुर्वन् अस्ति। तस्य विश्लेषणेन ज्ञायते यत् पारिवारिकशिक्षायां केवलं बालकानां शिक्षा, एकमातृपितृपरिवाराः, मातापितृणां स्वसन्ततिनां कृते अनुचितशिक्षणपद्धतयः इत्यादयः समस्याः सन्ति, विद्यालयशिक्षणे अपि एतादृशाः प्रशिक्षणविधयः सन्ति ये स्वस्थवृद्ध्यर्थं अनुकूलाः न सन्ति छात्राणां पुनरावर्तनीयं यांत्रिकं च शिक्षणजीवनं अधिकं क्लान्तं अनुभविष्यति, अन्तर्जालस्य प्रभावे जनानां मध्ये साक्षात्कारः न्यूनः भवति इत्यादि, येषां सर्वेषां मानसिकतायां नकारात्मकः प्रभावः भवति health of children and adolescents "विद्यालयस्य शिक्षकाणां मातापितृणां च कृते मानसिकस्वास्थ्यप्रशिक्षणस्य प्रारम्भद्वारा "जनानाम् शिक्षणार्थं, व्यापकस्वास्थ्यशिक्षां कर्तुं, छात्राणां संवर्धनार्थं विद्यालयेन, परिवारेण, समाजेन च निकटतया सहकार्यं कर्तुं महत् महत्त्वम् अस्ति उत्तममनोवैज्ञानिकगुणवत्तां ध्वनिव्यक्तित्वं च, छात्राणां नैतिक-बौद्धिक-शारीरिक-कला-शारीरिक-कौशलस्य सर्वतोमुखविकासं च प्रवर्धयति।"
चीन नेक्स्ट जेनरेशन एजुकेशन फाउण्डेशनस्य अध्यक्षः वाङ्ग वेइगुओ इत्यनेन उक्तं यत् शैक्षिकदानमञ्चस्य निर्माणं सदुपयोगं च आवश्यकम् अस्ति, तथा च विद्यालयस्य, परिवारस्य सर्वेषु पक्षेषु युवानां मानसिकस्वास्थ्यशिक्षायाः प्रवर्धनार्थं जनकल्याणपरियोजनानां कार्यान्वयनस्य प्रवर्धनं च आवश्यकम् तथा समाजं, तथा च सर्वतोमुखशिक्षायाः निर्माणं प्रवर्धयितुं, समग्रप्रक्रियाशिक्षायाः सर्वाङ्गशिक्षायाः च प्रणाल्यां तन्त्रे च युवानां मानसिकस्वास्थ्यशिक्षां व्यापकरूपेण सुदृढं कर्तुं, परियोजनानां अभिनवकार्यन्वयनं गभीरं कर्तुं, परिवारशिक्षामार्गदर्शनसेवाक्षमतासु सुधारं कर्तुं सहायतां कर्तुं च मानसिकस्वास्थ्यशिक्षायाः संचालनं, तथा च गृहस्य, विद्यालयस्य, समाजस्य च मध्ये सहकारिशिक्षायाः अखण्डतां प्रवर्धयितुं वर्धयितुं च , व्यवस्थितं, व्यापकं च प्रभावी च।
तस्मिन् एव दिने चीनकृषिविश्वविद्यालयस्य मनोवैज्ञानिकगुणवत्ताशिक्षाकेन्द्रस्य निदेशकः शि गङ्गः "परिवारस्य मानसिकस्वास्थ्यस्य रक्षणार्थं विद्यालय-परिवार-सामाजिकसहकार्यं संयुक्तशिक्षा च" इति शीर्षकेण प्रथमं प्रशिक्षणं दत्तवान्
सम्पादक मियाओ चेन्क्सिया
प्रूफरीडिंग चुनमिन