2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नगरीयशिक्षाआयोगस्य नवीनतमदत्तांशस्य अनुसारं सम्प्रति बीजिंगनगरे ७५३ समावेशी बालवाड़ीः सन्ति येषु ९९५ बालसंरक्षणवर्गाः प्रदत्ताः सन्ति, येषु २ तः ३ वर्षाणि यावत् आयुषः कृते १९,८१७ समावेशी बालसंरक्षणस्थानानि प्रदत्तानि सन्ति २०२४ तमस्य वर्षस्य शरदऋतौ नूतनं सत्रं किञ्चित्कालं यावत् आरब्धम् अस्ति। "लघुबालकस्य" दिवसपालनजीवनं सम्यक् गच्छति वा?
अस्माकं संवाददातृणां भ्रमणात् न्याय्यं नीतिप्रयत्नाः स्पष्टपरिवर्तनानि आनयन्ति। यावत् उद्यानस्य विषये सत्यार्थः सूक्ष्मतासु एव निहितः अस्ति । यद्यपि "नर्सरीवर्गः" "लघुवर्गः" च मध्ये एकः एव शब्दान्तरः अस्ति तथापि अस्मिन् स्तरे बालकानां कृते एकमासस्य आयुःभेदः बहु भिन्नः अस्ति केवलं सुविधानां उपकरणानां च व्यापकरूपेण परिवर्तनं युवादृष्ट्या करणीयम्। त्रिस्तरीयस्य झपकीशय्यायाः स्थाने एकस्तरीयः पालनः स्थापितः, श्रव्यपुस्तकानि, अस्लिप्-तलचटाईः, गोलकोणमेजः, कुर्सी च योजिताः, निम्न-झूलाः, सौम्य-सानुः, लघु-स्लाइड् च डिजाइनं कृतम् यत् प्रमादः न भवतु इति सुनिश्चितं भवति तदतिरिक्तं, दिवसपालनस्य कृते "चरणीयः" प्रवेशप्रतिरूपः मातापितरौ अपि आश्वासयति - प्रारम्भे मातापितरः पूर्णदिनं वा अर्धदिनं वा बालवाड़ीं प्रति गन्तुं शक्नुवन्ति, क्रमेण च तस्मिन् समये संक्रमणं कुर्वन्ति यदा बालकाः मातापितृभिः सह न सन्ति, तथा च... बालकाः बालवाड़ीं भिन्नसमये प्रविशन्ति ” विरहचिन्ता बहु न्यूनीभवति । सामान्यतया समावेशी बालसंरक्षणं सुचारुतया आरब्धम् अस्ति तथा च अनेकेषां परिवारानां "तात्कालिकं, कठिनं, चिन्ताजनकं च" समस्यानां समाधानं कृतम् अस्ति ।
बालसंरक्षणस्य विस्तारेण न केवलं “लघुबालानां” लाभः भविष्यति । अन्तिमेषु वर्षेषु नवजातानां कुलसंख्या न्यूनीकृता अस्ति, बालवाड़ी अपि संसाधनानाम् पुनरुत्थानस्य, व्ययस्य न्यूनीकरणस्य च समस्यायाः सामनां कुर्वन्ति, दिवसपालनवर्गान् उद्घाटयितुं निःसंदेहं समस्यायाः समाधानस्य उत्तमः उपायः अस्ति वस्तुतः समाजे बालसंरक्षणस्य आग्रहः अतीव प्रबलः अस्ति, विशेषतः बीजिंग-सदृशेषु आधुनिकनगरेषु यत्र कार्यस्य तीव्रता अधिका भवति, जीवनस्य गतिः च द्रुता भवति, तथा च बहूनां द्वय-आय-परिवारानाम् परिचर्यायै अपर्याप्तशक्तिः भवति लघुबालानां । परन्तु विपण्य-आधारित-दिवसपालनस्य अपर्याप्तसङ्ख्यायाः, उच्चमूल्यानां च कारणात् बहवः कार्यालयकर्मचारिणः साहाय्यार्थं स्वमातापितरौ समीपं गन्तुं अन्यः विकल्पः नास्ति यदा भवतः द्वारे अल्पमूल्याः, उत्तमगुणवत्तायुक्ताः च बालपालनसेवाः सन्ति तदा स्वाभाविकतया एषा माङ्गलिका अधिकतया पूरिता भविष्यति । एतेन अधिकपरिवारानाम् भारः न्यूनीकरोति चेदपि बालवाड़ीनां स्थायिविकासाय समर्थनमपि प्राप्यते ।
समावेशी बालपालनस्य क्षमतायाः विस्तारः अपि बाल-अनुकूल-समाजस्य निर्माणस्य प्रति व्यावहारिकः कदमः अस्ति । अधिकांशपरिवारस्य कृते बालकानां पालनम् एकः महत् निवेशः अस्ति वा न वा, कियन्तः बालकाः भवेयुः, आर्थिकस्थितिः, जनशक्तिः, ऊर्जा च इत्यादयः बहवः विचाराः समाविष्टाः सन्ति। अन्तिमेषु वर्षेषु राष्ट्रियस्तरात् स्थानीयस्तरपर्यन्तं प्रसवस्य प्रोत्साहनार्थं सर्वेषां चिन्तानां न्यूनीकरणाय च अनेके उपायाः प्रवर्तन्ते समावेशीबालसंरक्षणस्य विस्तारः अपि एकः पर्याप्तः नीतिः लाललिफाफः अस्ति। तदतिरिक्तं बीजिंग-नगरेण अपि स्पष्टं कृतम् यत् अनेकेषां बालकानां कृते आवास-यान-शिक्षा-आदि-समर्थन-प्रतिश्रुति-सुदृढाः भविष्यन्ति |. एतेषां मूर्तलाभानां कार्यान्वयनेन अधिकानां जनानां प्रजननक्षमतायाः अपेक्षाः स्थिराः भविष्यन्ति इति मम विश्वासः ।
अभ्यासकारिणः स्वीकृतवन्तः यत् केषाञ्चन मातापितृणां मानसिकता शान्ततया परिवर्तिता अस्ति, ते च न्यासं असहायः कदमः इति न मन्यन्ते, अपितु "सामूहिकजीवनं अनुभवितुं क्षमताविकासं च प्रवर्धयितुं" सकारात्मकं कदमः इति अवगच्छन्ति नीतीनां मार्गदर्शकभूमिकां न्यूनीकर्तुं न शक्यते इति द्रष्टुं शक्यते । जनानां इच्छां शृणुत तथा च समावेशीबालसंरक्षणसेवासु सुधारं कर्तुं नगरं अधिकं सामञ्जस्यपूर्णं जीवनयोग्यं च कर्तुं सक्रियपदं स्थापयन्तु।
स्रोतः बीजिंग दैनिक ग्राहक |.भाष्यकार कुई वेन्जिया
प्रक्रिया सम्पादक मा xiaoshuang