समाचारं

पाङ्ग मिंगः - अचलसंपत्तिबाजारस्य स्थिरस्वस्थविकासस्य उत्तमसमर्थनार्थं विद्यमानबन्धकव्याजदराणां समायोजनं कुर्वन्तु

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २४ सितम्बर् (रिपोर्टरः ज़िया बिन्) चीनीयाधिकारिणः २४ दिनाङ्के घोषितवन्तः यत् ते वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यन्ति यत् ते विद्यमानस्य बंधकऋणानां व्याजदराणि नूतनऋणानां व्याजदराणां समीपे न्यूनीकर्तुं शक्नुवन्ति प्रायः ०.५ प्रतिशताङ्काः । जोन्स लैङ्ग लासाल् ग्रेटर चाइना इत्यस्य मुख्य अर्थशास्त्री पाङ्ग मिंग इत्यनेन चीन न्यूज सर्विस इत्यस्य संवाददात्रे उक्तं यत् व्यक्तिगतविद्यमानबन्धकव्याजदराणां कानूनी, स्थिरं, व्यवस्थितरूपेण च समायोजनं कृत्वा अचलसंपत्तिबाजारस्य स्थिरस्वस्थविकासे उत्तमतया सहायतां कर्तुं शक्यते।
पाङ्ग मिंग इत्यनेन दर्शितं यत् यतः चीनस्य जनबैङ्केन अस्मिन् वर्षे मेमासे घोषितं यत् सः राष्ट्रियस्तरस्य व्यक्तिगतगृहऋणव्याजदराणां न्यूनसीमा इत्यादीनां अचलसम्पत्वित्तअनुकूलननीतीनां संख्यां रद्दं करिष्यति, तस्मात् अधिकांशनगरेषु क्रमशः महत्त्वपूर्णतया न्यूनता अभवत् अथवा स्थानीयप्रथम-द्वितीय-गृह-ऋण-व्याजदरेषु न्यूनसीमाम् अपि समाप्तवती वित्तीयसंस्थाः ग्राहकानाम् कृते व्यक्तिगत-आवास-ऋण-व्याजदरं स्वतन्त्रतया निर्धारयितुं शक्नुवन्ति।
"पुराण-नव-बंधकानां मध्ये व्याजदर-अन्तरस्य विस्तारेण सह विद्यमान-बंधक-व्याजदरेषु न्यूनीकरणस्य स्थानं वर्तते, यत् व्यक्तिगत-विद्यमान-बंधक-व्याजदरेषु समायोजनेन निवासिनः शीघ्रं पुनर्भुगतान-व्यवहारं अधिकतया न्यूनीकर्तुं शक्यते, बैंक-सञ्चालनं स्थिरतां च सुनिश्चितं कर्तुं शक्यते, ।" तथा च व्याजदराणि परिहरन्ति on boosting consumption" इति नीतिः घरेलुमागधां विस्तारयितुं आग्रहं करोति।
पाङ्ग मिंगस्य मतं यत् वाणिज्यिकबैङ्काः परिचालनवातावरणे परिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दद्युः, स्वव्यापारसंरचनायाः अनुकूलनं कुर्वन्तु, व्याजमार्जिनेषु विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य प्रभावं तटस्थस्तरं यावत् नियन्त्रयितुं प्रयतन्ते, शुद्धव्याजमार्जिनस्य स्थिरीकरणं प्राप्तुं, अनुसरणं च कुर्वन्तु अग्रगामी, कुशल, सक्रिय तथा सुदृढस्य सिद्धान्ताः सामान्यीकृतलाभवृद्धिं बङ्कानां स्थायिविकासं च सुनिश्चित्य तुलनपत्रप्रबन्धनं सुदृढं कुर्वन्तु, तथा च अप्रदर्शनऋणानुपातानाम् स्थिरतां प्रवर्धयन्तु।
सः विशेषतया उल्लेखितवान् यत् विद्यमानस्य बंधकव्याजदराणां स्थिरं क्रमबद्धं च न्यूनीकरणं प्रवर्धयितुं प्रक्रियायां मूलबैङ्केन पुनः मूल्यनिर्धारणस्य बंधकस्य परिवर्तनस्य च मध्ये नीतितुलनाः विकल्पाः च सावधानीपूर्वकं सावधानीपूर्वकं च करणीयाः।
पाङ्ग मिंगस्य मतं यत् विपणनस्य वैधानिकीकरणस्य च आधारेण ऋणग्राहकस्य मूलऋणदातृबैङ्कस्य च मध्ये समानपरामर्शस्य स्वतन्त्रवार्तालापस्य च माध्यमेन बिन्दुवृद्धिपरिधिं समायोजयितुं अनुबन्धं परिवर्तयितुं शक्यते अथवा न्यूनबन्धकव्याजदरेण ऋणं निर्गन्तुं शक्यते मूलऋणस्य स्थाने विद्यमानऋणानां रूपं विद्यमानस्य बंधकव्याजदराणां न्यूनतां प्रवर्धयति, यत् अधिकं स्थिरं सुलभं च भवति।
सः अवदत् यत् वाणिज्यिकबैङ्कैः ऋणग्राहकस्य विद्यमानस्य बंधकव्याजदरः, बंधकस्य मूलधनस्य आकारः, सम्पत्तिगुणवत्ता, ऋणस्य अभिलेखः, जोखिमस्तरः, पुनर्भुक्तिक्षमता, तथैव गृहं प्रथमवारं गृहक्रेता अस्ति वा, स्वयमेव कब्जाकृतः वा न वा इति लक्ष्यं कर्तव्यम् , तथा गृहस्य क्षेत्रं व्याजदरसमायोजनस्य मानकानि, शर्ताः, व्याप्तिः च स्पष्टीकर्तुं, विभेदितमूल्यनिर्धारणं, विभेदितबन्धकरणनीतयः कार्यान्वितुं, तथा च गतिशीलरूपेण जोखिमनियन्त्रणं समायोजयितुं, पूर्वऋणेषु प्रासंगिकसमर्थनकार्यं कर्तुं च अन्वेषणं ऋणोत्तरनिरीक्षणं च। (उपरि)
प्रतिवेदन/प्रतिक्रिया