समाचारं

४ मासानां अनन्तरं सम्पत्तिबाजारस्थिरीकरणनीतीनां नूतनः दौरः आरब्धः अस्ति किं रियल एस्टेट् तलीकरणस्य स्थिरीकरणस्य च त्वरिततां कर्तुं शक्नोति?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, सितम्बर 24 (रिपोर्टर ली जी)प्रायः चतुर्मासानां अनन्तरं सम्पत्तिविपण्यं स्थिरीकर्तुं नीतीनां नूतनः दौरः आगतः, यत् अल्पकालीनरूपेण अचलसम्पत्विपण्ये उत्साहं प्रविशति इति अपेक्षा अस्ति

२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय वित्तीयसमर्थनम्" इति विषये पत्रकारसम्मेलनं कृत्वा अचलसम्पत्स्य लाभाय अनेकनीतीनां घोषणा कृता, यत्र रिजर्व-आवश्यकतानां न्यूनीकरणं, व्याजदराणां न्यूनीकरणं, विद्यमानबन्धकानाम् व्याजदराणां न्यूनीकरणं च सन्ति , तथा द्वितीयगृहेषु पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं, तथा च किफायती-आवास-पुनर्वित्तपोषणस्य प्रगतिः अपि च "श्वेतसूची"-कार्यस्य प्रवर्तनं कृतवान् ।

विश्लेषकाः दर्शितवन्तः यत् नियामकप्रधिकारिभ्यः नीतिसमर्थनस्य एतत् संकुलं सशक्तं, दिशि स्पष्टं, कवरेजं च विस्तृतं भवति, यत्र माङ्गं आपूर्तिं च कवरं भवति ५१७ नीतिः ।

"अग्रे ध्यानं नूतनानां आवासीयबंधकऋणानां व्याजदरेषु अधिकं न्यूनीकरणं कथं कार्यान्वितं कर्तव्यम् इति। एतत् सम्पत्तिबाजारस्य अपेक्षां विपर्ययितुं कुञ्जी अस्ति। ओरिएंटल जिन्चेङ्गस्य विश्लेषकः वाङ्ग किङ्ग् इत्यस्य मतं यत् केन्द्रीयबैङ्कस्य अनन्तरं नीतिव्याजदरे २० आधारबिन्दुकटौतिं घोषितवान्, नूतनावासीयबंधकऋणव्याजदरेषु न्यूनीकरणं भविष्यति। बंधकव्याजदराणि अधिकं न्यूनीकर्तुं तथा च अचलसम्पत् उद्योगस्य कृते लक्षितव्याजदरे कटौतीं कार्यान्वितुं भविष्यस्य आवासबाजारसमर्थननीतीनां मुख्यं केन्द्रं भविष्यति।

सेण्टालाइन् रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यस्य अपि मतं यत् भविष्ये पुनः व्याजदरेषु कटौती भवितुम् अर्हति इति मार्केट् अपेक्षां करोति, तथा च बंधकस्य व्याजदराणि ३% तः न्यूनानि भविष्यन्ति इति अपेक्षा अस्ति यथा गृहक्रयणपत्रकरः मूल्यवर्धितकरः च गृहक्रेतृणां लेनदेनव्ययस्य न्यूनीकरणं निरन्तरं कर्तुं प्रवर्तयितुं शक्यते।

भविष्ये नूतनानां आवासीयबन्धकऋणानां व्याजदरेषु अधोगतिसमायोजनस्य अद्यापि बहु स्थानं वर्तते।

अस्मिन् पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन घोषितं यत् सः रिजर्व-आवश्यकता-अनुपातं व्याज-दरं च कटयिष्यति, एकल-मात्रा च ऐतिहासिकरूपेण बृहत् अस्ति इति सः पूर्वमेव प्रकटितवान् यत् सः आरक्षित-आवश्यकता-अनुपातं कटयिष्यति इति पुनः वर्षस्य अन्तः स्पष्टं समर्थनात्मकं वृत्तिम् प्रकटयन्।

आरआरआर-कटाहस्य दृष्ट्या केन्द्रीयबैङ्केन पत्रकारसम्मेलने घोषितं यत् सः निक्षेप-भण्डार-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकरोति, १ खरब-युआन्-रूप्यकाणां दीर्घकालीनतरलतां च प्रदास्यति सरकारी बन्धकेषु अपि प्रकाशितं यत् वर्षस्य अन्तः आरआरआर -0.5% अधिकं कटयिष्यति, तरलतासमर्थने दृढं वृत्तिः।

पान गोङ्गशेङ्गः अपि अवदत् यत्, "वर्षस्य समाप्तेः पूर्वं अद्यापि मासत्रयं वर्तते। परिस्थित्यानुसारं वयं आरआरआर-अङ्कं ०.२५-०.५ प्रतिशताङ्कान् अधिकं न्यूनीकर्तुं शक्नुमः इति अस्य अर्थः अस्ति यत् अस्य आरआरआर-कटनानन्तरं अद्यापि निश्चिता अपेक्षा अस्ति चतुर्थे त्रैमासिके आरआरआर कटितस्य .

तस्मिन् एव काले अस्मिन् पत्रकारसम्मेलने इदमपि घोषितं यत् ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरेण वर्तमान १.७% तः १.५% यावत् ०.२ प्रतिशताङ्केन न्यूनता भविष्यति, तथैव ऋणविपण्यकोटेशनदरेण निक्षेपव्याजदरेण च मार्गदर्शनं भविष्यति युगपत् पतति इति ।

चीनसूचकाङ्काकादमीयाः मार्केट रिसर्च डायरेक्टर चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् अक्टोबर् मासे एलपीआर तथा निक्षेपव्याजदरेषु अपि ०.२-०.२५ प्रतिशताङ्कपर्यन्तं न्यूनता भविष्यति इति अपेक्षा अस्ति।

वाङ्ग किङ्ग् इत्यस्य मतं यत् नियोजितस्य आरआरआर-कटाहस्य व्याज-दर-कटाहस्य च पृष्ठतः कारणं अस्ति यत् द्वितीयत्रिमासिकात् आरभ्य सम्पत्ति-बाजारस्य निरन्तर-समायोजनस्य, अपर्याप्त-घरेलु-प्रभावी-माङ्गस्य, नूतन-पुराण-चालकशक्तयोः परिवर्तनस्य वेदनायाः कारणात् च... आर्थिकसञ्चालनं स्थिरं किन्तु दुर्बलं जातम्, मूल्यस्तरः निरन्तरं न्यूनः अस्ति, प्रतिचक्रीयसमायोजनस्य च माङ्गलिका वर्धिता अस्ति

सः अपि अवदत् यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्याः ३० जुलै दिनाङ्के प्रस्तावः कृतः यत् “स्थूल-आर्थिक-नीतयः अधिकशक्तिशालिनः एव भवेयुः” तथा च “विविध-मौद्रिक-नीति-उपकरणानाम् व्यापकरूपेण उपयोगः करणीयः यत् तेषां कृते वित्तीय-समर्थनं वर्धयितुं शक्यते वास्तविक अर्थव्यवस्थां प्रवर्धयन्ति तथा च व्यापकसामाजिकवित्तपोषणव्ययस्य प्रवर्धनं कुर्वन्ति।”

विद्यमान बंधकव्याजदरेषु न्यूनीकरणेन गृहेषु व्याजदेयतायां १५० अरब आरएमबी न्यूनीभवति

विद्यमानबन्धकानाम् व्याजदराणि अपि महती न्यूनानि भविष्यन्ति, येषु बहु ध्यानं आकृष्टम् अस्ति।

सभायां केन्द्रीयबैङ्केन घोषितं यत् सः वाणिज्यिकबैङ्कानां मार्गदर्शनं करिष्यति यत् ते विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं शक्नुवन्ति, यत्र औसतं न्यूनीकरणं ०.५ प्रतिशताङ्कस्य परितः भविष्यति इति अपेक्षा अस्ति।

"विद्यमानबन्धकव्याजदरे औसतेन ०.५ प्रतिशताङ्केन न्यूनीकरणं, क्रमेण नूतनबन्धकव्याजदरेण समीकरणं च उपभोगं वर्धयितुं जोखिमानां न्यूनीकरणं च उद्दिश्यते। राज्यपालः पानः पत्रकारसम्मेलने प्रकटितवान् यत् विद्यमानबन्धकव्याजदरे न्यूनीकरणं न्यूनीकर्तुं शक्यते गृहव्याजव्ययस्य औसतेन १५० अरब युआन् प्रतिवर्षं यदि ७०% उपभोगस्य सीमान्तप्रवृत्तेः आधारेण गणना क्रियते तर्हि उपभोगे प्रायः १०० अरब युआन् वृद्धिः आनेतुं शक्नोति" इति गुओताई जुनान् इत्यस्य विश्लेषकः हुआङ्ग रुनान् अवदत्।

विश्लेषकाः मन्यन्ते यत् अधिकं महत्त्वपूर्णं यत् राज्यपालः पानः स्पष्टतया सूचितवान् यत् एतत् कदमः निवासिनः ऋणस्य शीघ्रं पुनर्भुक्तिं मन्दं कर्तुं शक्नोति तथा च आवासऋणस्य अवैधरूपेण उपभोक्तृऋणेन प्रतिस्थापनं कर्तुं शक्नोति, तथा च वित्तीयग्राहकानाम् वैधअधिकारस्य हितस्य च रक्षणं कर्तुं शक्नोति।

"एतेन प्रभावीरूपेण शीघ्रं ऋणस्य पुनर्भुक्तिप्रवृत्तिः नियन्त्रिता भविष्यति तथा च निवासिनः उपभोगे तस्य प्रभावः सुलभः भविष्यति। तत्सह, एतत् सम्पत्तिविपण्यं स्थिरीकर्तुं सकारात्मकं संकेतं अपि प्रकाशयति तथा च अचलसम्पत्बाजारस्य स्थिरीकरणं पुनर्प्राप्तिञ्च प्रवर्धयितुं साहाय्यं करोति। वाङ्ग किङ्ग् अवदत्।

प्राच्यजिन्चेङ्ग-संशोधन-प्रतिवेदने सूचितं यत् अस्मिन् वर्षे जून-मासस्य अन्ते विद्यमानः बंधक-ऋण-परिमाणः ३७.८ खरब-युआन् आसीत्, व्याज-दरः च ०.५ प्रतिशताङ्केन न्यूनीकृतः, यस्य अर्थः अस्ति यत् एकस्मिन् वर्षे ब्यान्क्-व्याज-आयः भवितुम् अर्हति १८९ अरब युआन् न्यूनीकृतम्, यत् २०२३ तमे वर्षे बङ्क-उद्योगस्य लाभस्य समतुल्यम् अस्ति ।कुलस्य प्रायः ८.२% ।

“विद्यमानस्य प्रथम-द्वितीय-गृहबन्धकानां व्याजदराणां तदनुसारं समायोजनं अपेक्षितम् अस्ति, एकतः एतेन निवासिनः गृहक्रयणव्ययस्य न्यूनीकरणं भविष्यति, निवासिनः उपभोगं प्रवर्तयितुं साहाय्यं भविष्यति, तथा च अर्थव्यवस्था अपरपक्षे, एतत् विपण्यप्रत्याशानां पुनर्स्थापने अपि सहायकं भविष्यति "एतेन बंधकव्याजदरेषु अपेक्षितक्षयस्य कारणेन प्रतीक्षा-दर्शन-भावः सुलभः भविष्यति, तथा च एतेन व्याज-दर-कटाहेन सह, व्ययस्य अधिकं न्यूनीकरणं भविष्यति गृहस्वामित्वं गृहक्रयणमागधस्य विमोचनं च उत्तेजयति" इति चेन् वेन्जिङ्ग् मन्यते ।

द्वितीयगृहस्य कृते डाउन पेमेण्ट् अनुपातः अभिलेखात्मकः न्यूनः भवति

विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य अतिरिक्तं द्वितीयगृहानां पूर्वभुक्ति-अनुपातः अपि अभिलेख-निम्न-स्तरं यावत् न्यूनीकृतः अस्ति ।

केन्द्रीयबैङ्केन घोषितं यत् प्रथमवारं द्वितीयगृहऋणानां च न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृत्य, द्वितीयगृह-ऋणानां कृते राष्ट्रिय-न्यूनतम-पूर्व-भुगतान-अनुपातं २५% तः १५% यावत् न्यूनीकरोति

"समग्रतया द्वितीयगृहऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं १५% यावत् न्यूनीकर्तुं अभूतपूर्वः नीतिप्रयासः अस्ति। साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य अनन्तरं स्थानीयस्तरस्य नीतीनां निरन्तरअनुकूलीकरणेन सह मिलित्वा चीनदेशे, अस्माकं विश्वासः अस्ति यत् एते उपायाः अचलसम्पत्-उद्योगस्य मौलिक-पुनरुत्थानं त्वरयिष्यन्ति।" डोङ्गगुआन्-प्रतिभूति-विश्लेषकः हे मिन्यी मन्यते।

पूर्वं मे १७ दिनाङ्के चीनस्य जनबैङ्कः वित्तीयनिरीक्षणस्य राज्यप्रशासनं च संयुक्तरूपेण एकं दस्तावेजं जारीकृत्य प्रथमद्वितीयव्यापारिकऋणानां न्यूनतरं डाउनपेमेण्ट्-अनुपातं क्रमशः १५%, २५% च यावत् न्यूनीकृत्य ततः परं विभिन्नस्थानानि शीघ्रमेव अनुवर्तन्ते suit as of now, only beijing, shanghai, शेन्झेन्-नगरस्य त्रयः स्थानानि अद्यापि प्रथम-द्वितीय-वाणिज्यिक-ऋणानां पूर्व-भुगतान-अनुपातं राष्ट्रिय-निम्न-सीमापर्यन्तं न न्यूनीकृतवन्तः।

चीन सूचकांक अकादमीयाः विश्लेषकाः मन्यन्ते यत् एतस्याः नीतेः अनन्तरं विभिन्नाः स्थानीयताः द्वितीयगृहाणां कृते न्यूनतरस्य पूर्वभुक्ति-अनुपातस्य त्वरणं 15% यावत् करिष्यन्ति इति अपेक्षा अस्ति तथा च बीजिंग, शङ्घाई, शेन्झेन् च अनुवर्तनं कृत्वा समायोजनं करिष्यन्ति इति अपेक्षा अस्ति पूर्वभुक्ति-अनुपातस्य न्यूनता गृहक्रयणस्य सीमां अधिकं न्यूनीकरिष्यति, तथा च उन्नतयौन-आवश्यकतानां विमोचनं चालयिष्यति इति अपेक्षा अस्ति ।

चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु अपेक्षाकृतं उच्चानि आवासमूल्यानि सन्ति इति कोरनगरेषु द्वितीयगृहस्य अधिकांशः क्रेतारः प्रायः प्रतिस्थापनं पूर्णं कर्तुं "एकं विक्रयतु, एकं क्रीणीत" इति पद्धतिं उपयुञ्जते, तथा च तस्य लेनदेनं पूर्णं कर्तुं आवश्यकता वर्तते विद्यमानं गृहं ततः प्रतिस्थापनार्थं धनं प्राप्य। द्वितीयगृहेषु पूर्वं उच्चं पूर्वभुक्ति-अनुपातेन नूतनगृहक्रयणे केचन प्रतिबन्धाः स्थापिताः सन्ति, द्वितीयगृहेषु पूर्व-भुगतान-अनुपातस्य न्यूनीकरणेन प्रथमं क्रयणं ततः गृहं परिवर्तयितुं पूर्वं विक्रयणं करणीयम् इति समस्यां न्यूनीकर्तुं साहाय्यं भविष्यति, तथा च प्रथम- द्वितीय-हस्त-गृह-प्रतिस्थापन-शृङ्खलायाः उद्घाटनम्।

स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः क्रयणं, भण्डारणं, विमोचनं च कर्तुं अधिकं वित्तीयसमर्थनं प्राप्नुयुः

माङ्गपक्षे केन्द्रीयबैङ्केन इदमपि घोषितं यत् सः "मेमासे चीनस्य जनबैङ्केन निर्मितस्य ३०० अरब युआन् किफायती आवासस्य पुनः वित्तपोषणं करिष्यति, तथा च केन्द्रीयबैङ्कनिधिनां समर्थनानुपातं मूल ६०% तः १००% यावत् वर्धयिष्यति बङ्कानां अधिग्रहणसंस्थानां च विपणनं सुदृढं कर्तुं।" उत्तेजना"।

"एतेन किफायती आवासरूपेण उपयोगाय विभिन्नेषु स्थानेषु विद्यमानव्यापारिकआवासस्य क्रयणस्य प्रगतिः महत्त्वपूर्णा भविष्यति, तथा च वाणिज्यिकगृहविपण्ये इन्वेण्ट्री-दबावः न्यूनीकरिष्यते।

"पूर्वस्य ६०% तः १००% यावत् समर्थन-अनुपातं वर्धयित्वा क्रय-भण्डारण-प्रक्रियायाः समये आवास-मूल्यानां अधः गमन-दबावस्य निवारणे सहायकं भविष्यति।" यदा अनुपातः ६०% भवति तदा वाणिज्यिकबैङ्कानां औसतऋणव्ययः २% तः २.५% पर्यन्तं भवति तदा क्रयणस्य भण्डारणस्य च आवासमूल्यं लाभं समं प्राप्तुं २.५% तः अधिकं कर्तुं आवश्यकं भवति increasing it to 100% can bring the commercial यदि बैंकऋणव्ययः १.७५% यावत् पतति तर्हि केवलं २% अधिकस्य किरायाप्रतिफलस्य दरः एव आयस्य समीकरणं कर्तुं शक्नोति, यत् अधिग्रहणस्य भण्डारणप्रक्रियायाः च समये आवासमूल्यानां अधः गमनस्य दबावस्य निवारणे सहायकं भविष्यति .

"केन्द्रीयबैङ्कस्य किफायती आवासपुनर्ऋणस्य कृते केन्द्रीयबैङ्कस्य वित्तीयसमर्थनानुपातस्य विस्तारः वाणिज्यिकबैङ्कऋणस्य परिमाणं वर्धयितुं साहाय्यं करिष्यति तथा च स्थानीयक्रयणेषु भण्डारेषु च निश्चितः सकारात्मकः प्रभावः भविष्यति।

तत्र अपि दर्शितं यत् एतत् ज्ञातव्यं यत् विभिन्नेषु स्थानेषु राज्यस्वामित्वयुक्तानां उद्यमानाम् वर्तमानक्रयणं भण्डारणं च अद्यापि मूल्यमेलनस्य कठिनतायाः, आपूर्तिमागधस्य च असङ्गतिः इत्यादीनां कारकानाम् सामनां करोति एते प्रतिबन्धककारकाः अद्यापि अल्पे एव विद्यन्ते term.यदि वयं राज्यस्वामित्वयुक्तानां उद्यमानाम् क्रयणस्य भण्डारणस्य च गतिं त्वरयितुम् इच्छामः तर्हि नीतयः अग्रे अनुकूलितुं आवश्यकाः भवेयुः, यथा विद्यमानपक्षस्य अधिग्रहणार्थं उपयोगानां व्याप्तेः विस्तारः, अधिग्रहणलक्ष्याणां विस्तारः इत्यादयः।

अचलसम्पत्कम्पनीनां कृते आर्थिकसमर्थनं वर्धयन्तु

उपर्युक्तपरिमाणानां अतिरिक्तं, अस्मिन् पत्रकारसम्मेलने एतदपि घोषितं यत्, विद्यमानभूमिं पुनः सजीवं कर्तुं वृद्धिशीलनीतीनां अध्ययनं प्रवर्तनं च करिष्यति, तथा च "16 वित्तीयलेखानां" विस्तारं करिष्यति तथा च सम्पत्तिऋणस्य संचालनस्य दस्तावेजस्य समयसीमायाः विस्तारं करिष्यति।

"उपर्युक्तपरिमाणानां माध्यमेन अचलसम्पत्कम्पनीनां कृते वित्तीयसमर्थनं अधिकं वर्धयितुं अपि निगमस्य अपेक्षाः स्थिरीकर्तुं विपण्यविश्वासं च वर्धयितुं महत्त्वपूर्णा भूमिका भविष्यति।"

विशेषतया, अस्मिन् समये केन्द्रीयबैङ्केन "अचलसम्पत्कम्पनीभिः विद्यमानभूमिप्राप्तेः समर्थनं कर्तुं प्रस्तावः कृतः । भूमिभण्डारस्य कृते केषाञ्चन स्थानीयसर्वकारविशेषबन्धनानां उपयोगस्य आधारेण अध्ययनेन नीतिबैङ्काः वाणिज्यिकबैङ्काः च सशर्त उद्यमानाम् समर्थनार्थं ऋणं दातुं शक्नुवन्ति acquire real estate companies in a market-oriented manner." भूमिः, विद्यमानभूमिं पुनः सजीवीकरणं, स्थावरजङ्गमकम्पनीषु वित्तीयदबावस्य न्यूनीकरणं च। यदा आवश्यकं भवति तदा चीनस्य जनबैङ्कः पुनर्वित्तपोषणसमर्थनं अपि दातुं शक्नोति। वयम् अद्यापि एतस्याः नीतेः अध्ययनं कुर्मः वित्तीय पर्यवेक्षणस्य राज्यप्रशासनम्।"

"केन्द्रीयबैङ्केन अस्मिन् समये अधिकं स्पष्टीकृतं यत् सः योग्यानां उद्यमानाम् कृते वित्तीयसमर्थननीतेः अध्ययनं करिष्यति यत् ते विपण्य-आधारित-विधिभिः अचल-सम्पत्-कम्पनीभ्यः भूमिं प्राप्तुं शक्नुवन्ति, आवश्यकतायां पुनः ऋण-समर्थनं च प्रदास्यति। अस्य अर्थः अस्ति यत् अधिकानि समर्थननिधिः प्रविशति the market in the future विद्यमानभूमिविक्रयणार्थं वित्तीयकठिनतायुक्तानां आवासकम्पनीनां कृते अपि लाभप्रदं भवति, एतेन वित्तीयदबावः न्यूनीकरिष्यते, बाजारस्य अपेक्षाः च अधिकं स्थिराः भविष्यन्ति" इति चीनसूचकाङ्काकादमीयाः उपर्युक्तः विश्लेषकः अवदत्।

तदतिरिक्तं केन्द्रीयबैङ्केन एतदपि घोषितं यत् सः नीतिदस्तावेजद्वयं, यथा परिचालनसम्पत्त्याः ऋणं, "वित्तीय १६" च यत् वर्षस्य समाप्तेः पूर्वं देयम् अस्ति, तत् २०२६ तमस्य वर्षस्य अन्ते यावत् स्थगयिष्यति विश्लेषकाः अवदन् यत् मूलतः एतौ दस्तावेजौ अस्मिन् वर्षे अन्ते भवितव्यौ आस्ताम्, परन्तु केन्द्रीयबैङ्कः वित्तीयनिरीक्षणराज्यप्रशासनं च संयुक्तरूपेण २०२६ तमस्य वर्षस्य अन्ते यावत् दस्तावेजद्वयस्य विस्तारं कृतवन्तौ।

वाङ्ग किङ्ग् इत्यस्य मतेन अस्य अर्थः अस्ति यत् "त्रयः बाणाः" इति विषये केन्द्रीकृत्य अचलसम्पत्कम्पनीनां वित्तपोषणसमर्थननीतिः एकवर्षपर्यन्तं विस्तारिता भविष्यति अपेक्षा अस्ति यत् अग्रिमे चरणे विभिन्नाः स्थानीयताः नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य कार्यान्वयनस्य विषये केन्द्रीभवन्ति, अगस्त-मासे अचल-सम्पत्-कम्पनीनां ऋण-वित्तपोषणं वर्षे वर्षे सकारात्मकं भवति ततः परं निरन्तरं सुधारस्य गतिं निर्वाहयिष्यति |.

विश्लेषकाः मन्यन्ते यत् समग्रतया नियामकैः आरब्धस्य सम्पत्तिविपण्यस्थिरीकरणनीतीनां नूतनपरिक्रमेण अचलसम्पत्विपण्ये प्रबलं गतिः प्रविष्टा अस्ति। रिजर्व-आवश्यकतानां व्याज-दराणां च कटौतीतः आरभ्य विद्यमान-बंधक-व्याज-दरेषु कटौतीं यावत्, द्वितीय-गृहाणां कृते पूर्व-भुगतान-अनुपातस्य न्यूनीकरणात् आरभ्य, स्थानीय-राज्यस्वामित्व-उद्यमानां कृते क्रयणं, भण्डारणं, विमोचनं च कर्तुं वित्तीय-समर्थनं वर्धयितुं, ततः अचल-सम्पत्-कम्पनीनां कृते वित्तीय-समर्थनं वर्धयितुं, उपायानां श्रृङ्खलायां अचलसम्पत्विपण्यं पूर्णतया आच्छादितम् अस्ति । एते उपायाः निःसंदेहं विकासं सम्पत्तिविपण्यं च स्थिरीकर्तुं नियामकप्रधिकारिणां दृढनिश्चयं प्रदर्शयन्ति, अपि च अचलसम्पत्-उद्योगस्य भविष्यस्य विकासाय नूतनान् अवसरान्, आव्हानानि च आनयन्ति |.

अतः एताभिः नीतयः चालितः किं स्थावरजङ्गमविपणनं स्वस्य तलीकरणं त्वरयितुं स्थिरं च कर्तुं शक्नोति? कालेन परीक्षितव्यं तिष्ठति।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता ली जी)
प्रतिवेदन/प्रतिक्रिया