समाचारं

अन्तर्राष्ट्रीयछात्राणां कृते गुआङ्गझौ-नगरस्य नान्शा-नगरे चालकरहितं टैक्सी-वाहनं कीदृशं भवति ?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

05:15
चालकरहिताः टैक्सीः मार्गे स्वतन्त्रतया गच्छन्ति, चालकरहिताः ट्रकाः सामग्रीं वितरितुं कारखानेषु प्रविशन्ति... एते चालकरहिताः दृश्याः ये पूर्वं विज्ञानकथाचलच्चित्रेषु एव दृश्यन्ते स्म, ते अधुना जनानां दैनन्दिनजीवने दृश्यन्ते।
अद्यतने गुआङ्गडोङ्गविश्वविद्यालयस्य विदेशाध्ययनविश्वविद्यालयस्य सर्बियादेशस्य अन्तर्राष्ट्रीयछात्रः डोकी इत्ययं याङ्गचेङ्ग इवनिङ्ग् न्यूज अन्तर्राष्ट्रीयसञ्चारपरियोजनया "i see china" इत्यनेन "चीन एक्सप्लोरर" इत्यस्य रूपेण सेवां कर्तुं आमन्त्रितः अभवत् तथा च 1990 तमे वर्षे pony.ai guangzhou operation center इत्यत्र संवाददातृणां अनुसरणं कृतवान् nansha district, guangzhou to experience स्वायत्त वाहनचालनस्य विज्ञानकथा परिदृश्यस्य यथार्थसंस्करणम्।
चीनस्य बुद्धिमान् निर्माणेन "विस्मितः" "अमानवरहित" यात्रायाः विसर्जनात्मकः अनुभवः!
कृत्रिमबुद्धिः, यन्त्रदृष्टिः, स्थितिनिर्धारणं, नेविगेशनं च इत्यादीनां प्रौद्योगिकीनां तीव्रविकासेन सह वाहनबुद्धिमत्प्रौद्योगिकी अधिकाधिकं परिपक्वा भवति, स्वायत्तवाहनचालनस्य युगः च आगच्छति अद्य गुआङ्गझौ-नगरे pony.ai, weride, baidu apollo इत्यादीनां प्रमुखानां स्वायत्तवाहनचालनसमाधानकम्पनीनां सङ्ग्रहः कृतः अस्ति । अस्मिन् समये डोकी इत्यनेन यत् अनुभवितं तत् गुआङ्गझौ-नगरस्य नान्शा-मण्डले संचालितं pony.ai चालकरहितं टैक्सी आसीत् ।
यदा भवन्तः परिचालनकेन्द्रं प्राप्नुवन्ति तदा भवन्तः चालकरहितवाहनानां सुव्यवस्थितां पङ्क्तिं द्रक्ष्यन्ति, ते शान्तचालकाः इव सन्ति, ये यात्रिकाणां आगमनस्य अभिवादनाय क्रमेण पार्किङ्गस्थानात् बहिः गच्छन्ति “भवता अत्र सर्वत्र भविष्यस्य स्वयमेव चालयितुं शक्यन्ते इति ट्रकाः, टैक्सी च द्रष्टुं शक्यन्ते!”
चालकरहितस्य टैक्सी इत्यस्य समीपं गत्वा डोकी तत्क्षणमेव अवलोकितवान् यत् तस्याः छतम्, शरीरं च संवेदकैः सघनरूपेण आच्छादितम् अस्ति एतेषां उपकरणानां कारणात् चालकरहितस्य टैक्सी इत्यस्याः विशिष्टता अभवत् ।
pony.ai इत्यस्य अभियंता ली काङ्गः डोकी इत्यस्याः जिज्ञासाम् अवलोक्य तस्याः कृते व्याख्यातवान् यत् "एतेषु संवेदकेषु लिडार्, कैमरा इत्यादयः विविधाः प्रकाराः सन्ति । ते सुरक्षितं वाहनचालनं सुनिश्चित्य वाहनस्य कृते भिन्नानि सूचनानिदानं प्रदास्यन्ति
नानशानगरे चालकरहितं टैक्सी कथं प्राप्नुयाम् ? ततः ली काङ्गः मोबाईल एप् मार्गेण कथं नियुक्तिः कर्तव्या इति प्रदर्शितवान् । एतत् एव अभवत् यत् समीपे चालकरहितं टैक्सीस्थानकं आसीत्, ली काङ्गः डोकी इत्यस्मै एतत् नूतनं यात्रामार्गं स्वयमेव अनुभवितुं आमन्त्रितवान् ।
चालकरहितस्य टैक्सीयाने आरुह्य डोकी विशालं आन्तरिकस्थानं, आरामदायकं तापमानं च दृष्ट्वा विस्मितः अभवत् । सा काले काले चालकस्य आसनं पश्यति स्म, सुगतिचक्रं च स्वयमेव भ्रमति स्म । डोकी उद्घोषयति स्म यत् "एतत् एकान्तवासं रोचमानानां जनानां कृते परिपूर्णम् अस्ति! स्वस्य अस्मिन् अन्तरिक्षे भवन्तः गीतानि श्रोतुं, क्रीडां कर्तुं, सेल्फी ग्रहीतुं च यथा इच्छन्ति तथा स्वस्य अल्पं जगत् अस्ति इव।
कार-अन्तर्गत-प्रदर्शने आभासी-वाहन-मार्गः अपि तस्याः रुचिं जनयति स्म “भवन्तः वस्तुतः प्रदर्शने परितः वातावरणस्य ३६०-अङ्कस्य अनुकरणं द्रष्टुं शक्नुवन्ति” इति डोकी अवदत् ।
चालनकाले यदा सहसा कारः लेन् मध्ये छिनत्ति तदा वाहनस्य स्वायत्तवाहनव्यवस्था शीघ्रमेव भवन्तं स्मारयितुं सायरनं ध्वनयिष्यति । ली काङ्गः व्याख्यातवान् यत् - "कारस्य अन्तः पटलस्य परिकल्पने अस्माकं एकः मूलः अभिप्रायः अस्ति यत् यात्रिकाः वाहनस्य 'दृष्टिक्षेत्रं' परितः बाधाः च अवगन्तुं शक्नुवन्ति येन तेषां सुरक्षाभावना वर्धते।
“इदम् एतावत् स्मार्टम्, इदं विज्ञानकथाचलच्चित्रे गमनम् इव अस्ति!”प्रथमवारं चालकरहितस्य टैक्सी-यानस्य अनुभवं कृत्वा डोकी प्रशंसितवान् यत् “अहं न केवलं चीनस्य चालकरहितस्य प्रौद्योगिक्याः शक्तिं अनुभवितवान्, अपितु आधुनिकयात्रायाः सुरक्षां अपि अनुभवितवान् सुविधाजनकः!"
डोकी इत्यनेन पत्रकारैः उक्तं यत् सर्बियादेशे जनाः यात्रायै टैक्सी-प्रशंसक-सॉफ्टवेयरं दुर्लभाः सन्ति, चालक-रहित-टैक्सी-वाहनं किमपि न, एषः अनुभवः अपि प्रथमवारं चालक-रहितं टैक्सी-वाहनं दृष्टवती, गृहीतवती च .
नानशा सह "उभयदिशि गत्वा" प्रौद्योगिकी नगरीयजीवनशक्तिं सशक्तं करोति
अन्तिमेषु वर्षेषु pony.ai इत्यस्य “मानवरहितवाहनानि” नान्शा-नगरस्य सर्वेषु वीथिषु, गल्ल्याः च गत्वा नान्शा-नगरस्य सुन्दरं दृश्यं जातम् ।
pony.ai इत्यस्य स्थापना २०१६ तमस्य वर्षस्य अन्ते अभवत्, २०१७ तमस्य वर्षस्य अक्टोबर्-मासे ग्वाङ्गझौ-नगरस्य नान्शा-नगरे चीन-देशस्य मुख्यालयः स्थापितः । अद्यत्वे चीनदेशस्य प्रथमस्तरीयनगरेषु यथा बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु अनुसंधानविकासकेन्द्राणि स्थापितानि, स्वायत्तवाहनचालनव्यापारस्य विस्तारः सऊदी अरब, संयुक्त अरब अमीरात, दक्षिणकोरिया, लक्जम्बर्ग इत्यादिषु अनेकेषु देशेषु क्षेत्रेषु च कृतवान् , तस्य प्रौद्योगिकी उत्पादाः च विदेशं गन्तुं शक्नुवन्ति ।
यदा डोकी पृष्टवान् यत् नानशा परिचालनस्थानरूपेण किमर्थं चयनिता इति तदा ली काङ्गः उत्तरितवान् यत् "ननशा नूतनानां प्रौद्योगिकीनां स्टार्टअप-संस्थानां च कृते अतीव स्वागतं करोति, विशेषतः स्वायत्तवाहनचालनस्य क्षेत्रे। नियमाः नीतयः च महत् समर्थनं दत्तवन्तः। अत्र सांस्कृतिकं वातावरणं वर्तते that is inclusive of innovation इति उद्यमिनः नूतनानां प्रौद्योगिकीनां अन्वेषणार्थं आदर्शस्थानम् अस्ति।”
ली काङ्गस्य मतेन नान्शा-पोनी डॉट-आइ-योः सहकार्यं "द्विपक्षीयमार्गः" अस्ति
चालकरहितस्य टैक्सी-यानस्य प्रवर्तनेन स्थानीयनिवासिनां जीवने किं प्रभावः भविष्यति ? ली काङ्गः अवदत् यत् - "नान्शा-नगरस्य निवासिनः अधुना सर्वत्र दृश्यमानानां स्वचालनवाहनानां बहु परिचिताः अभ्यस्ताः च सन्ति, बहवः जनाः च स्वचालक-टैक्सी-वाहनानि स्वस्य दैनन्दिनयात्रा-उपकरणरूपेण चयनं कुर्वन्ति । वयं प्रायः पश्यामः यत् उपयोक्तारः अस्माकं कारं गन्तुं आह्वयन्ति school and shopping." सा अपि एकं रोचकं आख्यानं साझां कृतवती यत् "कदाचित् वयं नष्टानि लब्धानि च अनुरोधाः प्राप्नुमः, एकस्मिन् सन्दर्भे च कारमध्ये शूकरमांसस्य पुटं प्राप्तम्, यत् दर्शयति यत् यात्रिकः स्वायत्तवाहनं स्वस्य दैनन्दिनयानसाधनरूपेण उपयुज्यते ."
ली काङ्गस्य परिचयं श्रुत्वा डोकी भविष्ये अधिकसुविधाजनकस्य चतुरतरस्य च परिवहनपद्धतेः अपेक्षाभिः परिपूर्णः अस्ति ।
pony.ai इत्यस्य robotaxi इत्यस्य अग्रिमपदस्य विषये pony.ai इत्यस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् robotaxi इत्यनेन सम्पूर्णे nansha इत्यत्र कार्यं कृतम् अस्ति तथा च भविष्ये मानवरहितव्यापारीकरणं प्राप्तम् अस्ति, परन्तु तत् अद्यापि तान्त्रिक-व्यय-चुनौत्यं नीति-चुनौत्यं च सम्मुखीभवति । तकनीकीरूपेण, एतत् सुनिश्चितं कर्तुं आवश्यकं यत् स्वायत्तवाहनव्यवस्था सुरक्षिता स्थिरा च भवति, जटिलपरिदृश्यानि सम्भालितुं समर्था भवति, तथा च यात्रिकाणां अनुभवं गृह्णाति, व्ययस्य न्यूनीकरणाय बृहत्-परिमाणेन सामूहिक-उत्पादनस्य आवश्यकता भवति, तथा च कार-सहकार्यं भवति निर्मातारः नीतेः दृष्ट्या, तत्सम्बद्धानां आवश्यकतानां पूर्तये विभिन्नेषु चरणेषु अनुज्ञापत्रं प्राप्तुं आवश्यकम् अस्ति . स्वायत्तवाहनचालनसमाधानं प्रदातुं कस्यापि कम्पनीयाः कृते एतानि आव्हानानि सन्ति येषां पारगमनस्य आवश्यकता वर्तते।
मुख्य योजना |राष्ट्रपति तैयारी |कार्यकारी समन्वयक |पाठ, चित्र, वीडियो丨लिउ योंगक्सी वेन ज़ेगुआंग
प्रतिवेदन/प्रतिक्रिया