समाचारं

लाइव डिलिवरी चैनल "पलटितम्" केवलं नियमैः सह एव अस्माकं भविष्यं भवितुम् अर्हति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु केचन ऑनलाइन-एङ्कर्-संस्थाः क्रमेण स्वस्य उत्पादानाम् "उल्टा" कृतवन्तः, येन समाजे व्यापकचिन्ता उत्पन्ना अस्ति । विपण्यविनियमनार्थं राज्यप्रशासनस्य आँकडानुसारं लाइव-स्ट्रीमिंग्-वस्तूनाम् विषये शिकायतां, प्रतिवेदनानां च संख्यायां वर्षे वर्षे वृद्धिः अभवत्, पञ्चवर्षेषु ४७.१ गुणा वृद्धिः अभवत्, ते मुख्यतया "त्रि-नोस्"-क्रयणे केन्द्रीकृताः सन्ति उत्पादाः, अशुद्धवस्तूनि, विक्रयानन्तरं अधिकारस्य रक्षणे कष्टानि च । केचन अन्तर्जाल-प्रसिद्धानां एंकर-जनाः बहुवारं विवादेषु प्रवृत्ताः सन्ति, अनेकेषां उपभोक्तृणां दृष्टौ "नकली-प्रवक्तारः" अभवन् जनाः पृच्छितुं न शक्नुवन्ति यत् - किमर्थं ऑनलाइन-एङ्कर्-जनाः बहुधा नकली-उत्पादानाम् विक्रयं कुर्वन्ति ? यदि उत्पादस्य समस्या अस्ति तर्हि लंगरस्य किं उत्तरदायित्वं वहितव्यम् ? ऑनलाइन-शॉपिङ्ग्-युगे उपभोक्तृ-अधिकारस्य रक्षणं कथं कर्तव्यम् ?
अद्यत्वे लाइव स्ट्रीमिंग्-उद्योगः प्रफुल्लितः अस्ति, ई-वाणिज्यक्षेत्रस्य महत्त्वपूर्णः भागः च अभवत् । आँकडा दर्शयति यत् २०२३ तमे वर्षे मम देशस्य लाइव स्ट्रीमिंग् ई-वाणिज्यव्यवहारस्य परिमाणं ४.९ खरब युआन् अधिकं भविष्यति । अल्पकाले एव बहवः लंगराः अपि द्रुतगत्या उन्नताः अभवन् । एकस्मिन् सेकेण्ड् मध्ये अल्पविक्रयणस्य विक्रयवेगः, विक्रयसूची या सहजतया १० कोटिभ्यः अधिका भवति, लाइवप्रसारणप्रदर्शनेन च नेत्रगोलकं पुनः पुनः ताजगीं प्राप्तम्... परन्तु तत्सह, विक्रीतेषु उत्पादेषु गुणवत्तासमस्यायाः अनन्ताः घटनाः सन्ति by the anchors, which not only harms the rights and interests of consumers , अपि च सम्पूर्णस्य लाइव स्ट्रीमिंग उद्योगस्य विश्वसनीयतां प्रभावितं करोति।
लाइव प्रसारणकक्षः सर्वथा अवैधः अस्ति। "अन्तर्जालविज्ञापनप्रबन्धनपरिपाटनानां" प्रावधानानाम् अनुसारं यदि उत्पादविक्रेतारः सेवाप्रदातारः वा अन्तर्जालसजीवप्रसारणद्वारा मालवस्तूनाम् सेवानां वा प्रचारं कुर्वन्ति, यत् वाणिज्यिकविज्ञापनस्य निर्माणं भवति, तर्हि ते कानूनानुसारं विज्ञापनदातुः उत्तरदायित्वं दायित्वं च वहन्ति संक्षेपेण, लंगरैः उपभोक्तृणां वञ्चनं वा भ्रमः वा न कर्तव्यः यदा मालस्य लाइव वितरणं भवति। पूर्वं नियामकप्राधिकारिभिः अनेकानि विशेषाणि कार्याणि कृतानि सन्ति, बहुकालपूर्वं राज्यप्रशासनेन अपि अनुपालनप्रवर्धनसभा कृता, यत्र मञ्चस्य मुख्यदायित्वस्य सख्तकार्यन्वयनं, लाइवप्रसारणविपणनव्यवहारस्य सख्तविनियमनं, निवारणं च आवश्यकम् आसीत् नकली-अल्प-वस्तूनाम् संचालनम्। परन्तु उपभोक्तृणां निराशां यत् अस्ति तत् अस्ति यत् अद्यापि बहवः अन्तर्जाल-प्रसिद्धाः प्रासंगिकविनियमानाम् उपरि बधिरकर्णं कुर्वन्ति ।
उत्पादस्य गुणवत्ता "उल्टा" अभवत्, परन्तु उत्पादं वहन् लंगरः सर्वथा प्रभावितः न भवति, अपि च "तस्य तस्य किमपि सम्बन्धः नास्ति" इति । यथा बहवः कानूनीविशेषज्ञाः सूचितवन्तः, एतत् मुख्यतया मालवाहनार्थं लाइवप्रसारणस्य वर्तमानस्य अस्पष्टस्थानस्य सम्बन्धी अस्ति । केचन लंगराः लाइव-प्रसारण-कक्षे स्पष्टतया वक्ष्यन्ति यत् "ते विक्रेतारः न सन्ति, अस्य उत्पादस्य विक्रेता च भण्डार-सञ्चालकः यस्य शॉपिङ्ग्-लिङ्क् अस्ति, न तु एषः लाइव-प्रसारण-कक्षः", एवं निर्मातृणां विच्छेदं कुर्वन्ति तदतिरिक्तं वर्तमानविनियमानाम् अन्तर्गतं उत्तरदायित्वविभागः अद्यापि पर्याप्तं स्पष्टः नास्ति फलतः नकलीकाण्डः अस्ति चेदपि बहवः लंगराः अक्षताः पलायितुं शक्नुवन्ति
स्पष्टतया, नकली-उत्पाद-विक्रयणस्य, लाइव-प्रसारण-माध्यमेन उपभोक्तृणां भ्रान्ति-प्रवृत्तेः निवारणाय केवलं ऑनलाइन-एङ्कर-आत्म-अनुशासनस्य उपरि अवलम्बनं पर्याप्तं दूरम् अस्ति सत्यमेव यत् नूतनव्यापारस्य पर्यवेक्षणं रात्रौ एव प्राप्तुं न शक्यते, अतः निरन्तरं अनुवर्तनं गतिशीलसमायोजनं च आवश्यकम् । ई-वाणिज्य-एंकर-प्रशंसकानां च मध्ये सम्पर्कः, अन्तरक्रिया, विश्वासः च पारम्परिक-ई-वाणिज्य-एंकर-उपभोक्तृणां सम्बन्धात् बहु अधिकं जटिलः भवितुम् अर्हति, परन्तु अखण्डता, कानून-पालनं च सर्वदा व्यापारस्य आधारशिला जीवनस्य च तलरेखा भवति सर्वे पक्षाः अपेक्षन्ते यत् प्रासंगिकविभागाः लाइव स्ट्रीमिंग उद्योगस्य कृते कानूनानां नियमानाञ्च निर्माणं सुधारणं च त्वरितुं शक्नुवन्ति, एंकर-मञ्चानां, व्यापारिणां अन्येषां च पक्षानाम् कानूनी उत्तरदायित्वं दायित्वं च स्पष्टीकर्तुं शक्नुवन्ति, कानूनस्य उल्लङ्घनस्य सीमां वर्धयितुं शक्नुवन्ति, अधिकं स्थापयितुं शक्नुवन्ति कठोरदण्डतन्त्रं, तथा च पर्यवेक्षणं "toughen up" अनुमन्यते तथा च "वास्तवमेव" दण्डं ददातु। अवश्यं, उपभोक्तृभिः स्वस्य जोखिमजागरूकतां अपि वर्धनीया, ऑनलाइन-शॉपिङ्ग्-काले विविध-विपणन-दिनचर्यायाः निवारणं सुदृढं कर्तव्यम्, तथा च यदि तेषां अधिकाराः हिताः च क्षतिग्रस्ताः भवन्ति तर्हि शीघ्रमेव मञ्चं नियामक-अधिकारिणां च साहाय्यार्थं प्रतिवेदनं दातव्यम् |.
नियमैः सह एव लाइव स्ट्रीमिंग् इत्यस्य भविष्यं भविष्यति। लाइव स्ट्रीमिंग स्टूडियोजस्य बर्बरवृद्ध्या मानकीकृतविकासपर्यन्तं परिवर्तनार्थं स्पष्टं उद्योगवातावरणं निर्मातुं सम्बद्धानां सर्वेषां पक्षानाम् एकत्र कार्यं कर्तुं आवश्यकम् अस्ति। एकः शीर्ष-लंगरत्वेन भवन्तः अवगन्तुं अर्हन्ति यत् भवन्तः यथा यथा प्रसिद्धाः सन्ति तथा तथा भवतः उत्पादाः सेवाः च विश्वसनीयाः भवन्ति । व्यापारस्य सारं प्रति प्रत्यागत्य उत्पादस्य गुणवत्तायां सेवायां च परिश्रमं कृत्वा "प्रवाहः" "मात्रायां" परिणतुं शक्नोति तथा च व्यापारः दीर्घकालं यावत् स्थातुं शक्नोति।
(न्यू जियांगसु) ९.
स्रोतः उपभोक्ता दैनिक
प्रतिवेदन/प्रतिक्रिया