समाचारं

इन्टेल् इत्यस्य ५ अरब अमेरिकीडॉलर् इत्यस्य निवेशस्य अभिप्रायः: "कुत्र गन्तुं" इति ध्यानं आकर्षयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी ब्लूमबर्ग्-जालस्थले अद्यैव अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् अपोलो ग्लोबल मैनेजमेण्ट् इत्यनेन इन्टेल् कार्पोरेशन इत्यस्मै बहु-अर्ब-डॉलर्-निवेशयोजना प्रस्ताविता। कम्पनी अद्यैव इन्टेल् इत्यस्मिन् ५ अरब डॉलरपर्यन्तं इक्विटी निवेशं कर्तुं इच्छां प्रकटितवती, इन्टेल्-कार्यकारी च अपोलो-प्रस्तावस्य विषये विचारं कुर्वन्ति इति व्यक्तिः अवदत्।
ब्लूमबर्ग् इत्यनेन उक्तं यत् मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यस्य नेतृत्वे इन्टेल् स्वस्य पुनराविष्कारार्थं नूतनानां उत्पादानाम्, प्रौद्योगिकीनां, बाह्यग्राहकानाम् च परिचयं कर्तुं महतीं योजनां निर्माति। योजनायाः कारणात् अर्जनस्य क्षयस्य श्रृङ्खला अभवत्, इन्टेल्-विषये निवेशकानां विश्वासः क्षीणः अभवत्, तस्य विपण्यमूल्यात् दशकशः अरब-डॉलर्-रूप्यकाणि अपि मार्जितानि
ज्ञातव्यं यत् यदा अपोलो अद्यत्वे बीमा, व्यापार-अधिग्रहणं, ऋण-रणनीतिभिः च प्रसिद्धः अस्ति, तदा कम्पनीयाः आरम्भः १९९० तमे दशके अभवत् यत् व्यथितनिवेशं प्रति केन्द्रितस्य फर्मस्य रूपेण अभवत् समाचारानुसारं सम्प्रति इन्टेल्-अपोलो-योः व्यापारिकसम्बन्धः अस्ति । इण्टेल् इत्यनेन जूनमासे आयर्लैण्ड्देशस्य संयुक्तोद्यमकारखानस्य भागं अपोलो इत्यस्मै ११ अरब डॉलरं विक्रीतुम् सहमतम्, येन स्वस्य कारखानाजालस्य विशालविस्तारस्य कृते अधिकं बहिः वित्तपोषणं प्राप्तम्
अपोलो इत्यस्य चिप् निर्माणे अन्यः अनुभवः अपि अस्ति । गतवर्षे परिवर्तनीय-प्राथमिक-शेयर-क्रयणार्थं वेस्टर्न्-डिजिटल-मध्ये ९० कोटि-डॉलर्-निवेशस्य नेतृत्वं कर्तुं सहमतः आसीत् ।
उपर्युक्ताः जनाः अपि अस्य विषये परिचिताः जनाः अपि अवदन् यत् निवेशप्रकरणस्य विवरणं अद्यापि अन्तिमरूपेण न निर्धारितम्, सम्भाव्यनिवेशपरिमाणं परिवर्तयितुं शक्नोति, वार्तायां असफलतायाः सम्भावना च अस्ति।
एतस्याः अस्पष्टनिवेशयोजनायाः अतिरिक्तं इन्टेल् इत्यनेन अधुना अधिकानि पूंजीगतानि ज्ञापितानि सन्ति । कथितं यत् क्वालकॉम इत्यनेन अद्यतने अधिग्रहणविषये इन्टेल् इत्यनेन सह सम्पर्कः कृतः अस्ति तथा च सम्पत्तिविनिवेशस्य आवश्यकता भविष्यति।
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् क्वाल्कॉम्-सङ्घस्य मुख्यकार्यकारी क्रिस्टियानो अमोन् इन्टेल्-इत्यस्य अधिग्रहणार्थं वार्तायां व्यक्तिगतरूपेण सम्मिलितः अस्ति । २०१८ तमे वर्षे ब्रॉडकॉम् इत्यनेन क्वालकॉम् इत्यस्य अधिग्रहणस्य प्रयासः १४२ अरब डॉलरं यावत् कृतः ततः परं एतत् अधिग्रहणं टेक् उद्योगे बृहत्तमः अधिग्रहणस्य प्रयासः भविष्यति ।
ब्रॉडकॉमस्य पूर्वाग्रहयोजना तदानीन्तनः अमेरिकीराष्ट्रपतिः ट्रम्पः “राष्ट्रीयसुरक्षाजोखिमानां” आधारेण वीटोकृतवान् । तथैव क्वाल्कॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणस्य योजनाकृतः प्रयासः अनेकानां आव्हानानां सामनां करिष्यति । यथा, अमेरिकी-चीन-यूरोपीय-विश्वास-विरोधी-नियामकैः व्यवहारः संवीक्षणस्य अधीनः भवितुम् अर्हति । नियामकअनुमोदनं प्राप्तुं क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य काश्चन सम्पत्तिः विनिवेशस्य आवश्यकता भवितुम् अर्हति ।
तदतिरिक्तं वर्तमानविपण्यवार्ता अस्पष्टा अस्ति यत् क्वालकॉम्, यस्य १३ अरब डॉलरं नकदं, १८८ अरब डॉलरं च विपण्यमूल्यं च अस्ति, सः इन्टेल् इत्यस्य अधिग्रहणार्थं धनं कथं संग्रहयिष्यति, यस्य मूल्यं १२२ अरब डॉलर (ऋणसहितम्) अस्ति इदानीं दशकेषु इन्टेल्-संस्थायाः निर्माणप्रक्रियासु शतशः अरब-डॉलर्-रूप्यकाणां निवेशः कृतः, तदर्थं च दशसहस्राणि अभियंताः संयोजिताः क्वालकॉम् इत्यनेन कदापि चिप्-कारखानम् न संचालितम्, तथा च क्वाल्कॉम् इन्टेल्-संस्थायाः फाउण्ड्री-व्यापारस्य अधिग्रहणं कथं सम्पादयिष्यति इति अस्पष्टम् अस्ति ।
अधुना इन्टेल्-संस्था विकास-कष्टेषु अस्ति, निवेशकाः च तस्य विषये निरन्तरं प्रश्नं कुर्वन्ति । एकदा विश्वस्य बृहत्तमः चिप्निर्माता इन्टेल् इत्यस्य परिचालनस्य स्थितिः वर्षाणां यावत् न्यूनीभवति, एषा प्रवृत्तिः २०२४ तमे वर्षे अधिकं त्वरिता भविष्यति । अगस्तमासे कम्पनी अर्जनप्रतिवेदनं प्रकाशितवती यत् निवेशकान् निराशं कृतवान्, येन तस्याः शेयरमूल्ये ५० वर्षाणाम् अधिकेषु एकदिवसीयं बृहत्तमं न्यूनता अभवत् । निवेशकाः कम्पनीयाः महतीनां चिप्-निर्माणस्य, डिजाइन-योजनानां च विषये संशयं प्रकटितवन्तः, अस्मिन् वर्षे इन्टेल्-संस्थायाः शेयर-मूल्यं ५४% न्यूनीकृतम् अस्ति ।
इन्टेल् एआइ प्रोसेसर इत्यत्र ध्यानं दत्त्वा चिप् अनुबन्धनिर्माणसञ्चालनं निर्माय स्वव्यापारं परिवर्तयितुं प्रयतते, यत् फाउण्ड्री इति नाम्ना प्रसिद्धम्, अद्यतनजननरेटिव एआइ-उत्साहस्य प्रतिद्वन्द्वी एनवीडिया इत्यस्मात् महत्त्वपूर्णतया पृष्ठतः पतित्वा अमेरिकी उपभोक्तृसमाचारः व्यापारचैनलस्य च जालपुटे उक्तं यत् कर्मचारिभ्यः प्रेषितस्य हाले एव ज्ञापनपत्रे गेल्सिङ्गर् इत्यनेन कम्पनीयाः प्रतिबद्धतां पुनः उक्तं यत् सः फाउण्ड्रीव्यापारे महतीं निवेशं करिष्यति, एषा परियोजना आगामिषु पञ्चवर्षेषु १०० अरब अमेरिकीडॉलर् व्ययः भवितुम् अर्हति
पृथक् पृथक्, गेल्सिङ्गर् इत्यादिभिः कार्यकारीभिः अद्यैव कम्पनीयाः परिचालनं कटयितुं पुनर्गठनं च योजना प्रस्ताविता, यत्र पोलैण्ड्-जर्मनी-देशयोः कारखानानिर्माणं स्थगयितुं, तस्याः अचलसम्पत्-धारणानां न्यूनीकरणं च अस्ति अमेजनस्य aws कृते कस्टम् नेटवर्क् चिप्स् उत्पादयिष्यति इति अपि इन्टेल् इत्यनेन उक्तम् ।
स्रोतः आर्थिक सूचना दैनिक
प्रतिवेदन/प्रतिक्रिया