समाचारं

३ युआन् प्रातःभोजनस्य बुफे, लघुव्यञ्जनानि, मृदुः मसालेदारः च... वृद्धानां भोजनालयस्य विचारणीयं नवीनीकरणं उन्नयनं च लोकप्रियम् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वृद्धानां भूखः लघुः भवति, मांसस्य शाकस्य च पोषणसन्तुलनस्य विषये ध्यानं ददति यदि अधिकानि व्यञ्जनानि प्रयतितुम् इच्छन्ति तर्हि कथं आदेशः दातव्यम्? अधुना एव चाओयाङ्गमण्डलस्य नानमोफाङ्गमण्डले बैजिवानहोमसामुदायिकनर्सिंगहोमे स्थितस्य वृद्धभोजनागारस्य उन्नयनं परिवर्तनं च कृतम्, तस्य व्यापारप्रतिरूपं च परिवर्तितम् - तया लघुभागैः ६ प्रकारस्य सूपैः सह ३-युआन्-नाश्ताबुफे प्रारब्धम् अस्ति तथा दलिया, अपि च अधिकलोकप्रियभोजनागारं यावत् उन्नतीकरणं कृतम् अस्ति, अतः व्यञ्जनानि वृद्धानां मृदुमृदुरुचिं पूरयन्ति, अतः परितः वृद्धानां मध्ये ते अतीव लोकप्रियाः सन्ति

वृद्धभोजनागारस्य नवीनीकरणस्य, उन्नयनस्य च अनन्तरं निवासिनः अतीव लोकप्रियाः सन्ति

मिंग-स्टाल-विक्रयक्षेत्रे नवपक्वं मधुरं अम्लं च केशपुच्छं मत्स्यं, कटितं बैंगनं, सौरक्राउट् तथा श्वेतमांसम्, सिंहशिरः, हलचल-तले त्रिपः... १७ व्यञ्जनानि आकर्षकगन्धं निर्वहन्ति, प्रत्येकस्य व्यञ्जनस्य मूल्यं च 5 yuan to 14 yuan. मध्याह्नभोजनस्य समयः आसीत्, विक्रयक्षेत्रस्य पुरतः दीर्घपङ्क्तिः आसीत् । "केशपुच्छमत्स्यं, पासाकृतं कुक्कुटं, सिंहशिरः, बैंगनं च उत्तमम् अस्ति, प्रत्येकं लघुभागं ददातु।" तत्र निःशुल्काः अपि आसन्।

“नवीनीकरणस्य उन्नयनस्य च पूर्वं वरिष्ठनागरिकभोजनागारस्य व्यञ्जनानि अल्पानि आसन् तथा च एकः व्यञ्जनः एतावत् विशालः आसीत् यत् यदि वयं द्वौ व्यञ्जनौ आज्ञापयामः तर्हि अस्माभिः सर्वं दिवसं खादितव्यं स्यात् , परन्तु अहं मसालेदारं भोजनं खादितुम् न शक्नोमि यत् समानधनेन कर्तुं शक्यते इति।

वृद्धाः जनाः भोजनस्य आदेशं दातुं पङ्क्तिं कुर्वन्ति, स्वपत्तेः स्वाइप् च कुर्वन्ति

२४० वर्गमीटर् क्षेत्रफलयुक्ते वरिष्ठनागरिकभोजनागारस्य ७३ आसनानि सन्ति २०:३० वादने । प्रातःभोजने ३ युआन् बुफे इत्यत्र संरक्षितं अण्डं दुर्बलमांसस्य च दलिया, पिम्पल् सूपः, टोफू नाओ, बैंगनी चावलस्य दलिया, बाजरा कद्दूकदलिया, सोया दुग्धं, निःशुल्कपार्श्वव्यञ्जनानि च सन्ति अत्र १७ प्रकाराः मुख्याहाराः सन्ति यथा तले पिष्टिकाष्टिकाः, वाष्पयुक्ताः बन्सः, पाई च, एतानि सर्वाणि अतीव सुलभमूल्यानि सन्ति ।

"अधुना अत्र अस्माकं प्रतिदिनं त्रीणि भोजनानि सन्ति। प्रत्येकं व्यक्तिः दलियाद्वयं कटोरा पिबति, यदा कदा च चायस्य अण्डं योजयति। द्वयोः जनानां कृते प्रातःभोजनस्य मूल्यं केवलं दश युआन् इत्यस्मात् न्यूनं भवति। मध्याह्नभोजनस्य रात्रिभोजनस्य च मूल्यं समासे प्रायः ३० युआन् भवति, यत् अधिकम् अस्ति अस्माकं अपेक्षया।" गृहे भोजनं क्रेतुं पाकं कर्तुं च बहु अधिकं सुविधाजनकम् अस्ति। "यदा वृद्धा भोजनालयः पुनः उद्घाटितः तदा आरभ्य वृद्धदम्पत्योः गृहे भोजनं कदापि न कृतम्। "वयं केवलं एकं मुख्यं भोजनं खादामः यथा हानामाकी वोटौ च भवतु मया गृहे पाकं कृत्वा बहुकालं व्यतीतव्यं, तथा च मया किराणां वस्तूनि क्रीत्वा दूरं स्थापनीयम् अधुना यदा अधः गन्तुं समयः भवति तदा उष्णभोजनं भविष्यति सप्ताहं यावत् समानं, येन समयः, परिश्रमः, चिन्ता च रक्षति” इति मातुलः अवदत् ।

मिंग-स्टाल-विक्रयक्षेत्रे नवनीतानि व्यञ्जनानि वाष्पं उष्णं भवन्ति

"इदं वृद्धभोजनागारं २०१९ तः प्रचलति। अस्मिन् वर्षे वयं भोजनालयस्य नवीनीकरणं उन्नयनं च कृतवन्तः। मूलनर्सिंगहोमे विभाजनानि उद्घाट्य भोजनक्षेत्रस्य विस्तारस्य अतिरिक्तं वयं आवश्यकतानुसारं व्यापारप्रतिरूपं अपि परिवर्तयामः वृद्धानां कृते लघुभोजनागारं प्रारब्धवान् । यदि वृद्धाः स्वरुचिं परिवर्तयितुम् इच्छन्ति तर्हि ते हलचल-फ्राइज् अपि आज्ञापयितुं शक्नुवन्ति यथा चटनी-गोमांसम्, मेष-वृश्चिकं च ६० वर्षाधिकाः वृद्धाः १० युआन् व्ययस्य समये ३ युआन्-छूटस्य आनन्दं लब्धुं शक्नुवन्ति अथवा अधिकं, दिने एकवारं यावत् सीमितम्। "वृद्धभोजनागारस्य प्रभारी व्यक्तिः वेन् जियाङ्गुओ इत्यनेन उक्तं यत् भोजनालयः प्राथमिकताम् अददात्। वृद्धानां कृते सेवां प्रदातुं, जनसामान्यस्य कृते अपि उद्घाटितम् अस्ति। सदस्यानां कृते भोजनम् जनसामान्यं सामान्यमूल्येषु विना छूटं गृहीतं भविष्यति। समुदायस्य युवानां मध्यमवयस्कानाम् अतिरिक्तं समीपस्थाः बहवः कार्यालयकर्मचारिणः अपि भोजनालयस्य "निवृत्तिग्राहकाः" अभवन् अधुना भोजनालयस्य दैनिकस्वागतक्षमता प्रायः ३०० जनानां कृते भवति

भोजनस्य आदेशं दातुं पङ्क्तिं कृत्वा वृद्धाः जनाः

तदतिरिक्तं बैजिवान-गृहसमुदायात् अदूरे स्थिते पिंगयुआन्-समुदाये बहवः वृद्धाः जनाः निवसन्ति, भोजनस्य च महती माङ्गलिका वर्तते । नानमोफाङ्गक्षेत्रीयकार्यालयस्य समन्वयेन तथा च सर्वकारेण प्रदत्तस्थानेन सह पिङ्गलेयुआन् समुदाये १५ मेजैः ६० आसनैः च सुसज्जितः वरिष्ठनागरिकभोजनागारः अपि उद्घाटितः बैजिवान होम कम्युनिटी एल्डर्ली रेस्टोरन्टस्य केन्द्रीयपाकशालायाः भोजनस्य निर्माणानन्तरं प्रतिदिनं मध्याह्ने पिंग्युआन् समुदायं प्रति वितरितं भवति। अगस्तमासस्य अन्ते उद्घाटनात् आरभ्य वृद्धानां मध्ये अतीव लोकप्रियः अभवत्, समुदायस्य वृद्धानां भोजनसमस्यायाः समाधानं कृतवान् ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : चू यिंगशुओ

प्रक्रिया सम्पादकः u071

प्रतिवेदन/प्रतिक्रिया