समाचारं

जर्मनीदेशः सीमानियन्त्रणं कठिनं करोति, यूरोपीयः "समुदायः" विभक्तः भविष्यति वा?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमकालीन अन्तर्राष्ट्रीयसम्बन्धसंस्थायाः यूरोपीयसुरक्षापरियोजनायाः प्रमुखः लु युन्मोउ
अधुना आस्ट्रिया, स्विट्ज़र्ल्याण्ड्, चेकगणराज्य, पोलैण्ड् च देशैः सह विद्यमानसीमानियन्त्रणपरिपाटानां अतिरिक्तं जर्मनीदेशेन फ्रान्स्, लक्जम्बर्ग्, नेदरलैण्ड्, बेल्जियम, डेन्मार्क इत्यादीनां सीमानियन्त्रणपरिपाटानां कार्यान्वयनम् आरब्धम्, यस्य अर्थः अस्ति यत् जर्मनीदेशेन सर्वथा नियन्त्रणं पुनः आरब्धम् अस्ति तस्य सीमापाराणि नूतनानि उपायानि प्रारम्भे षड्मासान् यावत् स्थास्यन्ति।
"सामान्यसीमापरीक्षाणां चरणबद्धनिवृत्तिविषये" ("शेन्गेन् सम्झौता" इति अपि ज्ञायते) इत्यस्य मूलहस्ताक्षरकर्तृत्वेन यूरोपीयमहाद्वीपस्य "हृदयभूमिः" स्थितः देशः इति नाम्ना जर्मनीदेशस्य अस्य कदमस्य न केवलं तस्य प्रमुखपरिवर्तनस्य अर्थः अस्ति आप्रवासनविषयेषु स्थितिः, परन्तु अपि च यूरोपीयसङ्घस्य "शेन्गेन् युगे" अस्य प्रमुखः प्रभावः भविष्यति ।
यूरोपस्य “शेन्गेन् युगः” २.
शेन्गेन् सम्झौता एकः सम्झौता अस्ति यस्य उद्देश्यं सदस्यराज्यानां मध्ये सीमाप्रतिबन्धान् समाप्तुं जनानां स्वतन्त्रगतिः प्राप्तुं च अस्ति । १९८५ तमे वर्षे जूनमासे जर्मनी, फ्रान्स, नेदरलैण्ड्, बेल्जियम, लक्जम्बर्ग् इत्यादीनां पञ्चभिः यूरोपीयदेशैः लक्जम्बर्ग्-सीमायां शेन्गेन्-नगरे हस्ताक्षरं कृतम् । सम्झौतेः नियमः अस्ति यत् सदस्यराज्याः अल्पकालीन आगन्तुकानां कृते वीजायाः एकरूपं प्रारूपं (अर्थात् "शेन्गेन् वीजा") निर्गच्छन्ति एकदा आवेदकः कस्यचित् देशात् वीजां प्राप्तवान् तदा सः वैधताकालस्य अन्तः सम्पूर्णे शेन्गेन् क्षेत्रे स्वतन्त्रतया यात्रां कर्तुं शक्नोति तथा वासकालः।
शेन्गेन्-सम्झौते हस्ताक्षरस्य अनन्तरं शेन्गेन्-क्षेत्रस्य व्याप्तिः निरन्तरं विस्तारिता अस्ति, सदस्यराज्यानां मध्ये सहकार्यं च अधिकाधिकं समीपं जातम् शेन्गेन्-क्षेत्रे क्रमेण आन्तरिकसीमानियन्त्रणानि समाप्ताः, साधारणवीजानीतिः कार्यान्विता, पुलिस-न्यायिकसहकार्यं च सुदृढं कृतम् । १९९६ तमे वर्षे गैर-यूरोपीय-देशद्वयं नॉर्वे-आइसलैण्ड्-देशयोः अपि शेन्गेन्-क्षेत्रेण सह सङ्गति-सम्झौतेषु हस्ताक्षरं कृत्वा शेन्गेन्-क्षेत्रस्य भागः अभवत् २०२३ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्के शेन्गेन्-क्षेत्रे अष्टम-विस्तारस्य आरम्भः अभवत्, ततः क्रोएशिया-देशः शेन्गेन्-क्षेत्रस्य २७तमः सदस्यः अभवत् ।
परन्तु शेन्गेन् क्षेत्रस्य विकासः सुचारुरूपेण न अभवत् । शेन्गेन्-सम्झौतेः अन्तर्गतं सदस्यराज्यानि सीमापरीक्षां कर्तुं शक्नुवन्ति यत् ते सार्वजनिकनीतेः अथवा आन्तरिकसुरक्षायाः कृते खतराम् उत्पद्यन्ते, परन्तु यूरोपीय-आयोगाय अवश्यमेव सूचितव्यम् अतः अन्तिमेषु वर्षेषु केषुचित् सदस्यराज्येषु यदा कदा सीमापरिहाराः पुनः स्थापिताः । कोविड्-१९-महामारी-काले प्रायः सर्वेषु मध्य-यूरोपीय-देशेषु महामारी-निवारण-नियन्त्रण-उद्देश्येन सीमा-नियन्त्रण-उपायानां भिन्न-भिन्न-अवस्थाः कार्यान्विताः सन्ति । युक्रेन-संकटः, प्यालेस्टिनी-इजरायल-सङ्घर्षः च यूरोपीयदेशेषु आप्रवासस्य नियन्त्रणार्थं दबावं अधिकं वर्धितवान् । सम्प्रति फ्रान्स्, इटली, हङ्गरी, स्लोवेनिया, पोलैण्ड्, स्लोवाकिया, आस्ट्रिया इत्यादिषु देशेषु सीमानियन्त्रणपरिपाटाः भिन्नप्रमाणेन स्वीकृताः सन्ति ।
आन्तरिकबाह्यकारकाणां अधिष्ठानम्
जर्मनीदेशस्य सीमानियन्त्रणस्य व्यापकपुनर्स्थापनं आन्तरिकबाह्यकारकयोः संयोजनस्य परिणामः अस्ति ।
अवैधशरणार्थीनां निवारणं प्राथमिकं उद्देश्यम् अस्ति । आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे जर्मनीदेशेन सीमायां १२७,००० यावत् अवैधप्रवासिनः गृहीताः । अगस्तमासस्य २३ दिनाङ्के पश्चिमजर्मनीदेशस्य सोलिङ्गेन्-नगरे एकः सीरियादेशस्य पुरुषः कस्यचित् छूरेण प्रहारं कृतवान् अस्मिन् विषये जर्मनीदेशस्य प्रधानमन्त्री श्कोल्ज् इत्यनेन अवैधप्रवासस्य नियन्त्रणं सुदृढं भविष्यति इति उक्तम् । जर्मनीदेशस्य आन्तरिकमन्त्री अपि सार्वजनिकरूपेण उक्तवान् यत् एतत् कदमः "इस्लामिक-आतङ्कवादात्, गम्भीर-सीमा-पार-अपराधात् च जर्मन-नागरिकाणां रक्षणं कर्तुं" अस्ति, तथा च "अवैध-आप्रवासं दूरीकर्तुं" निरन्तरं प्रयतते " कठिनं वृत्तिं गृहाण।"
जर्मनीदेशस्य राजनैतिकस्थितौ परिवर्तनेन अपि उपायानां प्रवर्तने योगदानम् अभवत् । सर्वेक्षणैः ज्ञायते यत् जर्मनी-मतदातृणां कृते सम्प्रति सुरक्षाविषयाः सर्वाधिकं चिन्ताजनकाः विषयाः सन्ति । आप्रवासननियन्त्रणे पर्याप्तं कार्यं न कृत्वा श्कोल्ज्-नेतृत्वेन जर्मनी-सर्वकारस्य आलोचना कृता अस्ति । तस्य विपरीतम्, आप्रवासविरोधी इस्लामविरोधी च वृत्तिः धारयन् सुदूरदक्षिणपक्षीयः अल्टरनेटिव् फ़ॉर् जर्मनी दलः अन्तिमेषु वर्षेषु "नगराणि प्रदेशानि च जित्वा अधिकं विकासं प्राप्तवान् जर्मनीदेशस्य थुरिन्जिया-सैक्सोनी-राज्ययोः सितम्बर्-मासस्य प्रथमे दिने आयोजिते क्षेत्रीयनिर्वाचने अल्टरनेटिव् फ़ॉर् आफ्रिका-पक्षः सर्वाधिकं समर्थन-दरं प्राप्तवान्, सत्ताधारी सोशल-डेमोक्रेटिक-दलः तु दुःखदः आसीत् सम्प्रति जर्मनीदेशे अद्यापि स्थानीयनिर्वाचनं प्रचलति, २०२५ तमे वर्षे सामान्यनिर्वाचनं भविष्यति । अतः अस्मिन् समये श्कोल्ज्-सर्वकारस्य सीमानियन्त्रणस्य सुदृढीकरणं मतदातानां चिन्तानां प्रतिक्रिया अपि ददाति, सर्वकारः "कार्यवाही" करोति इति सकारात्मकं संकेतं च प्रेषयति फ्रांसदेशस्य यूरोपीयसङ्घस्य कानूननीतिविशेषज्ञः अलेमान्नो अपि अवदत् यत् जर्मनीसर्वकारस्य उपायाः “रणनीतिकविचारानाम् अपेक्षया राजनैतिकविचारानाम् आधारेण अधिकं” सन्ति ।
यूरोपीयसङ्घस्य असहमतिः अपि महत्त्वपूर्णं कारणं यत् जर्मनी इत्यादयः सदस्यराज्याः अवैधप्रवासस्य निवारणे "एकान्तं गन्तुं" चयनं कुर्वन्ति इटली, ग्रीस इत्यादयः देशाः, ये अवैधप्रवासस्य "अग्रपङ्क्तौ" सन्ति, ते यूरोपीयसङ्घस्य "अपर्याप्तसमर्थनम्" इति शिकायतुं प्रवृत्ताः सन्ति, अन्ये सदस्यराज्याः "दबावस्य साझेदारी न कृतवन्तः" इति यद्यपि २०२४ तमस्य वर्षस्य मे-मासे अन्ततः यूरोपीयसङ्घः घोरयुद्धस्य अनन्तरं आप्रवासन-शरणनीतीसु सुधारार्थं विधेयकं अनुमोदितवान्, तथापि एतत् विधेयकं अद्यापि प्रभावी न अभवत्, न च मुख्यतया आप्रवासस्य दबावं वहन्तः देशाः पूर्णतया सन्तुष्टाः
अन्तिमेषु वर्षेषु यूरोपीयराजनैतिकपारिस्थितिकीशास्त्रस्य "दक्षिणपक्षीय" प्रवृत्तिः अपि अस्य कदमस्य पृष्ठभूमिं भवति । इटलीसहिताः बहवः देशाः "इतिहासस्य अत्यन्तं दक्षिणपक्षीयसर्वकारस्य" आरम्भं कृतवन्तः, अधिकाधिकाः यूरोपीयदेशाः कठोरसीमाः, आप्रवासनस्थितयः च स्वीकुर्वितुं आरब्धाः इटलीदेशस्य प्रधानमन्त्री मेलोनी इत्यस्याः लेबलं "सुदूरदक्षिणपक्षीयम्" इति अद्यैव घोषितं यत् तस्याः सर्वकारेण इटलीदेशं प्रति अवैधप्रवासस्य ६०% सफलतापूर्वकं न्यूनीकरणं कृतम्। तदपेक्षया जर्मनीदेशस्य आप्रवासनीतिः अद्यापि तुल्यकालिकरूपेण शिथिला अस्ति । अतः जर्मनीदेशस्य कठोरतरसीमानीतिं प्रति परिवर्तनं न केवलं आन्तरिककारकाणां कारणेन, अपितु यूरोपीयराजनैतिकवातावरणस्य स्थितिः अपि बाध्यते
प्रभावः सम्भावनाः च
मर्केलयुगे जर्मनीदेशः कदाचित् यूरोपस्य सीमां उद्घाटयितुं आप्रवासिनः स्वीकुर्वन् च "नेता" आसीत् । जर्मनीदेशे एषः नीतिपरिवर्तनः न केवलं स्वसीमायां आप्रवासननीतिषु च "समयस्य परिवर्तनं" चिह्नयति, अपितु यूरोपे अपि अधिकं प्रभावं जनयिष्यति
प्रथमं, शेन्गेन् क्षेत्रस्य विकासः “जोखिमे” अस्ति । आँकडानुसारं २००६ तमे वर्षात् शेन्गेन्-देशेषु कुलम् ४४१ नियन्त्रण-उपायानां सूचनाः निर्गताः, आतङ्कवादीनां आक्रमणानां कारणेन सर्वाणि स्थलसीमानि स्थायिरूपेण नियन्त्रयितुं फ्रान्स्-देशेन अधिकारः अवशिष्टः अस्ति जर्मनीदेशस्य अतिरिक्तं सम्प्रति अष्टौ शेन्गेन् सदस्यराज्यानि सीमापरीक्षां कुर्वन्ति, एतेषां उपायानां विस्तारः बहुवारं कृतः अस्ति । शीतयुद्धस्य अनन्तरं जर्मनीदेशः न केवलं यूरोपस्य "आर्थिकहृदयम्" आसीत्, अपितु महाद्वीपस्य "भौगोलिककेन्द्रम्" अपि आसीत् । फ्रांसदेशस्य विशेषज्ञः अलेमानो इत्यनेन उक्तं यत् जर्मनीदेशस्य आर्थिकभौगोलिकस्थितिः दृष्ट्वा तस्य उपायाः न केवलं समीपस्थदेशान्, अपितु "सर्वसङ्घस्य सर्वेभ्यः देशेभ्यः" अपि लक्षिताः सन्ति । जर्मनीदेशस्य दृष्टिकोणः प्रदर्शनप्रभावं अपि सृजति, अधिकान् देशान् सीमानियन्त्रणपरिपाटान् स्वीकुर्वितुं प्रोत्साहयितुं च शक्नोति । ग्रीकप्रधानमन्त्री मित्सोताकिस् अपि स्पष्टतया अवदत् यत् जर्मनीसर्वकारः "एकपक्षीयरूपेण शेन्गेन् इत्यस्य उन्मूलनं करोति" इति । यूरोपीयमाध्यमाः अपि "यूरोपस्य शेन्गेन् युगस्य समाप्तिम् आगच्छति" इति शोकं कृतवन्तः ।
द्वितीयं, यूरोपीयविपण्यस्य संचालनं प्रभावितं करोति । जर्मनीदेशस्य मीडिया-माध्यमेन ज्ञातं यत् जर्मनी-देशस्य उपायाः सीमायातायातस्य लकवाग्रस्ताः भवितुम् अर्हन्ति, तस्याः स्वकीये अर्थव्यवस्थायां नकारात्मकः प्रभावः अपि भवितुम् अर्हति इति समीपस्थेभ्यः देशेभ्यः प्रायः २४०,००० जनाः जर्मनीदेशं गच्छन्ति फ्रांसदेशस्य "यूरोपीय न्यूज" इत्यनेन अपि ज्ञातं यत् जर्मनीदेशस्य उपायाः अक्टोबर्, क्रिसमस, नववर्षस्य चरमयात्राकालान् आच्छादयिष्यन्ति, येन यात्रायां यातायातस्य च बाधाः भविष्यन्ति। तत्सह परिवहनकम्पनीषु नूतनविनियमानाम् प्रभावः अपि स्पष्टः अस्ति । एतेषां यूरोपीयविपण्यस्य सामान्यसञ्चालने बाधा भविष्यति।
तृतीयः यूरोपीयसङ्घस्य अधिकारं आव्हानं कर्तुं भवति। यूरोपीयसङ्घस्य नियमानाम् अनुसारं सदस्यराज्यानि तदा एव अस्थायीरूपेण सीमानियन्त्रणं पुनः स्थापयितुं शक्नुवन्ति यदा सार्वजनिकनीतेः आन्तरिकसुरक्षायाः च गम्भीरः खतरा भवति, एतत् च "अन्तिमविकल्परूपेण" कर्तव्यं, उपायाः च "युक्तियुक्ताः आनुपातिकाः च" भवेयुः परन्तु “सार्वजनिकनीतेः आन्तरिकसुरक्षायाः च गम्भीराः खतराणि” इति परिभाषितुं योग्यता सदस्यराज्येषु एव वर्तते । सदस्यराज्यैः कार्यान्वितस्य सीमानियन्त्रणस्य पूर्वोदाहरणात् न्याय्यं चेत् यूरोपीयआयोगः सहजतया "देशस्य सर्वकारं न्यायालयं प्रति नेष्यति" इति सम्प्रति जर्मनीदेशस्य नूतनाः नियमाः यूरोपीयसङ्घस्य कानूनस्य अनुपालने सन्ति वा इति विषये किञ्चित् विवादः अस्ति । परन्तु जर्मनीदेशस्य "द्वारं स्वच्छं" इति व्यवहारः यूरोपीयसङ्घस्य अधिकारं महतीं आव्हानं कृतवान् इति न संशयः, अपि च यूरोपीयसङ्घस्य नूतनानि आप्रवासन-शरण-विनियमाः अपि परिवर्तयितुं शक्नुवन्ति ये केवलं २०२६ तमे वर्षे प्रभावं प्राप्नुयुः |.
चतुर्थं यूरोपीयसङ्घस्य आन्तरिकैकतां क्षीणं कर्तुं, आप्रवासविषये यूरोपीयसङ्घस्य संयुक्तप्रतिक्रियायां बाधां कर्तुं च। सम्प्रति जर्मनीदेशस्य कार्याणि यूरोपीयदेशेभ्यः प्रबलविरोधं जनयन्ति । पोलैण्ड्-देशस्य प्रधानमन्त्री टस्क् इत्यनेन उक्तं यत् जर्मनीदेशस्य उपायाः पोलैण्ड्-देशस्य कृते “अस्वीकार्याः” सन्ति, पोलैण्ड्-देशेन सर्वान् प्रभावितान् देशान् “तत्कालवार्तालापार्थम्” आहूतः इति । ग्रीस-देशः, आस्ट्रिया-देशः च जर्मनी-देशेन अङ्गीकृतान् आप्रवासिनः न स्वीकुर्वन्ति इति उक्तवन्तौ । परन्तु केचन देशाः अस्य समर्थनं प्रकटितवन्तः हङ्गेरी-सर्वकारस्य प्रवक्ता विनोदं कृतवान् यत् "एकदा ये जनाः अस्माकं दृष्टिकोणस्य विरोधं कृतवन्तः ते अधुना अस्माभिः सह सम्मिलिताः" इति।
सम्प्रति जर्मनीदेशः अपि कठोरसीमापरिपाटानां कार्यान्वयनार्थं बहवः बाधाः प्राप्नुयुः । तेषु एकं जर्मनीदेशस्य स्वस्य अपर्याप्तप्रबन्धनक्षमता अस्ति । जर्मनपुलिससङ्घेन उक्तं यत् नूतनविनियमानाम् कार्यान्वयनार्थं जर्मनपुलिसस्य कार्याणि कर्तुं ५,००० अतिरिक्तपुलिसपदाधिकारिणां आवश्यकता भविष्यति, आधारभूतसंरचनायाः व्ययः अपि महती वर्धते जर्मनीदेशस्य उपायानां प्रभावशीलतायाः विषये अपि संशयः सन्ति । जर्मन-माध्यमानां विश्लेषणस्य अनुसारं जर्मनी-देशे कार्यान्विताः वर्तमान-सीमा-निरीक्षण-उपायाः प्रायः केवलं "लघु-मत्स्यान् गृह्णन्ति" ये "बृहत्-मत्स्याः" वास्तवतः जर्मनी-देशस्य आन्तरिक-सुरक्षायाः कृते खतरान् जनयन्ति, ते प्रायः संगठिताः अनुभविनो च भवन्ति सीमा" इति ।
सम्पादक: तांग हुआ, जियांग ज़िन्यु, झांग यानलिंग
प्रतिवेदन/प्रतिक्रिया