समाचारं

प्रतिकारं १०,००० युआन् अनुदानं कृत्वा बीएमडब्ल्यू मूल्ययुद्धे पुनः आगमिष्यति वा?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासस्य आरम्भे स्वस्य व्यापारनीतिं समायोजयित्वा अधुना एव बीएमडब्ल्यू इत्यनेन पुनः विक्रयनीतिः समायोजितः ।
बाजारसूचना तथा परामर्शदातृकम्पनी jielan road द्वारा प्रकाशितसूचनानुसारं 12 सितम्बर दिनाङ्के bmw इत्यनेन "2024 bmw china and bmw brilliance mid-autumn festival and national day special discount policy" इति दस्तावेजं सर्वेभ्यः डीलरेभ्यः जारीकृतम् अगस्तमासे मूल्ययुद्धात् निवृत्तं भविष्यति इति घोषितम् आसीत् तथा च "व्यापारिणां भागिनानां लाभप्रदतायां सुधारः अभवत्" तस्मिन् एव काले "व्यापारिणां नकदप्रवाहस्य लाभप्रदतायाः च समस्यायाः समाधानार्थं" विशेषः मध्य- शरदमहोत्सवः राष्ट्रियदिवसः च सर्वेभ्यः कारश्रृङ्खलेभ्यः प्रति यूनिट् १०,००० युआन् छूटः दत्तः ।
चीन बिजनेस न्यूज इत्यस्य संवाददातृभिः प्राप्तैः बीएमडब्ल्यू इत्यस्य व्यापारनीतिदस्तावेजैः अपि एतस्य पुष्टिः कृता । इदं ज्ञातव्यं यत् बीएमडब्ल्यू इत्यनेन १०,००० युआन् इत्यस्य अतिरिक्तविक्रय-छूटस्य पूर्वशर्ताः निर्धारिताः, यत्र डीलराः २०२४ तमस्य वर्षस्य तृतीयत्रिमासे बीएमडब्ल्यू-चीन-बीएमडब्ल्यू-ब्रिलियन्स्-योः समग्र-खुदरा-आवश्यकतानां ८०% अधिकं (समाहितं) पूर्णं कर्तुं प्रवृत्ताः सन्ति तत्सह, वाहनानां अनुदानं दातुं अस्याः नीतेः व्याप्तिः अस्मिन् वर्षे द्वितीयतृतीयत्रिमासे सर्वाणि खुदरावाहनानि सन्ति, अनुसन्धानक्षमता एतावता दीर्घा अस्ति तथा च तत्र सम्बद्धानां वाहनानां संख्या कस्यापि नियमित अवकाशविशेषप्रचारस्य व्याप्तेः परा अस्ति।
एकः बीएमडब्ल्यू-विक्रेता पत्रकारैः सह अवदत् यत् यद्यपि एतत् नाम विक्रेतृभ्यः अनुदानं दातुं विशेषा छूटः अस्ति तथापि वस्तुतः बीएमडब्ल्यू इत्यनेन खुदरा-लक्ष्यस्य ८०% भागं प्राप्तुं सीमा निर्धारिता अस्ति, तस्मिन् एव काले विक्रेतारः अधिकानि अनुदानं प्राप्तुं अधिकं विक्रयं प्रभावितं करिष्यन्ति। स्केल, अतः अस्याः व्यापारनीतेः वस्तुतः विक्रयलक्ष्यं प्रभावितं कर्तुं प्रभावः भवति । bmw इत्यस्य व्यापारनीतेः प्रतिक्रियारूपेण वाहन-उद्योगे अधिकांशजना: "bmw इत्यस्य मूल्ययुद्धे पुनरागमनम्" इति व्याख्यां कृतवन्तः ।
जिएलान्लु इत्यस्य विश्लेषणस्य अनुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे बीएमडब्ल्यू इत्यस्य विक्रयः १८८,७०० वाहनानां आसीत्, अगस्तमासपर्यन्तं तृतीयत्रिमासे ९४,६९१ वाहनानां विक्रयः अभवत् in september is 69,000 vehicles, sales in the second and third quarters कुलम् 352,400 यूनिट् अस्ति, अतः bmw इत्यस्य समग्रः प्रचारव्ययः 3.5 अरब युआन् यावत् भविष्यति।
२०२४ तमस्य वर्षस्य जुलै-मासस्य आरम्भे मूल्ययुद्धस्य कारणेन बीएमडब्ल्यू-व्यापारिणां लाभप्रदतायां न्यूनता अभवत् बीएमडब्ल्यू-चीन-संस्थायाः डीलर-आयस्य अनुदानं दातुं, विक्रेतारः सुष्ठु कार्यं कर्तुं च व्यावसायिकनीतिः प्रवर्तते स्म ।
अस्याः व्यापारनीतेः आरम्भानन्तरं bmw 4s भण्डारेषु अनेकेषां मॉडल्-मूल्यानि वर्धितानि तेषु bmw i3 (edrive 35) इत्यस्य नग्नकारस्य मूल्यं 237,000 युआन् आसीत्, यत् न्यूनतमस्य तुलने प्रायः 40,000 युआन् इत्यस्य वृद्धिः आसीत् जूनमासे १९०,००० युआन् इत्यस्य नग्नकारस्य मूल्यम् । जुलैमासे bmw ix3 निम्नस्तरीयनग्नकारस्य अन्तिममूल्यं २८२,००० युआन् अस्ति ।
सेप्टेम्बरमासपर्यन्तं बीएमडब्ल्यू-विक्रेतारः पुनः मूल्य-मात्रा-प्रतिरूपं आरब्धवन्तः । "नवीनमाडलं प्रक्षेपणं कर्तुं प्रवृत्तम् अस्ति। भण्डारे अधिकानि bmw i3 काराः नास्ति। bmw ix3 इत्यस्य वर्तमानं नग्नकारमूल्यं 240,000 युआन् अस्ति। bmw 4s भण्डारस्य विक्रयपरामर्शदाता पत्रकारैः अवदत् यत्... भण्डारः मध्यशरदमहोत्सवात् पूर्वं समायोजितः अस्ति, जुलैमासे अनेकानां मॉडलानां मूल्यकमीकरणस्य तुलने, मूल्यकमीकरणं निर्मातृणां प्रदत्तानां नवीनतमानां प्राधान्यनीतीनां, भण्डारस्य अन्तः क्रियाकलापानाञ्च आधारेण भवति इति अपेक्षा अस्ति राष्ट्रियदिवसपर्यन्तं स्थास्यति, राष्ट्रदिवसस्य समये अन्ये प्राधान्यक्रियाकलापाः अपि आरब्धाः भवितुम् अर्हन्ति ।
उपर्युक्तः विक्रयपरामर्शदाता अवदत् यत् जुलै-अगस्त-मासेषु निर्मातारः स्वविक्रयनीतिषु समायोजनं कृतवन्तः, तथा च 4s-भण्डारेषु कारानाम् संसाधनाः सामान्यतया न्यूनाः अभवन्, तस्मिन् समये प्रायः सर्वेषां मॉडलानां मूल्यं वर्धमानम् आसीत् मध्यशरदमहोत्सवस्य परितः भण्डारः स्वस्य प्राधान्यनीतिषु समायोजनं कर्तुं आरब्धवान्, केषाञ्चन मॉडलानां कृते टर्मिनल् मूल्यस्य छूटः अस्मिन् वर्षे जूनमासे कृता इव आसीत्
jielan road terminal monitoring इत्यस्य अनुसारं bmw इत्यस्य विभिन्नानां कारश्रृङ्खलानां टर्मिनल्-छूटः अगस्त-मासात् आरभ्य जून-मासे छूट-स्तरं अतिक्रान्तवान्, अस्मिन् मासे अपि अधिकं अस्मिन् वर्षे जूनमासात् सितम्बरमासपर्यन्तं बीएमडब्ल्यू ३ श्रृङ्खलायाः छूटः क्रमशः २७.३%, २२.९%, २९.७%, ३०.१% च आसीत्; bmw i3 इत्यस्य छूटः क्रमशः 42.3%, 37.3%, 44.8%, 44.8% च आसीत्;
अन्यस्य bmw 4s भण्डारस्य विक्रयपरामर्शदाता पत्रकारैः अवदत् यत् "यदा भवान् भण्डारं प्रविशति तदा भवान् कारक्रयणस्य उपहारसङ्कुलं प्राप्स्यति। अस्माकं भण्डारः सम्प्रति वर्षस्य बृहत्तमं प्रचारं कुर्वन् अस्ति। यदा भवान् तत्क्षणमेव 2,000 युआन् छूटं प्राप्तुं शक्नोति अस्मिन् मासे एकं वाहनम् उद्धृत्य गच्छतु।"
ज्ञातव्यं यत् जुलैमासे एव व्यापारनीतिसमायोजनानन्तरं bmw इत्यस्य विक्रयः न्यूनः अभवत् । सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे अगस्तमासे बीएमडब्ल्यू-संस्थायाः ३५,००० वाहनानि विक्रीताः, वर्षे वर्षे ४२% न्यूनता, मर्सिडीज-बेन्ज्-कम्पनी ५०,००० वाहनानि विक्रीतवान्, ऑडी-कम्पनी च अस्मिन् एव काले ४८,००० वाहनानि विक्रीतवती
अस्मिन् वर्षे अर्धवार्षिकवित्तीयप्रतिवेदने बीएमडब्ल्यू इत्यनेन स्वस्य पूर्णवर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानं न्यूनीकृतम्, यत्र भविष्यवाणी कृता यत् वित्तवर्षे २०२४ तमे वर्षे वितरणस्य मात्रायां वर्षे वर्षे किञ्चित् न्यूनता भविष्यति, यदा तु पूर्वं ईबीआईटी मार्जिनस्य किञ्चित् वृद्धिः अपेक्षिता आसीत् between 6% and 7% , पूर्वपूर्वसूचनातः 8% तः 10% पर्यन्तं न्यूनं, तथा च 8.37% विपण्यप्रत्याशायाः अपेक्षया महत्त्वपूर्णतया न्यूनं 11% तः 13% यावत् नियोजितपुञ्जस्य प्रतिफलं (roce) अपेक्षितम् अस्ति; पूर्वं १५% तः २०% पर्यन्तं पूर्वानुमानात् न्यूनम् ।
चीनीयविपण्ये विक्रयस्य न्यूनतायाः विषये बीएमडब्ल्यू इत्यस्य मतं यत् अन्तिमेषु वर्षेषु चीनस्य स्थानीयविद्युत्वाहननिर्मातारः विद्युत्वाहनानां क्षेत्रे तीव्रगत्या उद्भूताः, स्वलाभानां उपरि अवलम्ब्य विपण्यभागं निरन्तरं जब्धितुं, येन बहवः यूरोपीयकारब्राण्ड्-संस्थाः, सहितं bmw, मूल्यनिवृत्तिरणनीतयः स्वीकर्तुं .
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया