समाचारं

“गारण्टीकृतमूल्यं” सम्पत्तिबाजारस्य स्थिरस्य स्वस्थस्य च विकासस्य सहायतायै वेन्झौनगरे प्रारब्धम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता बाओ झोउफेंग
अधुना केन्द्रीय उद्यमस्य पोली डेवलपमेण्ट् इत्यस्य अन्तर्गतं अनेकाः परियोजनाः "गारण्टीकृतमूल्यं" योजनानां घोषणां कृतवन्तः । उदाहरणार्थं वेन्झौ पोली इत्यस्य "पोली तियानजुन्" परियोजनायाः घोषणा अभवत् यत् "यदि तियानजुन् परियोजनायां समानानि गृहाणि (केवलं आवासीयानि) पश्चात् चरणे ऑनलाइन विक्रीयन्ते तर्हि विक्रयस्य छूटः क्रेतुः विद्यमानस्य छूटस्य (पञ्जीकृतमूल्यस्य तुलने) अपेक्षया न्यूना भवति, अथवा अतिरिक्तसम्पत्त्याः शुल्कं, पार्किङ्गस्थानानि, गृहसज्जासंकुलादिवेषधारिणां छूटस्य किमपि प्रकारस्य उपयोगेन विना कारणं चेक आउट् कर्तुं शक्यते (कक्षस्य भुक्तिविषये व्याजं न समाविष्टं भविष्यति)। गुआङ्गडोङ्ग पोली, सिचुआन् पोली इत्येतयोः केषुचित् परियोजनासु अपि युगपत् एतादृशीनां प्रतिबद्धतानां प्रचारः क्रियते ।
आत्मविश्वासं वर्धयितुं सम्पत्तिविपण्यं स्थिरीकर्तुं च “गारण्टीकृतमूल्यं” योजनां प्रारब्धवान्
किञ्चित्कालं यावत् अल्पकाले एव धनस्य पुनरागमनं साक्षात्कर्तुं केचन स्थावरजङ्गमकम्पनयः प्रत्यक्षतया वा वेषेण वा मूल्यकटनं कृतवन्तः, येन गृहक्रेतृणां प्रतीक्षा-दर्शन-भावः तीव्रः अभवत्, तेषां विश्वासः कम्पितः अचलसम्पत्विपण्यं, तथा च स्थानीयस्य अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रभावितं कृतवान् । बहवः सम्भाव्यगृहक्रेतारः अवदन् यत् गृहक्रेतारः इति नाम्ना ते न जानन्ति यत् वर्तमानगृहमूल्यानि पतन्ति वा इति, सर्वे च "पर्वतस्य अर्धमार्गे" स्थित्वा भीताः सन्ति
गृहक्रेतुः आत्मविश्वासं कथं वर्धयितव्यम् ? राज्यस्वामित्वयुक्तः उद्यमः पोली डेवलपमेण्ट् इत्यनेन सम्पत्तिबाजारस्य कृते "आश्वासनं" प्रदातुं "गारण्टीकृतमूल्यं" योजना आरब्धा अस्ति गृहक्रयणम्।
वेन्झौ विश्वविद्यालयस्य रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य प्रोफेसर पान अन्पिङ्ग् इत्यनेन वेन्झौ पोली तियानजुन् इत्यस्य मूल्यप्रतिश्रुतियोजनायाः अनुमोदनं प्रकटितम्। सः मन्यते यत् वर्तमान वेन्झौ सम्पत्तिविपण्ये बहवः कार्याणि कर्तव्यानि सन्ति, परन्तु सर्वेषां कार्यस्य मूलं सर्वेषां विपण्यप्रतिभागिनां विश्वासं पुनः प्राप्तुं भवति, यथा सम्पत्तिक्रयणे विश्वासः, भूमिप्राप्त्यर्थं विश्वासः, वित्तपोषणविषये विश्वासः, तथा नवीनतायां विश्वासः।यदि " "गारण्टीकृतमूल्यं" इत्यादीनां विपणनपरिकल्पनानां माध्यमेन गृहक्रेतृणां कृते प्रतिज्ञारूपेण "बाहौ वर्धनं" भवति। ते न केवलं विपण्यविश्वासं वर्धयन्ति, अपितु तेषां कृते सकारात्मकः प्रभावः अपि भवति डिस्टॉकिंग् परियोजनानां दबावः तथा डिस्टॉकिंग् इति। सः अवदत् यत् वेन्झोउ-नगरस्य सम्पत्ति-बाजारः मुख्यतया निवेश-अपेक्षाभिः निर्धारितः भवति यत् उपभोक्तृपक्षे दहलीज-व्यययोः मध्ये सन्तुलनं प्राप्तुं, गृहक्रेतृणां विश्वासं स्थिरीकर्तुं, क्रेतृणां हितस्य रक्षणार्थं च उत्तमगुणवत्तायुक्तानि सम्पत्तिः निर्मातुं च विपण्यविश्वासं वर्धयितुं शक्यते सर्वेषां पक्षानां कृते विजय-विजय-स्थितिं प्राप्तुं।
"गारण्टीकृतमूल्यं" योजनायाः पृष्ठतः यत् परीक्षितं तत् अचलसम्पत्कम्पनीनां सामर्थ्यं उत्तरदायित्वं च
"गारण्टीकृतमूल्यं" इति नारां उद्घोषयितुं सुलभं, परन्तु तस्य वास्तविकरूपेण कार्यान्वयनम् कठिनम् ।
चीन-अचल-सम्पत्-सूचकाङ्क-संशोधन-संस्थायाः पूर्व-चीन-क्षेत्रस्य उपाध्यक्षः गाओ-युआनशेङ्ग-महोदयस्य मतं यत् वर्तमान-अचल-सम्पत्त्याः-बाजारस्य मूल्यानि अद्यापि अधः गमन-मार्गे सन्ति गृहाणि क्रेतुं “मूल्यानि निरन्तरं पतन्ति” इति क्रेतृणां गृहस्वामित्वं स्थगयितुं शीर्षत्रयं कारणं जातम् । पोली इत्यस्य कदमः वर्तमानगृहक्रेतृभ्यः एकस्य निश्चितमूल्यप्रतिश्रुतितन्त्रस्य माध्यमेन विपण्यविश्वासस्य निश्चितं प्रमाणं दातुं, भविष्ये आवासमूल्यानां अधिकक्षयस्य कारणेन हानिः विरुद्धं रक्षणं कर्तुं च अस्ति। परन्तु वर्तमान-अचल-सम्पत्-बाजारे सर्वेषां अचल-सम्पत्-विकासकानाम् प्रतिज्ञां पूरयितुं क्षमता नास्ति .
प्रोफेसर पान आन्पिंगः अपि एतादृशी एव चिन्ताम् अव्यक्तवान् यत् वर्तमानमूल्यं उचितं विपण्यनियमानां अनुरूपं च अस्ति वा इति मुख्यं वर्तते। विशेषतः यदा आपूर्ति-माङ्ग-सम्बन्धः महत्त्वपूर्णतया विपर्यस्तः भवति तदा यदि अचल-सम्पत्-कम्पनीभिः प्रारब्धानि मूल्यानि व्याप्ताः भवन्ति, विपण्यं च तान् न परिचिनोति तर्हि ते इच्छन्ति चेदपि मूल्यानां रक्षणं कर्तुं न शक्नुवन्ति
संवाददातुः अन्वेषणेन ज्ञातं यत् वर्तमानस्य अचलसम्पत्स्थितेः अन्तर्गतं पोली डेवलपमेण्ट् इत्यनेन "गारण्टीकृतमूल्यं" योजनां प्रारम्भं कर्तुं साहसं कृतम् इति कारणं स्वस्य सामर्थ्यस्य आत्मविश्वासस्य च कारणम् आसीत् प्रथमं, आर्थिकदृष्ट्या सुदृढम् अस्ति यतः द्वयवृद्धियुक्तेषु कतिपयेषु अचलसम्पत्कम्पनीषु अन्यतमः इति नाम्ना पोली डेवलपमेण्ट् इत्यनेन राजस्वस्य लाभप्रदतायां च निरन्तरं वृद्धिः कृता, तथा च वित्तीयसुरक्षायाः दृष्ट्या व्यापकं हरितरूपरेखां निरन्तरं निर्वाहितम् अस्ति बहुवर्षपर्यन्तं देशे आधिपत्यं धारयति स्म । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं पोली डेवलपमेण्ट् २२०.८ अरब विक्रयराशिं १२.९१२ मिलियन वर्गमीटर् विक्रयक्षेत्रं च कृत्वा देशे प्रथमस्थानं प्राप्तवान्, पञ्चदशवर्षेभ्यः क्रमशः अचलसम्पत् उद्योगे अग्रस्थाने अस्ति .
तदतिरिक्तं, अस्माभिः ज्ञातं यत् अस्मिन् समये पोली डेवलपमेण्ट् इत्यनेन "मूल्यसंरक्षणम्" योजनां कार्यान्वितं ये परियोजनाः अधिकतया मूलनगरीयक्षेत्रेषु उच्चस्तरीयाः परियोजनाः आसन् समग्रतया, एतेषां परियोजनानां दुर्लभता निर्धारयति यत् तेषां "मूल्यस्य संरक्षणम्" सम्पत्तिः सापेक्षतया अस्ति उच्चैः।
यदा बह्वीषु नगरेषु अचलसम्पत्परियोजनानि अद्यापि मन्दविक्रयेण सह संघर्षं कुर्वन्ति तदा पोली डेवलपमेण्ट् इत्यस्य अन्तर्गतं केषाञ्चन परियोजनानां "गारण्टीकृतमूल्यं" योजना स्थानीयसर्वकारेभ्यः गृहक्रेतृभ्यः च ताजगीं दत्तवती अस्ति परन्तु "गारण्टीकृतमूल्य" योजनायाः यथार्थतया अचलसम्पत्परियोजनानां व्यापकमूल्यसंरक्षणस्य साक्षात्कारार्थं अधिकशक्तिशालिनः अचलसम्पत्कम्पनयः प्रत्येकं उत्पादं सावधानीपूर्वकं सज्जीकर्तुं आवश्यकाः सन्ति
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया