समाचारं

भारतीय-शेयर-बजारः पुनः अभिलेख-उच्चतां प्राप्नोति, परन्तु किं “मोदी-अवधारणा-शेयराः” परित्यज्यन्ते ?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा फेडरल् रिजर्वस्य व्याजदरे कटौतीः प्रभावे आगताः तथा तथा भारतस्य सेन्सेक्स सूचकाङ्कः १.७% वर्धमानः ८४,६२२.११ अंकाः अभवत्, भारतस्य निफ्टी सूचकाङ्कः १.५% वर्धमानः २५,८४९.२५ अंकं यावत् अभवत्, अपि च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् अभिलेख-उच्चतायाः अनन्तरं उच्चमूल्यांकनस्य अभावेऽपि भारतीय-समूहाः विदेशेषु निवेशकान् आकर्षयन्ति एव, ते च षट्-त्रिमासिकानां कृते क्रमशः लाभस्य अभिलेख-प्राप्त्यर्थं मार्गे सन्ति

गौणविपण्यं यदा प्रफुल्लितं भवति तदा प्राथमिकविपणम् अपि "आकाशं प्राप्नोति" । तथापि परिवर्तनं अपरिवर्तितं वर्तते। सामान्यनिर्वाचने भारतीयप्रधानमन्त्री मोदी इत्यस्य संकीर्णविजयस्य कारणात् यद्यपि भारतीयशेयरबाजारः अविरामरूपेण वर्धमानः आसीत् तथापि निवेशकाः अपि स्वक्षेत्रप्राथमिकतानां समायोजनं कृतवन्तः, मोदी अवधारणायाः स्टॉक् तः निवृत्ताः भूत्वा उपभोक्तृ-सॉफ्टवेयर-स्टॉकेषु निवेशं कृतवन्तः फेडरल् रिजर्व् इत्यनेन अद्यतनव्याजदरे कटौतीयाः कारणेन व्याजदरसंवेदनशीलक्षेत्रेषु अपि विपण्यभावनायाः तरङ्गः आगताः।

षष्ठत्रैमासिकं लाभं प्राप्तुं भारतीयाः शेयर्स् मार्गे सन्ति

अस्मिन् वर्षे क्रमशः नवमवर्षे प्रवेशं कृत्वा भारतीयशेयरबजारस्य मूल्य-उपार्जन-अनुपातः एमएससीआई इमर्जिंग मार्केट्स् सूचकाङ्कस्य द्विगुणं प्राप्तवान् अस्ति। निफ्टी५० सूचकाङ्कःपी/ई अनुपात२१ गुणान् प्राप्तवान्, यत् सूचकाङ्कस्य १० वर्षीयसरासरीयाः अपेक्षया बहु अधिकम् अस्ति । परन्तु मोदीः सफलतया गठबन्धनसर्वकारस्य निर्माणं कृत्वा तृतीयकार्यकालस्य आरम्भं कृत्वा नीतीनां स्थिरतायां निरन्तरतायां च, फेडरल् रिजर्वेन व्याजदरे कटौतीयाः अपेक्षाः कार्यान्वयनञ्च, ततः परं वैश्विकविपण्ये निरन्तरं अशान्तिः च इति विषये निवेशकानां विश्वासः वर्धितः अस्ति अगस्तमासस्य, तथा च उत्तमनिवेशलक्ष्यस्य अभावः अस्याः पृष्ठभूमितः, ये विदेशेषु निवेशकाः अस्थायीरूपेण उच्चमूल्यांकनकारणात् भारतीय-शेयर-बजारं त्यक्तवन्तः आसन्, ते पुनः पुनः आगच्छन्ति |.

मीडिया-दत्तांशैः ज्ञायते यत् विदेशीयनिवेशकाः अस्मिन् त्रैमासिके भारतीय-समूहेषु शुद्धं ८.५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि क्रीतवन्तः, यत् २०२३ तमस्य वर्षस्य मध्यभागात् परं क्रयणस्य सर्वोच्चस्तरः भवितुम् अर्हति एतावता बृहत् पूंजीप्रवाहेन प्रेरिताः भारतीय-शेयर-सूचकाङ्काः अपि षष्ठ-त्रैमासिक-लाभानां अभिलेखनार्थं मार्गे सन्ति, अस्मिन् त्रैमासिके एमएससीआई-इण्डिया-सूचकाङ्के ७% वृद्धिः अभवत्, यदा तु व्यापक-उदयमान-बाजार-शेयर-सूचकाङ्कः तस्मिन् एव काले केवलं प्रायः २% वर्धितः . केवलं सेप्टेम्बरमासं दृष्ट्वा विदेशेषु निधिषु अपि चतुर्थमासपर्यन्तं भारतीयशेयरबजारे शुद्धप्रवाहः भविष्यति इति अपेक्षा अस्ति।

तदतिरिक्तं भारतीय-शेयर-बजारस्य निरीक्षणं कुर्वन्तः अमेरिका-देशे सूचीकृताः विनिमय-व्यापार-निधिः (etf) अपि वर्धिताः यतः भारतीय-शेयर-बजारः बहुवारं नूतन-उच्च-स्तरं प्राप्तवान् अस्ति उदाहरणार्थं, विजडमट्री इण्डिया अर्जनकोषः-वर्गस्य प्राचीनतमानां बृहत्तमानां च ईटीएफ-संस्थानां मध्ये एकः-अधुना एव नूतनानि उच्चतमानि स्तरं प्राप्तवान्, अस्मिन् ग्रीष्मकाले उल्कापातात्मकं ८% मासिकं लाभं च अभिलेखितवान्

सिङ्गापुरे एचएसबीसी ग्लोबल प्राइवेट् बैंकिंग् एण्ड् वेल्थ् मैनेजमेण्ट् इत्यस्य दक्षिणपूर्व एशिया-भारतयोः मुख्यनिवेशाधिकारी जेम्स् चेओ अवदत् यत् "यद्यपि मूल्याङ्कनं वास्तवमेव अधिकं भवति तथापि दुर्बलवृद्धिसंभावनायुक्तानां अन्येषां मार्केट्-सापेक्षे भारतीय-इक्विटीः आकर्षकाः एव तिष्ठन्ति। वयं अपेक्षामहे यत् भारतस्य आर्थिकवृद्धिः सशक्तनिगमप्रदर्शनेन, अनुकूला आर्थिकस्थित्या, सहायकनीतिभिः च समर्थनं निरन्तरं कर्तुं शक्यते "अन्तर्राष्ट्रीयमुद्राकोषस्य (imf) पूर्वानुमानानाम् अनुसारं भारतं २०२८ तमे वर्षे विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था भविष्यति।

इदमपि उल्लेखनीयं यत् न केवलं गौणविपण्यं, अपितु भारतीयप्राथमिकविपण्यमपि वैश्विकनिधिभिः अन्विष्यते, अस्मिन् त्रैमासिके विश्वस्य व्यस्ततमं विपण्यं जातम्। हालस्य मीडिया-रिपोर्ट्-अनुसारं निवेशकानां प्रबल-माङ्गल्याः कारणात् भारतीय-प्रारम्भिक-सार्वजनिक-प्रस्तावस्य (ipo)-बाजारः अस्मिन् वर्षे २३५-कम्पनयः सार्वजनिकरूपेण गमिष्यन्ति इति अपेक्षां कृतवान्, येन २०२३ तमे वर्षे कुल-वित्तपोषणं अतिक्रम्य प्रायः ८.६ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि संग्रहीतानि तेषु कोटि-कोटि-रूप्यकाणां बृहत्-प्रमाणेन वित्तपोषण-प्रकल्पाः अपि सन्ति ।

यथा, भारतीया आवासऋणवित्तपोषणसंस्था बजाज हाउसिंग् फाइनेन्स् इति भारतीयस्थानीयबाजारे सितम्बरमासस्य मध्यभागे सूचीकृता, यत्र ६५.६ अरबरूप्यकाणि (लगभग ७८० मिलियन अमेरिकीडॉलर्) संग्रहीताः मुद्दामूल्याधारितं कम्पनीयाः मूल्यं प्रायः ७ अर्ब अमेरिकीडॉलर् अस्ति । सूचीकरणात् पूर्वं बजाज हाउसिंग फाइनेन्स इत्यस्य सदस्यता ३ दिवसेषु प्रायः ६४ वारं कृता आसीत् । गतमासे ओला इलेक्ट्रिक मोबिलिटी लिमिटेड् इत्यनेन स्वस्य आईपीओ-मध्ये ७३० मिलियन-डॉलर्-अधिकं धनं संग्रहितम्, शिशु-उत्पाद-विक्रेता ब्रेनबीस्-सोल्यूशन्स् लिमिटेड्-इत्यनेन च स्वस्य सूचीषु प्रायः ५० कोटि-डॉलर्-अधिकं संग्रहितम् भारतस्य राष्ट्रियतापविद्युत्निगमस्य नवीकरणीय ऊर्जाशाखा एनटीपीसी ग्रीन एनर्जी इत्यनेन अपि अद्यैव भारतस्य प्रतिभूतिविनिमयआयोगाय आईपीओ आवेदनपत्रं प्रदत्तम्, यस्य उद्देश्यं १.१९ अरब अमेरिकीडॉलर् संग्रहणं भवति।

क्षेत्र परिभ्रमणं आरभ्यते

परन्तु भारतीय-शेयर-बजारः बहुवारं नूतन-उच्च-स्तरं प्राप्तवान् अस्ति, परन्तु क्षेत्रेषु निवेशकानां प्राधान्यानि अधुना परिवर्तितानि सन्ति ।

सीएलएसए द्वारा संकलितेन मोदी स्टॉक सूचकाङ्केन ज्ञायते यत् जूनमासस्य आरम्भे तृतीयकार्यकालस्य आरम्भस्य १०० दिवसेषु एव "मोदी कन्सेप्ट स्टॉक" सूचकाङ्कः केवलं २% एव वर्धितः। अस्मिन् एव काले उपभोक्तृ-भण्डारः, सॉफ्टवेयर-भण्डारः च क्रमशः २०%, ३४% च वर्धितः । मीडियाद्वारा संकलितदत्तांशैः अपि ज्ञातं यत् अगस्तमासे विदेशीयनिधिभिः पूर्वक्रयणप्रवृत्तिः विपर्यस्तं कृत्वा मोदीनीतिभिः समर्थितस्य उद्योगक्षेत्रस्य शुद्धविक्रयं विक्रीतम्, यत्र उपयोगिता, सीमेण्ट, धातुः, वित्तः च सन्ति। न केवलं विदेशीयनिवेशकाः, मोतीलाल ओसवाल वित्तीयसेवाकम्पन्योः प्रतिवेदने ज्ञातं यत् जूनमासस्य चतुर्थे दिने निर्वाचनपरिणामस्य घोषणायाः त्रयः मासाः भारते आन्तरिकम्यूचुअल् फण्ड्-संस्थाः अपि मासे मासे पूंजी-वस्तूनाम् उत्पादनं कुर्वतीषु कम्पनीषु निवेशं न्यूनीकृतवन्तः कम्पनयः पूर्वं भारतीयशेयरबजारस्य प्रमुखेषु चालकेषु अन्यतमाः आसन् ।

कारणं, मार्केट् प्रतिभागिनः अवदन्, मुख्यतया अस्ति यत् पूर्वभारतीयसामान्यनिर्वाचने मोदी नेतृत्वे सत्ताधारी भारतीयजनतापक्षः हाउस् आफ् कॉमन्स् (संसदस्य निम्नसदनस्य) आर्धाधिकानि आसनानि प्राप्तुं असफलः अभवत् यतः... अपेक्षितम् ।

निवेशसंस्थायाः राइट् रिसर्च एण्ड् कैपिटलस्य संस्थापकः कोषप्रबन्धकः च सोनमश्रीवास्तवः अवदत् यत् भारतीयशेयरबाजारे निवेशविषयाणां परिवर्तनं मुख्यतया भारतीयनिर्वाचनेन तथा च हालस्य वैश्विकबाजारस्य उतार-चढावस्य कारणेन निवेशकानां प्राधान्यस्य विषयः स्पष्टतया आधारभूतसंरचनातः स्थानान्तरितः अस्ति कृषिं उपभोगं च क्षेत्रं प्रति।

जेफरीज फाइनेन्शियल ग्रुप् इत्यस्य विश्लेषकः महेश नन्दुरकरः अपि अद्यतनप्रतिवेदने लिखितवान् यत् मोदी स्वस्य नूतनकार्यकालस्य कालखण्डे पूंजीव्ययस्य लक्ष्यं प्राप्तुं न शक्नोति, यत् निवेशप्रधानं आधारभूतसंरचना-उद्योगस्य स्टॉकं भविष्यति इति अपेक्षा अस्ति of modi concept stocks अस्य वर्षस्य अन्ते यावत् निरन्तरं भवितुं शक्नोति।

निर्वाचनस्य प्रभावस्य अतिरिक्तं गतसप्ताहे चतुर्वर्षेषु प्रथमः फेड्-कटाहः अपि क्षेत्रपरिवर्तनस्य नवीनतमं दौरं प्रेरितवान् । गतसप्ताहे व्याजदरे कटौतीयाः कारणेन ऑटो, फाइनेन्ल् इत्यादीनि दरसंवेदनशीलक्षेत्राणि वर्धितानि। द्रुतगतिना उपभोक्तृवस्तूनाम् (fmcg) इत्यादीनां पारम्परिक-उद्योगक्षेत्राणां अपि उत्तमं प्रदर्शनं कृतम् अस्ति, यत्र क्षेत्रे बलं बहुधा उत्तम-परिणामानां अपेक्षाभिः चालितम् अस्ति, यस्य सहायता प्रबल-उपभोक्तृ-माङ्गल्या, न्यून-निवेश-व्ययेन च अभवत् परन्तु प्रौद्योगिकी-भण्डारः इत्यादयः वृद्धि-भण्डाराः न्यूनाः प्रदर्शनं कृतवन्तः । निफ्टी आईटी सूचकाङ्कः गतबुधवासरे प्रायः ३% न्यूनः अभवत्, यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् परं एकदिवसीयस्य बृहत्तमः न्यूनता अभवत् । इन्फोसिस्, टीसीएस, टेक् महिन्द्रा इत्यादयः प्रमुखाः भारतीयाः प्रौद्योगिकी-भण्डाराः सूचकाङ्कस्य न्यूनतायाः नेतृत्वं कृतवन्तः ।

(अयं लेखः china business news इत्यस्मात् आगतः)