समाचारं

ज़ेलेन्स्की स्वस्य "विजययोजना" सह अमेरिकादेशं गतः : सः सन्धिं विद्युत्प्रवेशार्थं आवेदनं करिष्यति, दीर्घदूरपर्यन्तं शस्त्रप्रतिबन्धं हृतुं पश्चिमं धक्कायति इति प्रकाशितम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वयं अमेरिकादेशम् आगताः। मुख्यं उद्देश्यं युक्रेनदेशस्य सुदृढीकरणं अस्माकं जनानां रक्षणं च अस्ति...अत्यन्तं प्रभावी साहाय्यं दृढनिश्चयः एव। युक्रेनदेशे विजयस्य योजना अस्माकं सर्वेषां मित्रराष्ट्रानां मेजस्य उपरि भविष्यति।
२२ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमञ्चे "x" इति पत्रिकायां प्रकाशितं यत् सः अमेरिकादेशम् आगतः इति । ज़ेलेन्स्की इत्यस्य यात्रायाः योजना अस्ति यत् युक्रेनदेशस्य अधिकं समर्थनं प्राप्तुं, युक्रेनस्य "विजययोजना" तस्य मित्रराष्ट्रेभ्यः व्याख्यातुं, पाश्चात्यदेशेभ्यः आग्रहः च अस्ति यत् ते रूसीक्षेत्रीयलक्ष्येषु गहनतया आक्रमणं कर्तुं युक्रेनदेशस्य पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धान् हृतुं शक्नुवन्ति। "ग्लोबल टाइम्स्" इत्यनेन एजेन्स फ्रान्स्-प्रेस् इत्यस्य उद्धृत्य २३ दिनाङ्के उक्तं यत् कीव्-देशः कतिपयान् सप्ताहान् यावत् अस्मिन् विषये पश्चिमे दबावं स्थापयति।
२३ दिनाङ्के आरभ्य जेलेन्स्की न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां बहुधा भाषणं करिष्यति सः क्रमशः २६ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् तथा उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यनेन सह वार्तालापं करिष्यति इति अपेक्षा अस्ति। ट्रम्पस्य मिलनस्य समयः अद्यापि न पुष्टः।
यद्यपि ज़ेलेन्स्की इत्यनेन "विजययोजनायाः" विशिष्टा सामग्री न घोषिता तथापि "कीव इन्डिपेण्डन्ट्" इत्यनेन २२ तमे दिनाङ्के वृत्तान्तेन प्राप्तसूचनानुसारं योजनायां "वर्षेषु न तु मासेषु" युक्रेनस्य आवेदनं समावेशितुं शक्यते ब्लूमबर्ग् इत्यनेन सूत्रानाम् उद्धृत्य उक्तं यत् सन्धिस्य औपचारिक "अभियोगस्य" आवेदनस्य अतिरिक्तं योजनायां युक्रेनस्य यूरोपीयसङ्घस्य सदस्यतायाः "स्पष्टमार्गः" अपि अन्तर्भवति तथा च पश्चिमेभ्यः उन्नतशस्त्राणां निरन्तरप्रदायस्य प्रतिबद्धता आवश्यकी अस्ति। २२ तमे दिनाङ्के द न्यूयॉर्कर पत्रिकायाः ​​प्रकाशितस्य अनन्यसाक्षात्कारे ज़ेलेन्स्की इत्यनेन उक्तं यत् यदि बाइडेन् एतस्याः योजनायाः समर्थनं न करोति तर्हि "अहं तं स्वीकुर्वितुं बाध्यं कर्तुं न शक्नोमि, अहं केवलं व्याख्यानं निरन्तरं कर्तुं शक्नोमि" इति
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य पेन्सिल्वेनिया-देशस्य स्क्रैण्टन्-नगरे युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन स्थानीय-गोलाबारूद-शस्त्रागारस्य दर्शनं कृतम् । दृश्य चीन मानचित्र
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन रूस-युक्रेन-योः मध्ये द्वन्द्वः "गुणात्मकः परिवर्तनः" भविष्यति इति संकेतं दत्तस्य अनन्तरं यूनाइटेड् किङ्ग्डम्, अमेरिका इत्यादयः देशाः अद्यैव युक्रेन-विरुद्धं पाश्चात्य-शस्त्राणां प्रयोगे प्रतिबन्धान् हृतुं वा इति निर्णयं स्थगितवन्तः रूसीक्षेत्रे आक्रमणं कुर्वन्तु। २२ तमे दिनाङ्के पुनः बाइडेन् इत्यनेन साक्षात्कारे उक्तं यत् युक्रेनदेशस्य "प्रतिबन्धस्य उत्थापनस्य" विषये अद्यापि कोऽपि निर्णयः न कृतः । ब्रिटिशविदेशसचिवः लामी तस्मिन् एव दिने अवदत् यत् युक्रेनदेशेन रूसदेशे ब्रिटिश-"स्टॉर्म-शैडो"-क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दातुं श्वेतभवनेन सह "कौशलपूर्णवार्तालापः" अद्यापि प्रचलति, अधुना सः समयः अस्ति यदा युक्रेनस्य मित्रराष्ट्राणि "साहसं साहसं च दर्शयन्ति" इति च अवदत् " कालः।
यथा रूस-युक्रेन-योः मध्ये द्वन्द्वः तृतीय-शरद-शीतकालयोः प्रवेशं कर्तुं प्रवृत्तः अस्ति, तथैव ज़ेलेन्स्की-महोदयस्य अमेरिका-भ्रमणं पश्चिमस्य "शस्त्रप्रतिबन्धस्य उत्थापनं" कर्तुं शक्नोति वा? रूसदेशः कीदृशं प्रतिक्रियां दातुं शक्नोति ?
अमेरिका-ब्रिटेन च "अनुमोदनं" करिष्यन्ति वा ?
अमेरिकादेशम् आगत्य ज़ेलेन्स्की इत्यनेन पेन्सिल्वेनिया-राज्यस्य स्क्रैण्टन्-नगरे बाइडेन्-महोदयस्य गृहनगरे स्थितं सेना-गोलाबारूद-संस्थानं प्रथमं गन्तव्यं कृतम् । एसोसिएटेड् प्रेस इत्यस्य अनुसारं अयं कारखानः अमेरिकादेशस्य कतिपयेषु कारखानेषु अन्यतमः अस्ति यत्र १५५ मि.मी.-कैलिबरस्य तोपगोलाकाराः उत्पाद्यन्ते येषां युक्रेन-सेनायाः तत्कालं आवश्यकता वर्तते, विगतवर्षे च उत्पादनं वर्धितम् अस्ति एतावता युक्रेनदेशस्य सेना अमेरिकादेशात् ३० लक्षाधिकं गोलाबारूदं प्राप्तवती अस्ति । कारखानाभ्रमणस्य भागं गृहीतवान् डेमोक्रेटिक-अमेरिका-प्रतिनिधिः मैट् कार्ट्राइट् इत्यनेन उक्तं यत् कारखाने ज़ेलेन्स्की-महोदयस्य सन्देशः अतीव सरलः आसीत् यत् "धन्यवादः। अस्माकं अधिकस्य आवश्यकता अस्ति।
स्क्रैण्टन्-सेना-गोलाबारूद-संयंत्रस्य भ्रमणं केवलं ज़ेलेन्स्की-महोदयस्य अमेरिका-भ्रमणस्य पूर्वाभ्यासः एव अस्ति, तस्य यात्रायाः केन्द्रबिन्दुः आगामिषु कतिपयेषु दिनेषु संयुक्तराष्ट्रसङ्घस्य तस्य भाषणं, अमेरिकीनेतृभिः सह तस्य समागमः च भविष्यति यत् सः अधिकं "शिथिलीकरणं" कर्तुं शक्नोति । of the latter इति रूसीक्षेत्रे युक्रेनदेशस्य पाश्चात्यशस्त्रप्रयोगे प्रतिबन्धाः ।
पूर्वं पश्चिमदेशः अद्यापि वार्तायां समर्थनं कर्तुं वा युक्रेनदेशाय सैन्यसाहाय्यं वर्धयितुं वा सम्झौतां न कृतवान्, परन्तु नाटो-महासचिवः स्टोल्टेन्बर्ग्-इत्यस्य उपरि वर्धमानः दबावः आरब्धः अस्ति तथा च नाटो-देशस्य बहवः रक्षामन्त्रिणः "प्रतिबन्धस्य उत्थापनस्य" आह्वानं कृतवन्तः " " । १९ सितम्बर् दिनाङ्के यूरोपीयसंसदेन ४२५ पक्षे, १३१ विरोधे, ६३ मतदानेन च मतदानेन अबाध्यकारी प्रस्तावः पारितः, यत्र यूरोपीयसङ्घस्य देशैः गभीररूसीलक्ष्येषु आक्रमणार्थं युक्रेनदेशस्य पाश्चात्यदीर्घदूरशस्त्रप्रणालीनां उपयोगे प्रतिबन्धाः हृतव्याः इति
ज़ेलेन्स्की इत्यस्य अमेरिका-भ्रमणात् पूर्वमेव १८ दिनाङ्के उट्वेर्-राज्ये विशालस्य क्षेपणास्त्र-गोलाबारूद-आगारस्य उपरि आक्रमणस्य अनन्तरं युक्रेन-सेना पुनः २१ तमे दिनाङ्के रूसी-गोलाबारूद-आगारद्वये आक्रमणस्य घोषणां कृतवती, यत्र युक्रेन-सेना " the क्रास्नोडार् क्राई इत्यस्मिन् तिहोरेत्स्क-गोलाबारूद-आगारः रूसस्य त्रयाणां बृहत्तमानां गोलाबारूद-आगारानाम् एकः अस्ति तथा च रसद-प्रणाल्याः प्रमुखः भण्डारण-सुविधा अस्ति पश्चात् ज़ेलेन्स्की पश्चिमे दबावस्य नवीनीकरणं कुर्वन् अस्य कार्यस्य प्रशंसाम् अकरोत् । सः आक्रमणस्य सफलता "अस्माकं सामर्थ्यस्य, अस्माकं शस्त्रस्य" कारणेन अभवत् इति बोधयति स्म, न तु "अस्माकं भागिनः यत् साधनं प्रदातुं शक्नुवन्ति यत् रूसस्य आक्रामकक्षमतां नाशयित्वा युद्धस्य अन्तं त्वरितुं शक्नोति" इति
वर्तमान समये उज्बेकिस्तानस्य मुख्या माङ्गलिका अस्ति यत् रूसीक्षेत्रे गभीरं आक्रमणं कर्तुं सेनायाः सामरिकक्षेपणास्त्रप्रणाली (atacms) तथा "स्टॉर्म शैडो" इति क्षेपणानां उपयोगाय अमेरिका-ब्रिटेनयोः अनुमतिः प्राप्तव्या अद्यैव ब्रिटिश-"टाइम्स्"-पत्रिकायाः ​​लेखः प्रकाशितः यत् एषः निर्णयः सार्वजनिकरूपेण न घोषितः भवेत् इति । पाश्चात्यराजनयिकानाम् उद्धृत्य प्रतिवेदने उक्तं यत् एषः निर्णयः अमेरिका-ब्रिटेन-देशयोः संयुक्तरूपेण भविष्यति । परन्तु अस्मिन् परिस्थितौ पाश्चात्त्यदेशानां मुख्यसमस्या अस्ति यत् ते न जानन्ति यत् रूसस्य रक्तरेखा कुत्र अस्ति इति । रूसदेशात् धमकीस्तरः "कदापि अधिकं न अभवत्" इति कूटनीतिज्ञः दावान् अकरोत् ।
द्वन्द्वस्य वर्धनस्य जोखिमः एव एकमात्रं कारणं न स्यात् यत् पाश्चात्यदेशानां कृते "प्रतिबन्धस्य उत्थापनस्य" विषये निर्णयः कठिनः भवति । केचन विश्लेषकाः मन्यन्ते यत् यदि अन्ततः युक्रेनदेशः अमेरिका, ब्रिटेन इत्यादिभिः देशैः प्रतिबन्धात् "उत्थापितः" भवति तर्हि महत् राजनैतिकलाभांशं आनयिष्यति, परन्तु युद्धक्षेत्रस्य लाभांशः स्पष्टः नास्ति २२ तमे दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं अमेरिकीगुप्तचरसमुदायस्य मतं यत् घातकाः ग्लाइड्-बम्बं प्रक्षेपितवन्तः रूसीविमानाः ९०% युक्रेन-देशस्य नियन्त्रितक्षेत्रेभ्यः ३०० किलोमीटर्-अधिकं दूरं आसन् अतः एटीएसीएमएस-परिधिमध्ये न आसन् अन्यः अमेरिकी-अधिकारी अवदत् यत् रूस-सैन्येन अधुना एव सीमासमीपे स्थितौ आधारद्वयात् पूर्वदिशि स्थितेषु क्षेत्रेषु विमानं स्थानान्तरितम् अस्ति ।
अमेरिकनयुद्धाध्ययनसंस्थायाः जार्ज बैरोस् इत्यस्य मतं यत् रूसदेशं सीमातः विमानं दूरं स्थापयितुं प्रेरयितुं रूसीसैन्यविमानानाम् संख्यायां बमप्रहारं कर्तुं न्यूनीकर्तुं शक्यते। तदतिरिक्तं यदि युक्रेन-सेना ३०० किलोमीटर्-पर्यन्तं रूसीसैनिकानाम्, शस्त्राणां, उपकरणानां, रसद-रेखानां च उपरि आक्रमणं कर्तुं एटीएसीएमएस-इत्यस्य उपयोगं कर्तुं शक्नोति तर्हि युक्रेन-देशस्य ड्रोन्-यानानां, भू-सञ्चालनस्य च समर्थनं प्रदास्यति, तथा च रूसी-सेना प्रथमवारं मूल्याङ्कनं कर्तुं बाध्यं करिष्यति युक्रेनदेशे बहूनां सैनिकानाम् उपकरणानां च परिवहनं जोखिमम् अस्ति । बरोस् इत्यस्य शोधस्य अनुसारं रूसस्य अद्यापि एटीएसीएमएस-परिधिमध्ये लेजियन्, ईंधन-आगारः, गोला-बारूद-आगारः च सन्ति, येषु रोस्तोव-नगरे रूसी-दक्षिण-सैन्य-जिल्हस्य मुख्यालयः अपि अस्ति
युद्धस्थितौ प्रभावस्य विषये वर्धनस्य जोखिमानां अनिश्चिततायाः च अभावेऽपि टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिका-ब्रिटेन-देशयोः रूसदेशे सैन्यसुविधासु आक्रमणार्थं यूक्रेन-सेनायाः ब्रिटिश-"स्टॉर्म-शैडो"-क्षेपणास्त्र-प्रयोगस्य "मौनतया अनुमोदनं" कर्तुं शक्यते सूत्रेषु ज्ञातं यत् अस्मिन् सप्ताहे संयुक्तराष्ट्रसङ्घस्य महासभायाः समये एषः निर्णयः घोषितः भवितुम् अर्हति, परन्तु युक्रेनसेनायाः सम्भाव्यप्रहारस्य पूर्वमेव रूसीसेना सज्जतां न कर्तुं सार्वजनिकः न भविष्यति।
पूर्वं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१२ सितम्बर्-दिनाङ्के एकः लेखः प्रकाशितः यत् यूरोपीय-अधिकारिणः अवदन् यत् बाइडेन्-देशः युक्रेन-देशस्य कृते दीर्घदूरपर्यन्तं पाश्चात्य-शस्त्राणि रूसी-क्षेत्रे गभीरं प्रक्षेपणस्य मार्गं स्वच्छं कर्तुं प्रवृत्तः इव दृश्यते, यद्यपि युक्रेन-सेना शस्त्राणां उपयोगं न करोति इति संयुक्तराज्यसंस्थायाः प्रदत्तम् । सीएनएन इत्यनेन दर्शितं यत् एटीएसीएमएस वा "स्टॉर्म शैडो" इति क्षेपणास्त्रं वा, अमेरिका-देशः, यूनाइटेड् किङ्ग्डम्-देशः च पुष्टिं कृतवन्तः यत् तेषां वास्तविकरूपेण उपयोगे स्थापिते एव युक्रेन-देशाय उपर्युक्ता सहायता प्रदत्ता प्रायः एकवर्षपूर्वं बाइडेन् अमेरिकादेशे ज़ेलेन्स्की इत्यनेन सह मिलित्वा युक्रेनदेशाय एटीएसीएमएस-प्रदानस्य निर्णयं कृतवान् ।
“परमाणुबटन” इत्यस्य विकल्पाः?
यदा अमेरिका, ब्रिटेन इत्यादयः देशाः रूसस्य प्रादेशिकलक्ष्येषु आक्रमणं कर्तुं युक्रेनविरुद्धं पाश्चात्त्यशस्त्राणां प्रयोगं त्यक्तुं वादविवादं कुर्वन्ति तदा रूसदेशः पश्चिमेण अद्यैव प्रकाशितानां प्रासंगिकसंकेतानां विषये बहुवारं चेतावनीम् अयच्छत्। अद्यैव पुटिन् इत्यनेन बोधितं यत् यदि पश्चिमदेशः युक्रेनदेशस्य उपरि "प्रतिबन्धं उत्थापयति" तर्हि तस्य अर्थः "रूसदेशेन सह युद्धं कर्तुं" भविष्यति । पश्चिमैः सह वर्धमानस्य सम्मुखीकरणस्य सन्दर्भे रूसदेशे परमाणुसिद्धान्तस्य संशोधनस्य, परमाणुपरीक्षणस्य पुनः आरम्भस्य च आह्वानं वर्धमानम् अस्ति
केचन बहिः विश्लेषकाः मन्यन्ते यत् रूसस्य अद्यतनकाले बहुधा चेतावनीः रूसस्य परमाणुशस्त्रप्रयोगस्य अभिप्रायं सूचयितुं शक्नुवन्ति । "russia today" (rt), अमेरिकी "newsweek" इत्यादिमाध्यमानां समाचारानुसारं 22 तमे दिनाङ्के रूसस्य विदेशमन्त्री लावरोवः स्काई न्यूज अरबिया इत्यस्य साक्षात्कारे अस्य विषयस्य नवीनतमं प्रतिक्रियां दत्तवान्। लावरोवः अवदत् यत् रूसस्य परमाणुयुद्धं प्रेरयितुं कोऽपि अभिप्रायः नास्ति तथा च सः मन्यते यत् रूसस्य द्वन्द्वस्य वर्धनस्य विषये चेतावनीनां व्याख्या परमाणुशस्त्राणां उपयोगस्य अभिप्रायः इति करणीयम् इति "अनुचितम्" इति। यद्यपि रूसस्य समीपे एतादृशानि शस्त्राणि सन्ति ये अमेरिका-देशस्य पाश्चात्य-सहयोगिनां च कृते "गम्भीरं परिणामं" आनेतुं शक्नुवन्ति तथापि एतानि शस्त्राणि उपयोक्तुं न इच्छति ।
"अस्माकं मूल्याङ्कनं वक्तव्यं च स्मार्टनिर्णयदातृभिः श्रोतुं शक्यते इति आशायां वयं रक्तरेखायाः विषये वदामः। यदि कोऽपि श्वः वयं यत् याचयामः तत् न करोति तर्हि वयं 'लालबटनं' नुदामः इति दावान् कर्तुं अनुचितम् सः अपि अवदत् यत् पाश्चात्त्यनीतिनिर्मातारः एतत् अवगच्छन्ति इति सः मन्यते यतोहि "कोऽपि परमाणुयुद्धं न इच्छति" इति । परन्तु सः पाश्चात्त्य-अधिकारिणां उपरि "बालकस्य इव मानसिकता-क्रीडा-क्रीडा-क्रीडा" इति अपि आरोपं कृतवान्, रूस-देशस्य परमाणु-शस्त्राणि "पूर्ण-युद्ध-सज्जतायां" सन्ति इति च चेतावनीम् अयच्छत्
रूसीविज्ञान-अकादमीयाः प्राइमाकोव-विश्व-अर्थशास्त्र-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः शोधकः स्टीफनोविच्-इत्यनेन द पेपर-पत्रिकायाः ​​(www.thepaper.cn)-पत्रिकायाः ​​साक्षात्कारे उक्तं यत्, पश्चिमदेशः स्थितिः सम्भाव्य-उत्कर्षस्य विषये रूस-देशस्य चेतावनीनां अवहेलनां निरन्तरं कुर्वन् अस्ति and thinks it is इदं bluff करणं दोषपूर्णम्। युक्रेनदेशे परमाणुशस्त्रप्रयोगस्य सम्प्रति कोऽपि वैधकारणं नास्ति, परन्तु यदि रूस-नाटो-देशयोः मध्ये तनावः तीव्रः भवति तर्हि स्थितिः परमाणुस्तरं यावत् वर्धयितुं शक्नोति
वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​२२ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् क्रेमलिन-देशस्य अन्तः अधिकाधिकाः जनाः अवगच्छन्ति यत् परमाणु-निवारणस्य पुनः पुनः प्रयोगः तस्य शक्तिं नष्टं कर्तुं आरब्धवान्, मास्को-नगरस्य रक्तरेखाः च निरन्तरं लङ्घिताः सन्ति विश्लेषकाः, रूसस्य वरिष्ठराजनयिकानां समीपस्थाः अधिकारिणः च अवदन्। यदा रूसस्य अस्तित्वं संकटग्रस्तं मन्यते, अन्यः कोऽपि मार्गः नास्ति तदा एव पुटिन् परमाणुपरिहारं कर्तुं वा नाटो-क्षेत्रे प्रत्यक्षतया आक्रमणं कर्तुं वा विचारयिष्यति। सम्प्रति पुटिन् "प्रतिबन्धं उत्थापयितुं" पश्चिमस्य सम्भाव्यनिर्णयस्य विषये अधिकं सूक्ष्मं सीमितं च प्रतिक्रियां अन्विष्यति।
पुटिन् इत्यस्य कृते परमाणुशस्त्राणि एव दुष्टतमः विकल्पः अस्ति । अमेरिकनराजनैतिकवैज्ञानिकः, न्यूयॉर्कस्य सिटी महाविद्यालये राजनीतिशास्त्रस्य एमेरिटस् प्राध्यापकः, कोलम्बियाविश्वविद्यालयस्य साल्ज्मैन् इन्स्टिट्यूट् फ़ॉर् वॉर् एण्ड् पीस् इत्यस्य वरिष्ठसहचरः च राजन मेनन् एकदा द पेपर इत्यस्मै अवदत् यत् केभ्यः रूसीजनैः सह तस्य कोऽपि सम्बन्धः नास्ति ये बहुधा परमाणुनिवारणं कुर्वन्ति टिप्पणीं करोति यत् अधिकारिणां विपरीतम् पुटिन् स्ववचनेषु कर्मसु च सर्वदा सावधानः अस्ति। "सः अवगच्छति यत् युक्रेनदेशस्य विरुद्धं परमाणुशस्त्राणां प्रयोगः तस्य नियन्त्रणात् परं घटनाशृङ्खलां प्रेरयितुं शक्नोति तथा च अन्तर्राष्ट्रीयप्रतिक्रिया सर्वथा नकारात्मका भविष्यति।"
एकः अनामिकः रूसी विद्वान् वाशिङ्गटनपोस्ट् इत्यस्मै अपि अवदत् यत् परमाणुविकल्पः "अल्पसंभावना" विकल्पः अस्ति, न केवलं यतोहि वैश्विकदक्षिणे रूसस्य भागिनानां मध्ये असन्तुष्टिः उत्पद्यते, अपितु सैन्यदृष्ट्या अपि अतीव प्रभावी नास्ति। "परमाणुदहलीजस्य एषा सर्वा चर्चा एतादृशस्य वर्धनस्य खतराम् अतिशयोक्तिं करोति, विकल्पानां सम्भावनाम् अपि न्यूनीकरोति। यतः पश्चिमे वैश्विकसैन्यसंरचना अस्ति ... तत्र प्रचुराः दुर्बलताः द्रष्टव्याः सन्ति।
रूसदेशः “परमाणुबटन्” इत्यस्मात् परं केषु प्रकारेषु प्रतिक्रियां दातुं शक्नोति? क्रेमलिन-सङ्गठनेन सह सम्बद्धः राजनैतिकविश्लेषकः सर्गेई मार्कोवः अवदत् यत् रूसीसैन्यस्य शीर्ष-पीतलकाः अधिकाधिकं अवगताः सन्ति यत् "कस्मिन्चित् समये अस्माभिः वर्धितव्यम्" इति। सम्भाव्यप्रतिक्रियासु मास्कोनगरे ब्रिटिशदूतावासं बन्दं कृत्वा पोलिश-रोमानिया-वायुकेन्द्रेषु आक्रमणं करणीयम् यत्र युक्रेन-देशः एफ-१६-युद्धविमानानि नियोजयति ।
रूसीसैन्यराजनैतिकविशेषज्ञः येवगेनी फेडोरोवः अपि अद्यैव "सैन्यसमीक्षा" इति जालपुटे लेखं लिखितवान् यत् यदि पाश्चात्त्यक्षेपणास्त्राः वास्तवमेव रूसदेशे प्रवेशं कुर्वन्ति तर्हि रूसीसैन्यराजनैतिकनेतृत्वस्य प्रतिक्रियाविधयः "असममिताः" भवेयुः , अर्थात् न युक्रेनदेशं लक्ष्यं कृत्वा। सः सूचीकृताः सम्भाव्यप्रतिक्रियाः अन्तर्भवन्ति: अटलाण्टिकमहासागरस्य तलभागे संयुक्तराज्यसंस्थायाः विन्यस्तसञ्चारकेबलेषु आक्रमणं कृत्वा संयुक्तराज्यसंस्थां यूरोपं च "स्वसुखक्षेत्रात् बहिः" धकेलितुं तथा च युक्रेनदेशस्य गुप्तचरसूचनायाः दक्षतां उपलब्धतां च प्रभावितं करोति -पाश्चात्यमूलसंरचनानां उपरि स्केल-साइबर-आक्रमणानि आर्कटिक-अथवा तटस्थजलक्षेत्रेषु परमाणुपरीक्षणं कृत्वा अमेरिकी-रुखं मृदुकरणाय परमाणु-अभ्यासं दर्शयति;
द पेपर रिपोर्टर होउ दानवेई
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया