समाचारं

अन्ततः फेड् इत्यनेन व्याजदरेषु कटौती कृता, परन्तु तस्य स्थाने "वैश्विकसम्पत्त्याः मूल्यनिर्धारणस्य लंगरः" वर्धितः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्ततः फेड् इत्यनेन व्याजदरेषु कटौती कृता । तथापि विगतकेषु व्यापारदिनेषु ऋणव्ययस्य प्रमुखः मापः वर्धमानः अस्ति...

यदा फेडरल् रिजर्व् इत्यनेन गतबुधवासरे ५० आधारबिन्दुव्याजदरे कटौतीं घोषितं तदा दीर्घकालीन अमेरिकीकोषागारस्य बन्धकस्य उपजः वर्धमानः अस्ति - अमेरिकीकोषागारस्य बन्धकस्य १० वर्षीयस्य बेन्चमार्कस्य उपजः गतशुक्रवासरे प्रायः ३.७३% इत्येव समाप्तः, यत् पूर्वदिने ३.६४% इत्यस्मात् अधिकम् अस्ति फेड् इत्यनेन व्याजदरेषु कटौती कृता ।

१० वर्षीयं अमेरिकीकोषबन्धन-उत्पादनं "वैश्विकसम्पत्त्याः मूल्यनिर्धारणस्य लंगरम्" इति प्रसिद्धम् अस्ति । अस्य आरोहणं स्मारकं यत् अमेरिकादेशे घरेलुऋणव्ययस्य उपरि फेडस्य पूर्णं नियन्त्रणं नास्ति । यद्यपि फेडः बङ्कानां मध्ये रात्रौ ऋणस्य अल्पकालिकव्याजदराणां नियमनं करोति तथापि एतेषां रात्रौ ऋणस्य व्ययः क्रेडिट् कार्ड् ऋणस्य अन्यप्रकारस्य च प्लवमानदरस्य ऋणस्य कृते स्थानान्तरितः भवति परन्तु अधिकरूपेषु ऋणेषु व्याजदराणि मुख्यतया अमेरिकीकोषस्य उपजस्य उतार-चढावस्य कारणेन प्रभाविताः भवन्ति ।

अस्मिन् भागे परिवर्तनं भविष्यतिव्याजदराणां वर्तमानस्तरस्य अपेक्षया, फेडस्य अल्पकालिकव्याजदराणां भविष्यदिशायाः निवेशकानां अपेक्षासु निर्भरं भवति...

१० वर्षीयः अमेरिकीकोषस्य उपजः खलु अस्मिन् वर्षे पूर्वापेक्षया प्रायः १०० आधारबिन्दुभिः न्यूनः अस्ति, यदा फेडस्य दरकटनस्य सम्भावना अधिका अनिश्चिता दृश्यते स्म किन्तु,अग्रे पश्यन्, अमेरिकी अर्थव्यवस्था स्थिरतां प्राप्ते कोषस्य उपजः अधिकं स्थायिरूपेण च पतति इति गारण्टी नास्ति, यत् सम्भाव्यगृहक्रेतृभ्यः अन्येषां च अमेरिकीऋणग्राहिणां व्याजदरेषु गहनतरकटाहस्य आशां कुर्वन्तः कुण्ठितुं शक्नोति।

वैनगार्ड-समूहस्य कोषविभागस्य प्रमुखः जॉन् मद्जियर् इत्यनेन उक्तं यत् तस्य दलं सम्प्रति अमेरिकी-बाण्ड्-उत्पादनं अधिकं वर्धयितुं शक्नोति इति दावान् करोति, तथा च मन्यते यत् व्याज-दर-कटाहस्य वर्तमान-विपण्य-पूर्वसूचना अद्यापि अधिकांश-फेड्-अधिकारिणां एव पूर्वानुमानात् अधिका अस्ति

यदि फेडः व्याजदरेषु यथा आक्रामकरूपेण कटौतीं कर्तुं असफलः भवति यथा मार्केट् अपेक्षते तथा १० वर्षीयं कोषस्य उपजं वस्तुतः अधिकं गमिष्यति।” इति सः सूचितवान् ।

व्याजदरे कटौतीं कृत्वा दीर्घकालीनबाण्ड्-उत्पादनस्य न्यूनतायाः स्थाने किमर्थं वृद्धिः अभवत् ?

तार्किकरूपेण अद्यापि उपजस्य प्रदर्शनं विपण्यप्रत्याशानां फेडस्य वृत्तेः च अन्तरेण सह सम्बद्धम् अस्ति । व्याजदरस्य वायदाबाजारे व्यापारिणः मन्यन्ते यत् फेडस्य बेन्चमार्कदरः अधुना प्रायः ५% तः आगामिवर्षस्य अन्ते ३% तः किञ्चित् न्यूनः भविष्यति इति सीएमई समूहस्य फेडवाच् उपकरणस्य अनुसारम्। फेड-अधिकारिणां बिन्दु-प्लॉट् केवलं पूर्वानुमानं करोति यत् आगामिवर्षस्य अन्ते यावत् बेन्चमार्क-व्याज-दरः ३.२५% तः ३.५% पर्यन्तं भविष्यति ।

दीर्घकालीनव्याजदराणां पूर्वानुमानस्य दृष्ट्या फेडस्य मध्यमपूर्वसूचना जूनमासस्य बिन्दुचार्टे २.८% तः २.९% यावत् अपि वर्धिता ।

तर्कतः, गतसप्ताहे फेड-दर-कटाहस्य अनन्तरं उपजस्य वृद्धिः विशेषतया उल्लेखनीयः अस्ति यतः मार्केट्-मध्ये बहसः भवति यत् फेड-संस्थायाः संघीय-निधि-दरं पारम्परिक-२५ आधार-बिन्दुभिः, अथवा अधिक-आक्रामक-५० आधार-बिन्दुभिः कटौतीं कृत्वा स्वस्य दर-कटाहस्य आरम्भः करणीयः वा इति। .ये गहनतरव्याजदरकटनस्य वकालतम् कुर्वन्ति ते सामान्यतया आर्थिकदृष्टिकोणस्य विषये अधिकं चिन्तिताः भवन्ति । तेषां मतं यत् श्रमविपण्ये अधिकं दुर्बलतां निवारयितुं फेड्-संस्थायाः साहसिकतराणि पदानि ग्रहीतव्यानि।

वस्तुतः केचन निवेशकाः मन्यन्ते यत् व्याजदरे कटौतीयाः अस्य दौरस्य आरम्भगतिरूपेण फेडस्य ५० आधारबिन्दवः दीर्घकालं यावत् दीर्घकालीनबाण्ड्-उत्पादनं धक्कायितुं अपि साहाय्यं कर्तुं शक्नुवन्ति - यतः फेड्-संस्थायाः आरम्भादेव बृहत्तरं दरं चयनितम् अस्ति दरकटनस्य परिमाणं अर्थव्यवस्थां मन्दतायाः बहिः स्थापयितुं युद्धं कर्तुं इच्छायाः संकेतं दास्यति, यत् प्रायः निश्चितरूपेण दीर्घकालीनबाण्ड्-उत्पादने बृहत्तरं न्यूनतां जनयिष्यति

व्याजदराणां दिशायाः अपेक्षायाः अतिरिक्तं १० वर्षीयस्य अमेरिकीकोषस्य उपजस्य प्रदर्शनं अपि अवधिप्रीमियमस्य उपरि किञ्चित्पर्यन्तं निर्भरं भवति— अर्थात् अल्पकालिककोषबन्धनस्य अपेक्षया दीर्घकालीनकोषबन्धनस्य धारणार्थं निवेशकानां कृते अतिरिक्तक्षतिपूर्तिराशिः आवश्यकी भवति

यद्यपि अन्तिमदशकेषु अवधिप्रीमियमस्य प्रवृत्तिः अधः गतवती अस्ति तथापि बहवः निवेशकाः मन्यन्ते यत् अल्पकालीनदराणां समतलीकरणे १० वर्षीयकोषस्य उपजः अल्पकालीनदरेभ्यः प्रायः १०० आधारबिन्दुभ्यः उपरि भवितुमर्हति अस्य पृष्ठतः कारणस्य भागः अस्ति यत् निवेशकाः अपेक्षां कुर्वन्ति यत् अमेरिकी-सर्वकारः आगामिषु वर्षेषु वर्धमान-सङ्घीय-बजट-घातानां निधिं कर्तुं कोष-ऋणस्य विशाल-राशिं निर्गच्छति |. केचन पुनः महङ्गानि वर्धयितुं जोखिमम् अपि उद्धृतवन्तः ।

"महङ्गानि न्यूनीकृतानि परन्तु अद्यापि फेडस्य २% लक्ष्यात् उपरि अस्ति, अतः मम विचारेण दीर्घकालीनबाण्ड् धारयन्तः निवेशकाः तस्य क्षतिपूर्तिं प्राप्तुम् इच्छिष्यन्ति" इति मनुलाइफ् इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य वरिष्ठः पोर्टफोलियो प्रबन्धकः जेफ् गिवेन् अवदत्।

अवश्यं, केचन निवेशकाः ये अर्थव्यवस्थायाः विषये निराशावादीः सन्ति, ते अद्यापि दावान् कुर्वन्ति यत् दीर्घकालीनबाण्ड्-उत्पादनं अधिकं पतति इति ।

टीसीडब्ल्यू इत्यस्य वैश्विकदरस्य सहप्रमुखः जेमी पैटनः अवदत् यत् तस्याः दलस्य मतं यत् १० वर्षीयं अमेरिकीकोषस्य उपजः ३% स्तरात् अधः पतितुं शक्नोति।

सा अवदत् यत्, “अस्मिन् मासे फेड्-संस्थायाः व्याज-दर-कटाहस्य वर्तमान-आर्थिक-स्थितौ प्रभावः न भविष्यति - भविष्ये अर्थव्यवस्थायाः साहाय्यं करिष्यति, परन्तु अर्थव्यवस्था अद्यापि आगामि-चतुः-षड्-मासानां कृते नीतेः कठिनीकरणस्य विलम्बित-प्रभावं अनुभविष्यति | । प्रभावः।"