समाचारं

विदेशीयमाध्यमाः : २०२३ तमे वर्षे जर्मनीदेशे एनआईओ इत्यस्य विक्रयस्य लक्ष्यं १०,००० यूनिट् अतिक्रमितुं वर्तते, परन्तु वस्तुतः केवलं १,२६३ यूनिट् विक्रीतम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा चीनदेशस्य विद्युत्वाहनानि विदेशं गच्छन्ति तदा विश्वस्य द्वितीयं बृहत्तमं विद्युत्वाहनविपणं यूरोपं एकं विपण्यं भवति यस्य बाईपासं कर्तुं न शक्यते। ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​विश्लेषण-लेखेन सूचितं यत् जर्मनी-देशः विश्वस्य वाहन-उद्योगस्य हृदयं वर्तते तथा च चीनीय-वाहन-कम्पनीनां कृते विदेशेषु विक्रय-वृद्धिं प्राप्तुं महत्त्वपूर्णः विकल्पः अस्ति चीनस्य विद्युत्वाहनक्षेत्रे अग्रणीरूपेण एनआईओ, एक्सपेङ्ग मोटर्स् च यूरोपीयविपण्ये प्रवेशे अग्रणीः अभवन् ।

यदा एक्सपेङ्ग मोटर्स् इत्यनेन अस्मिन् वर्षे जर्मनी-विपण्ये आधिकारिकप्रवेशस्य घोषणा कृता तदा तया एकं दस्तावेजं प्रकाशितं यत् जर्मनीदेशः विश्वस्य वाहन-उद्योगस्य हृदयं वर्तते तथा च चीनीयकार-कम्पनीनां कृते विदेशेषु विक्रयवृद्धिं प्राप्तुं महत्त्वपूर्णः विकल्पः अस्ति xpeng motors germany इत्यस्य देशस्य प्रमुखः markus schrick इत्यनेन उक्तं यत्, “जर्मन-विपण्ये प्रवेशः xpeng motors इत्यस्य कृते एकः प्रमुखः माइलस्टोन् अस्ति, तथा च विश्वस्य एकस्मिन् प्रतिस्पर्धात्मके वाहन-विपण्ये उपस्थितिः अस्ति इति वयं हर्षिताः स्मः।”.

परन्तु यूरोपीयविपण्ये प्रवेशस्य वर्षत्रयानन्तरं एनआइओ इत्यनेन यूरोपदेशात् अन्येषु वैश्विकविपण्येषु विदेशेषु ध्यानं स्थापितं दृश्यते । पूर्वं यूरोपदेशम् आगतं xpeng motors इति संस्था अस्मिन् वर्षे एव जर्मनी-विपण्ये स्वयात्राम् आरब्धवती, अद्यापि मनोबलेन परिपूर्णा इव दृश्यते ।

सितम्बरमासस्य आरम्भे एनआईओ २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनं प्रकाशितवान् यद्यपि विक्रयणं सकललाभं च सुधरितम् अस्ति तथा च हानिः संकुचिता अस्ति तथापि एनआईओ लाभं प्राप्तुं असफलः अभवत् यूरोपीयविपण्ये एनआईओ एतावता दृढपदं प्राप्तुं असफलः अभवत्, तस्य वृद्धिः च सीमितः अस्ति । श्मिट् ऑटोमोटिव रिसर्च इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एनआईओ इत्यनेन १८ पश्चिम-यूरोपीय-बाजारेषु (सदस्यराज्येषु ये २००४ तमे वर्षात् पूर्वं यूरोपीयसङ्घस्य सदस्याः, नॉर्वे, स्विट्ज़र्ल्याण्ड्, आइसलैण्ड्, यूनाइटेड् किङ्ग्डम् च) ७९६ शुद्धविद्युत्वाहनानि पञ्जीकृतानि, वर्षे वर्षे वर्षे ०.९% वृद्धिः, शुद्धविद्युत्वाहनानां विपण्यभागस्य ०.१% भागः भवति ।

जर्मनीदेशे जर्मनसङ्घीयमोटरवाहनप्रशासनस्य (kba) यात्रीकारपञ्जीकरणदत्तांशस्य अनुसारम् अस्मिन् वर्षे अगस्तमासे वेइलैपञ्जीकरणानां संख्या ३५ आसीत्, यत् वर्षे वर्षे ९१.५% न्यूनता अभवत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं एनआईओ-संस्थायाः ३०१ वाहनानि पञ्जीकृतानि, येन वर्षे वर्षे ६२.६% न्यूनता अभवत् । समग्रतया जर्मनीदेशे अगस्तमासे यात्रीकारपञ्जीकरणानां संख्यायां वर्षे वर्षे २७.८% न्यूनता अभवत्, येषु १३.७% शुद्धविद्युत्वाहनानि आसन्, शुद्धविद्युत्वाहनपञ्जीकरणानां संख्यायां वर्षे वर्षे ६८.८% न्यूनता अभवत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं जर्मनीदेशे यात्रीकारपञ्जीकरणानां संख्या वर्षे वर्षे ०.३% न्यूनीभूता ।

पूर्वं जर्मन-माध्यमेन वाहन-उद्योगे प्रकाशित-सूचनाः उद्धृताः यत् २०२३ तमे वर्षे जर्मनी-देशे एनआइओ-संस्थायाः विक्रय-लक्ष्यं १०,००० यूनिट्-अधिकं भवितुम् अर्हति इति । यदि अफवाः सत्याः सन्ति तर्हि तत्कालीनाः एनआईओ-विचाराः किञ्चित् वन्याः आसन्, यतः इदानीं एतां लक्ष्यसङ्ख्यां दृष्ट्वा आदर्शस्य वास्तविकतायाः च मध्ये महत् अन्तरं वर्तते ।

जर्मनीदेशस्य संघीयमोटरवाहनप्रशासनस्य अनुसारं २०२३ तमे वर्षे जर्मनीदेशे एनआईओद्वारा पञ्जीकृतानां नूतनानां यात्रीकारानाम् संख्या १,२६३ भविष्यति, येषु १८७ el7 सन्ति व्यावसायिकपरीक्षापरिणामाः उत्तमाः सन्ति चेदपि एनआइओ इत्यस्य विक्रयस्य आँकडानि न सन्ति। सम्प्रति एनआईओ-संस्थायाः विश्वे प्रायः २४०० चार्जिंग्-स्थानकानि सन्ति, येषु ४० तः अधिकाः यूरोपे स्थिताः सन्ति

एनआईओ तथा एक्सपेङ्ग मोटर्स् इत्येतयोः यूरोपीयप्रथमस्थानकं पश्यामः, नॉर्वेदेशस्य विपण्यं यत्र विद्युत्वाहनस्य प्रवेशः अत्यन्तं अधिकः अस्ति । नार्वेदेशस्य मार्गयातायातसूचनामण्डलस्य (ofv) अनुसारं २०२४ तमे वर्षे अगस्तमासे एक्सपेङ्ग् मोटर्स् इत्यस्य १७४ पञ्जीकृताः वाहनाः आसन्, ये शीर्ष २० सर्वाधिकविक्रयितानां नवीनयात्रीकारब्राण्ड्-मध्ये स्थानं प्राप्तवन्तः, १८ तमे स्थाने आसन् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं ९३१ वाहनानि आसन्, येषां विपण्यभागः १.२% आसीत् । एनआईओ सूचीयां नास्ति। eu-evs इत्यस्य आँकडानुसारं nio इत्यनेन अस्मिन् वर्षे आरम्भात् नॉर्वेदेशे ५६० वाहनानि विक्रीताः, यत्र ०.७% विपण्यभागः अस्ति, xpeng motors इत्यनेन ९९१ वाहनानि विक्रीताः, यस्य विपण्यभागः १.३% अस्ति

यद्यपि xpeng motors इत्यनेन weilai इत्यस्मात् पूर्वं यूरोपीयविपण्ये प्रवेशः कृतः तथापि अस्मिन् वर्षे एव जर्मनीदेशस्य विपण्यां आधिकारिकप्रवेशस्य घोषणा कृता तथा च xpeng g9 तथा xpeng p7 इति द्वौ मॉडलौ जर्मनबाजारे प्रक्षेपितौ अस्य वर्षस्य अन्ते यावत् जर्मन-नवीन-ऊर्जा-वाहन-विपण्यस्य मॉडल-परिधिः ।

श्मिट् ऑटोमोटिव रिसर्च इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे एक्सपेङ्ग मोटर्स् इत्यनेन १८ पश्चिम-यूरोपीय-बाजारेषु (सदस्य-राज्येषु ये २००४ तमे वर्षात् पूर्वं यूरोपीयसङ्घस्य सदस्याः, नॉर्वे, स्विट्ज़र्ल्याण्ड्, आइसलैण्ड्, यूनाइटेड् किङ्ग्डम् च) २,२२३ शुद्धविद्युत्वाहनानि पञ्जीकृतानि, येषां लेखा the market इति शुद्धविद्युत्वाहनानां भागः ०.२% अस्ति । २,२२३ वाहनानां मध्ये २०६५ वाहनानि एक्स्पेङ्ग् जी९ सन्ति । जर्मन संघीयमोटरवाहनप्रशासनस्य (kba) यात्रीकारपञ्जीकरणदत्तांशस्य अनुसारम् अस्मिन् वर्षे अगस्तमासे xpeng motors इत्यनेन ३३ वाहनानि पञ्जीकृतानि, येषु २९ xpeng g9 इत्यस्य अस्मिन् वर्षे अगस्तमासपर्यन्तं xpeng motors इत्यनेन ८० वाहनानि पञ्जीकृतानि येषु xpeng g9 इत्यस्मात् सन्ति ।

विश्लेषणलेखे सूचितं यत् जर्मनीदेशे एक्सपेङ्ग मोटर्स् इत्यस्य वर्तमानविक्रयात् न्याय्यं चेत् जर्मनीदेशस्य वाहनविपण्ये, विद्युत्वाहनविपण्ये, तथाकथितविपण्यखण्डेषु वा स्थानं ग्रहीतुं सुकरं नास्ति