समाचारं

पान गोङ्गशेङ्गः - मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयन्तु तथा च मौद्रिकनीतिनियन्त्रणस्य सटीकतायां सुधारं कुर्वन्तु

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन मकाऊ एसएआर इत्यस्य मुख्यकार्यकारी हो इआट् सेङ्ग इत्यनेन सह मिलित्वा मुख्यभूमि-मकाऊ-योः मध्ये वित्तीयसहकार्यं सुदृढं कर्तुं अन्येषु च सामान्यचिन्ताविषयेषु विचाराणां आदानप्रदानं कृतम् पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् यदा मकाओ २५ वर्षपूर्वं मातृभूमिं प्रति प्रत्यागतवान् तदा मकाओ "एकः देशः, द्वौ प्रणाल्याः" सफलतया कार्यान्वितवान्, उल्लेखनीयविकाससाधनानि च प्राप्तवान् चीनस्य जनबैङ्कः मकाओ-देशेन सह वित्तीयसहकार्यं सुदृढं करिष्यति, मकाओ-देशस्य अर्थव्यवस्थायाः मध्यमविविधविकासस्य समर्थनं करिष्यति, आधुनिकवित्तीय-उद्योगस्य प्रचारं करिष्यति, देशस्य समग्रविकासे च उत्तमरीत्या एकीकृतः भविष्यति |.

२३ सितम्बर् दिनाङ्के मकाओ-विशेषप्रशासनिकक्षेत्रे द्वितीयं चीन-पुर्तगालीभाषिणां देशानाम् केन्द्रीयबैङ्कानां वित्तदातृणां च सम्मेलनम् अभवत् । चीनस्य जनबैङ्कस्य राज्यपालः पान गोङ्गशेङ्गः सभायां उपस्थितः भूत्वा भाषणं कृतवान् । पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् चीनस्य अर्थव्यवस्था निरन्तरं वर्धमाना अस्ति, चीनस्य जनबैङ्कः च समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति, मौद्रिकनीतिविनियमनस्य तीव्रताम् वर्धयिष्यति, मौद्रिकनीतिविनियमनस्य सटीकतायां सुधारं करिष्यति, उत्तमं मौद्रिकवित्तीयञ्च सृजति चीनस्य स्थिर आर्थिकवृद्ध्यर्थं उच्चगुणवत्तायुक्तविकासाय च वातावरणम् . मकाओ-देशस्य पुर्तगालीभाषिभिः देशैः सह निकटसम्बन्धः अस्ति चीनस्य जनबैङ्कः चीनस्य पुर्तगालीभाषिणां देशानां च मध्ये वित्तीयसहकार्यस्य मञ्चस्य निर्माणार्थं, विभिन्नक्षेत्रेषु सहकार्यं गभीरं कर्तुं, प्राप्तुं च स्वस्य अद्वितीयलाभानां लाभं ग्रहीतुं भूमिकां च सेतुबन्धने च समर्थनं निरन्तरं करिष्यति परस्परं लाभं विजय-विजय-परिणामं च। सभायां भागं गृहीतवन्तः पुर्तगालीभाषिदेशानां केन्द्रीयबैङ्कानां राज्यपालाः चीनस्य पुर्तगालीभाषिदेशानां च वित्तीयसहकार्यं, आर्थिकविकासस्य वित्तीयस्थिरतायाः च समर्थने केन्द्रीयबैङ्कानां भूमिका, वित्तीयप्रौद्योगिक्याः अन्येषु विषयेषु च विचाराणां आदानप्रदानं कृतवन्तः।