समाचारं

संकेतः ! केन्द्रीयबैङ्कः १० आधारबिन्दुभिः कटौती

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के त्रैमासिकस्य अन्ते बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां निर्वाहयितुम् चीनस्य जनबैङ्कः (अतः परं "केन्द्रीयबैङ्कः" इति उच्यते) ७ दिवसीयस्य १६०.१ अरब युआन् ७४.५ च कृतवान् अरब युआन् १४ दिवसीयविपरीतपुनर्क्रयणं नियत-दरेण, परिमाण-निविदा-प्रकारेण संचालितं भवति । तस्मिन् दिने घोषिते मुक्तविपण्ये ७ दिवसीयविपरीतपुनर्क्रयणकार्यक्रमस्य व्याजदरः १.७% आसीत्, पूर्वकालस्य समानः । मुक्तबाजारे १४ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः १.८५% आसीत्, यदा पूर्वकालस्य १.९५% आसीत्, यत् १० आधारबिन्दुभिः न्यूनता अभवत्

केन्द्रीयबैङ्केन घोषणायाम् स्पष्टीकृतं यत् मुक्तबाजारस्य १४ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः मुक्तबाजारस्य ७ दिवसीयविपरीतपुनक्रयणसञ्चालनव्याजदरः प्लस् १५ आधारबिन्दुः अस्ति।

अस्मिन् समये केन्द्रीयबैङ्केन १४ दिवसीयं विपर्ययपुनर्क्रयणं पुनः आरब्धम्, १० आधारबिन्दुभिः न्यूनीकृत्य न केवलं बैंकव्यवस्थायै क्रॉस्-सीजननिधिः प्रदत्तः, मार्केटस्य उचिततरलतायाः आवश्यकताः च पूरितः, अपितु पुनः स्पष्टीकृतः खुले बाजारे 14 दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य ब्याजदरमूल्यनिर्धारणं मुक्तबाजारस्य 7दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य ब्याजदरः मुख्यनीतिव्याजदरः अस्ति।

तरलतायाः आवश्यकतां पूर्तयितुं १४ दिवसीयं विपर्ययपुनर्क्रयणं पुनः आरभत

विगतसप्ताहे राजकोषीयदेयतानां, अवकाशदिनानां च कारणात् मुद्राविपण्यव्याजदरेषु ऊर्ध्वगामिनि दबावः प्रादुर्भूतः । भारित औसतं अन्तर-बैङ्क-७-दिवसीय-प्रतिज्ञात-पुनर्क्रयण-व्याज-दरः (dr007) १८ सितम्बर-मासात् १.८% तः उपरि अस्ति, यत् वर्तमान-१.७% मुक्त-बाजार-७-दिवसीय-विपरीत-पुनर्क्रयण-सञ्चालन-व्याज-दरात् (अतः परं " 7-दिन उलटा पुनर्क्रयण संचालन ब्याज दर"). repo दर").

२० सितम्बर् दिनाङ्कपर्यन्तं डीआर००७ १.९५६९% आसीत्, अद्यापि ७ दिवसीयविपरीतपुनर्क्रयणदरात् उपरि । यथा यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा तथा मासस्य अन्ते वर्धमानः नगदमागधा तथा संस्थागत-अवकाश-अवकाश-माङ्गं वित्तपोषण-स्थितौ व्यवधानं जनयितुं शक्नोति मार्केट-संस्थाः सामान्यतया मन्यन्ते यत् भविष्ये वित्तपोषणस्य स्थितिः वक्तुं सुलभा न भविष्यति, तथा च अस्थिरता अधिकं वर्धयितुं शक्नोति।

ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः सिक्योरिटीज टाइम्स्·ब्रोकर चाइना रिपोर्टरं प्रति सूचितवान् यत् सितम्बरमासात् आरभ्य बाजारव्याजदरेषु तीव्ररूपेण वृद्धिः अभवत्, येषु १ वर्षीयव्यापारिकबैङ्कस्य (एएए ग्रेडस्य) अन्तरबैङ्कप्रमाणपत्रं निक्षेपपरिपक्वताउपजस्य समीपे वर्धितः अस्ति mlf परिचालनव्याजदरः, तथा च dr007 अद्यतनं कृतम् अस्ति एतत् अल्पकालिकनीतिदरेण (केन्द्रीयबैङ्कस्य ७ दिवसीयविपरीतपुनर्क्रयणदरेण) उपरि निरन्तरं प्रचलति, "यस्य अर्थः अस्ति यत् बैंकव्यवस्थायाः तरलता कठिनतां प्राप्नोति।

अद्यैव सम्बन्धितकेन्द्रीयबैङ्कविभागस्य प्रमुखेन स्पष्टं कृतं यत् मौद्रिकनीतिः समर्थकमौद्रिकनीतिवृत्तेः पालनम् करिष्यति। केन्द्रीयबैङ्कस्य उपराज्यपालः लु लेइ इत्यनेन अपि राज्यपरिषद्सूचनाकार्यालयस्य पत्रकारसम्मेलने उक्तं यत् केन्द्रीयबैङ्कः उचितं पर्याप्तं च तरलतां निर्वाहयितुम् विविधमुद्रानीतिसाधनानाम् व्यापकरूपेण उपयोगं करिष्यति।

केन्द्रीयबैङ्कस्य १४ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य पुनः आरम्भस्य विषये विशेषज्ञाः सूचितवन्तः यत् मुख्यतया मार्केटस्य उचिततरलताआवश्यकतानां पूर्णतया पूर्तये बैंकव्यवस्थां प्रति बहूनां पार-त्रिमासिकनिधिं प्रदातुं भवति।

१४ दिवसीयविपरीतपुनर्क्रयणदरस्य मूल्यनिर्धारणं स्पष्टीकरोतु

जुलैमासे मुक्तबाजारे ७ दिवसीयविपरीतरेपोदरस्य १० आधारबिन्दुना न्यूनीकरणानन्तरं १४ दिवसीयविपरीतरेपोदरस्य अपि १० आधारबिन्दुना न्यूनता १.८५% अभवत्

पूर्वं, मुक्तबाजारे 7-दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण मूलतः मुख्यनीतिव्याजदरस्य कार्यं गृहीतम् इति विचार्य, नीतिव्याजदरस्य अधिकारं वर्धयितुं तथा च प्रभावीरूपेण विपण्यप्रत्याशान् स्थिरीकर्तुं केन्द्रीयबैङ्कः अनुकूलितवान् नियतव्याजदरं परिमाणनिविदां च बोलीविधिः, स्पष्टतया कथयति यत् व्याजदरेषु हेरफेरं कुर्वन्तु तथा च बाजाराधारितव्याजदरनियन्त्रणतन्त्रे सुधारं कुर्वन्तु।

अस्मिन् घोषणे केन्द्रीयबैङ्केन अग्रे स्पष्टीकृतं यत् मुक्तबाजारस्य १४ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः मुक्तबाजारस्य ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनस्य व्याजदरः प्लस् १५ आधारबिन्दवः अस्ति, पुनः च उक्तवान् यत् मुक्तबाजारस्य ७ दिवसीयविपर्ययः पुनर्क्रयणसञ्चालनव्याजदरः मुख्यनीतिव्याजदरः अस्ति ।

जोन्स लैङ्ग लासाल् ग्रेटर चीनस्य शोधविभागस्य मुख्यः अर्थशास्त्री निदेशकश्च पाङ्ग मिंग् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् १४ दिवसीयविपरीतपुनर्क्रयणदरस्य न्यूनतायाः कारणेन वित्तीयसमर्थने "स्थायिमूल्यानां" प्रवृत्तिः निरन्तरं कर्तुं साहाय्यं भविष्यति real economy and continue to वास्तविक अर्थव्यवस्थां प्रवर्धयन्ति ऋणव्ययः वित्तपोषणव्ययः च निरन्तरं न्यूनाः अभवन्।