समाचारं

संकटः अत्यन्तं समर्थानां जर्मनकारकम्पनीनां मध्ये प्रसृतः अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयकारकम्पनीनां दबावेन जर्मनीदेशस्य कारकम्पनयः अपि जापानी-अमेरिका-फ्रांस्-कारकम्पनीनां अनुसरणं कृत्वा कठिनकालं गन्तुं सज्जाः सन्ति
२० सितम्बर् दिनाङ्के मर्सिडीज-बेन्ज् इत्यनेन २०२४ तमस्य वर्षस्य कृते स्वस्य कार्यप्रदर्शनमार्गदर्शनस्य संशोधनं कृत्वा भविष्यवाणी कृता यत् सम्पूर्णवर्षस्य कृते वाहनानां समायोजितं विक्रयप्रतिफलं (ros) ७.५%-८.५% भविष्यति, यत् पूर्वानुमानस्य १०%-११% इत्यस्मात् न्यूनम् अस्ति मर्सिडीज-बेन्ज-संस्थायाः अपि अपेक्षा अस्ति यत् २०२४ तमे वर्षे व्याज-कर-पूर्वं (ebit) अर्जनं पूर्ववर्षस्य अपेक्षया न्यूनं भविष्यति ।
बीएमडब्ल्यू इत्यनेन पूर्वं १० सितम्बर् दिनाङ्के २०२४ वित्तवर्षस्य कृते स्वस्य कार्यप्रदर्शनमार्गदर्शनं समायोजितम् आसीत्, यत् ईबीआईटी मार्जिनः ६% तः ७% पर्यन्तं भविष्यति, पूर्वं ८% तः १०% यावत् अपेक्षितं पूंजी नियोजितप्रतिफलं (roce) ११% तः १३% यावत् भविष्यति; पूर्वं १५% तः २०% पर्यन्तं भवति स्म ।
यथा यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्येतयोः वार्षिकप्रदर्शनस्य पूर्वानुमानं न्यूनीकृतम्, तथैव जर्मन-वाहन-विशालकाययोः स्टॉक-मूल्यानि अपि फ़्लैश-दुर्घटनाम् अनुभवन्ति स्म २० सितम्बर् दिनाङ्के जर्मन-बाजारे मर्सिडीज-बेन्ज्-समूहस्य भागस्य मूल्यं सत्रस्य कालखण्डे ८% अधिकं न्यूनीकृतम्, यत् ६.८१% न्यूनीकृत्य विपण्यमूल्यं वर्षस्य कालखण्डे नूतनं निम्नतमं स्तरं प्राप्तवान्, उच्चबिन्दुतः अधिकतमं पुनः अनुसन्धानं च अभवत् वर्षे ३५.३८% अधिकं आसीत् । १० सितम्बर्-दिनाङ्के एव बीएमडब्ल्यू-संस्थायाः भागमूल्ये नूतनं न्यूनतमं स्तरं प्राप्तम् आसीत् तस्मिन् दिने बीएमडब्ल्यू-संस्थायाः ११.१५% न्यूनता अभवत्, यत्र वर्षस्य उच्चबिन्दुतः अधिकतमं ४०% अधिकं पुनरावृत्तिः अभवत्
जर्मनीदेशस्य कारकम्पनी अपि फोक्सवैगनसमूहः अस्मात् अप्रतिरक्षितः नास्ति । अधुना एव विश्वस्य द्वितीयबृहत्तमः वाहननिर्माता जर्मनीदेशस्य एम्डेन्-नगरे स्वस्य संयंत्रं बन्दं कर्तुं योजनां कुर्वन् अस्ति । यद्यपि जर्मनी-देशस्य अर्थमन्त्री रोबर्ट् हबेक् दशसहस्राणि श्रमिकाः सम्मिलिताः अस्य व्यय-कटन-उपायस्य वास्तविकरूपेण फलं न प्राप्नुयुः इति निवारयितुं यथाशक्ति प्रयतते तथापि सः अवदत् यत् "फोक्स्वैगेन्-संस्थायाः अधिकांशं कार्यं स्वयमेव सम्पादयितुं भवति । एतत् कम्पनीयाः कार्यम् अस्ति ."
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के स्थानीयसमये जर्मनीदेशस्य एम्डेन्-नगरे फोक्सवैगन-कारखानम् ।
बहुविधवार्ताः उपरि आरोपिताः सन्तः ली बिन् इत्यनेन तस्य दृढतया अङ्गीकारस्य अनन्तरम् अपि वेइलै बेल्जियमदेशे ऑडी-कारखानस्य क्रयणार्थं वार्तालापं कुर्वन् अस्ति इति अफवाः व्यापकरूपेण प्रसृताः इति कोऽपि आश्चर्यं नास्ति
यात्रीकारसङ्घस्य आँकडानुसारं अगस्तमासे स्वतन्त्रब्राण्ड्-समूहानां घरेलु-खुदरा-विक्रय-भागः ६३.४% आसीत्, यत् मुख्यधारा-संयुक्त-उद्यम-ब्राण्ड्-समूहानां खुदरा-विक्रयः ४८०,००० यूनिट्-वर्षे आसीत् जर्मन-ब्राण्ड्-समूहानां खुदरा-विक्रय-भागः १६.६% आसीत्, यत् वर्षे वर्षे ३.५ प्रतिशताङ्कस्य न्यूनता अभवत् ।
यदा मुख्यधारायां संयुक्तोद्यमाः मुख्यधारायां न दृश्यन्ते तदा अधुना बहुवर्षेभ्यः जर्मनीदेशस्य आधिपत्यं विद्यमानं विलासिनीकारविपण्यमपि कम्पितम् अस्ति
पूर्वं चीनीयकारविपण्ये बीबीए-संस्थायाः प्रतिनिधित्वं कृत्वा विलासिताकारब्राण्ड्-समूहाः सर्वदा सर्वाधिकं शक्तिशालिनः उपस्थितिः आसीत् । विगत २०२३ तमे वर्षे अपि चीनदेशे बीबीए-संस्थायाः संयुक्तविक्रयः २३ लक्षं वाहनम् अतिक्रान्तवान्, यत् चीनस्य विलासिताकारविपण्यभागस्य ७५% भागः अस्ति ।
२०२४ तमे वर्षे यावत् विषयाः विपर्यस्ताः अभवन् । अस्मिन् वर्षे अगस्तमासे मूल्ययुद्धेषु न प्रवृत्ता बीएमडब्ल्यू-संस्थायाः चीनदेशे केवलं ३४,८०० वाहनानि विक्रीताः, गतवर्षस्य समानकालस्य तुलने ४२% अधिकं विक्रयः अभवत् । मर्सिडीज-बेन्ज्-ओडी-इत्येतयोः विक्रयः क्रमशः ४९,०००, ४७,९०० च आसीत्, यत् बीएमडब्ल्यू-संस्थायाः विक्रयात् बहु अधिकम् आसीत्, परन्तु तयोः अपि वर्षे वर्षे न्यूनता अभवत्
अपरपक्षे चीनस्य नूतनसैनिकैः प्रतिनिधित्वं कृत्वा विलासिताशिबिरं जर्मनीदेशेन प्रतिनिधितस्य पारम्परिकविलासिताशिबिरस्य भागं अतिक्रमयति। अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं वेन्जी इत्यस्य पृष्ठतः साइरसस्य नवीन ऊर्जावाहनानां सञ्चितविक्रयः २७९,३०६ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ३८१.७५% वृद्धिः अभवत्; अस्मिन् एव काले कुलम् १२८,१०० नवीनवाहनानि अभवन्, यत् वर्षे वर्षे ३५.७७% वृद्धिः अभवत् ।
सार्वजनिकदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे विलासिताविपण्ये स्वतन्त्रब्राण्ड्-भागः २५.१% इति अभिलेख-उच्चतां प्राप्तवान्, २०२४ तमे वर्षे प्रथमार्धे च एतत् आकङ्कणं ३३.१% इत्येव अधिकं वर्धितवान् सम्प्रति विलासिताकारविपण्यभागे स्वतन्त्रब्राण्ड्-जर्मन-ब्राण्ड्-योः मध्ये अन्तरं १० प्रतिशताङ्कं यावत् न्यूनीकृतम् अस्ति ।
यदा जर्मन-कार-कम्पनयः स्वस्य कार्य-प्रदर्शन-लक्ष्यं न्यूनीकृतवन्तः, कारखानानि बन्दं कृतवन्तः, कर्मचारिणः परिच्छेदं कृतवन्तः, चीनीय-विपण्यस्य दुर्बल-अपेक्षायाः कारणात् वेतनस्य कटौतीं च कृतवन्तः, तदा "चीनी-कार-कम्पनयः अस्मात् प्रकाशवर्षेभ्यः अग्रे सन्ति" इति अपि " म्यूनिख बुध" गतवर्षं यावत् अधुना तथ्यम्।
द पेपर रिपोर्टर झोउ चुनलिन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया