समाचारं

आपूर्ति-कटाहस्य संख्या वर्धिता, तटाः अपि त्यक्तुं आरब्धवन्तः ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मान् अनुसरणं कुर्वन्तु !




आर्थिकपर्यवेक्षकेन ज्ञापितं यत् बङ्काः अद्यतनकाले पारम्परिकन्यायिकनिलामात् अथवा ऋणहस्तांतरणात् बंधकस्य पुनर्भुक्तिविषये अधिकलचीलविविधतायुक्ते "शीतचिकित्सा" दृष्टिकोणे स्थानान्तरितुं आरब्धाः सन्ति।


"शीतचिकित्सा" इति किम् ?


अर्थात् यदा बंधकस्य भुक्तिः च्छिन्नः भवति तदा बैंकः भवतः उपरि तत्क्षणं मुकदमान् न करिष्यति तथा च भवतः गृहस्य नीलामीकरणं न करिष्यति अपितु ऋणग्राहकस्य सम्मुखीभूतानां कष्टानां, पुनर्भुक्तिक्षमता, प्रतिदेयस्य इच्छायाः आधारेण वर्गीकृतप्रबन्धनं च करिष्यति अन्ये च कारकाः ।


अर्थात् .यदि भवान् स्वस्य बंधकं दातुं न शक्नोति चेदपि, बैंकः तत्क्षणमेव तस्य विरुद्धं मुकदमान् कर्तुं वा नीलाम्यां वा न कर्तुं शक्नोति, परन्तु प्रथमं भवता सह वार्तालापं करिष्यति।


"अर्थव्यवस्था इदानीं साधु नास्ति, अतः भवन्तः पश्चात् तत् प्रतिदातुं शक्नुवन्ति। अथवा यदि भवन्तः प्रथमं मूलमासिकस्य २५% भागं प्रतिदास्यन्ति तर्हि तत् अनुबन्धस्य उल्लङ्घनम् इति न गण्यते। भवन्तः गृहे एव निवसितुं शक्नुवन्ति। यथा यावत् पूर्णतया न नष्टं भवति, भुक्तिः च छिन्नः भवति तावत् सर्वे कुशलाः सन्ति मित्राणि, सर्वं वार्तालापयोग्यम् अस्ति।"


अन्तर्जालमाध्यमेषु केचन जनाः अपि अवदन् यत्, आपूर्तिः च्छिन्नः जातः ततः परं तस्य कार्यस्य परिचयं कर्तुं बैंकेन उपक्रमः कृतः ।


चित्रस्रोतः : अन्तर्जालः, घुसपैठः, लोपः च


आपूर्ति-कटाह-इत्यादीनां सर्वेषां पक्षानाम् दबावेन भवद्भ्यः किञ्चित् श्वसनस्थानं दातुं बङ्काः केचन रियायताः दातुं आरब्धाः सन्ति ।


एकदा दूरस्थः अभिमानी च तटः प्रथमवारं एतावत् "विनयशीलः" अभवत् ।


पूर्वं अवश्यमेव अभियोगाः भविष्यन्ति येषां अभियोगः करणीयः, जप्ताः ये मुद्रिताः भवेयुः, नीलामः करणीयः, गृहस्य नीलामः च समाप्तः भविष्यति यदि तत् पर्याप्तं नास्ति तर्हि जनाः भवन्तं निरन्तरं दातुं बाध्यं करिष्यन्ति "ऋणग्राहकः" इव धनं पृष्ठतः।


तटस्य स्वभावः निर्धारयति यत् ते सर्वदा केकस्य उपरि आइसिंग् भविष्यन्ति, यदा समयः सम्यक् भवति तदा साहाय्यं दातुं मा अपेक्षां कुर्वन्तु।


अतः "सूर्यप्रकाशे छत्राणि प्रदातुं वर्षायां लिफ्टं हृत्वा च" इति कम्पनीभिः बङ्कानां वर्णनं सर्वदा कृतम् अस्ति, विशेषतया च सामान्यनिवासिनां कृते एतत् सत्यम्



एतावत् दूरस्थः, शक्तिशालिनः च अभ्यस्तः तटः किमर्थं सहसा स्वस्य मनोवृत्तिं परिवर्तयति स्म ?


वस्तुतः बङ्काः अपि तत् अवगच्छन्तिसंकटः भवतः पादयोः प्रायः प्राप्तः स्यात्।  


एवं पक्षद्वयाय लाभप्रदं भवेत्, येन पक्षद्वयं न पतित्वा अधिकं हानिः न भविष्यति ।


एवं स्थापयामः, एषः व्यापकविचारानन्तरं बैंकेन कृतः तर्कसंगतः निर्णयः अस्ति।


राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडा: १.


अगस्तमासे ७० बृहत्-मध्यम-नगरेषु सर्वेषु स्तरेषु वाणिज्यिक-आवास-भवनानां विक्रयमूल्यानि मासे मासे न्यूनीभूतानि, समग्रतया वर्षे वर्षे न्यूनतायाः किञ्चित् विस्तारः अभवत्


गृहमूल्यानि अद्यापि पतन्ति!


अद्यापि आपूर्ति-कटाहस्य जोखिमः वर्धमानः अस्ति ।


विण्ड्-दत्तांशस्य अनुसारं अगस्तमासे...फौजदारी कक्षसूचीकरणस्य संख्या ८१,९०१ आसीत्, यत् २०२१ तमस्य वर्षस्य अगस्तमासात् सर्वाधिकम् आसीत्, प्रथमवारं ८०,००० अतिक्रान्तम् ।


दत्तांशस्रोतः : वायुः


कुंजी,अगस्तमासे जब्धगृहेषु लेनदेनस्य परिमाणं १९.९१९ अरब युआन् आसीत्, यत् जुलैमासे २१.५४८ अरब युआन् इत्यस्मात् न्यूनम् आसीत् ।औसतव्यवहारस्य छूटदरः ७३.०६% अस्ति, यत् २०२३ तमस्य वर्षस्य सितम्बरमासात् परं सर्वाधिकं छूटः अस्ति ।

फौजदारी-सङ्ख्या नूतन-उच्चतां प्राप्तवती, परन्तु व्यवहारस्य मात्रा न्यूनीभवति, व्यवहारेषु छूटः अपि बृहत्तराणि बृहत्तराणि च भवन्ति ।


तटेषु दिने दिने दबावः वर्धमानः अस्ति।तेषां कदम्बं न्यूनीकर्तुं भवति तथा च तेषां बंधकस्य भुक्तिं कटयन्तः स्वामिनः प्रति कठोरदृष्टिकोणस्य आग्रहं न कुर्वन्ति, अपितु गोलचक्रे सौम्यं च "शीतचिकित्सा" इति दृष्टिकोणं स्वीकुर्वन्ति


एकं सरलं सरलं च सत्यम् : १.


यदि भवन्तः दुग्धं निरन्तरं पिबितुं इच्छन्ति तर्हि प्रथमं अवश्यं सुनिश्चितं कुर्वन्तु यत् गोः न म्रियते!


यदि भवन्तः लीकं कटयन् एव स्थातुम् इच्छन्ति तर्हि एकदा एव सर्वाणि उद्धृतुं न शक्नुवन्ति!



यत् अधिकं उल्लेखनीयं तत् अस्ति यत् अस्मिन् वर्षे आरभ्य शीघ्रं ऋणस्य परिशोधनं निरन्तरं भवति, तथा च बैंक-आवास-बन्धकानां अप्रदर्शन-दरः अपि वर्धमानः अस्ति


अधुना सर्वे डिलिवरेजं कुर्वन्ति, जनानां पुनः मूल्याङ्कनं कर्तव्यं यत् एतादृशं गुरुं बंधकऋणं वहितुं सार्थकम् अस्ति वा इति।   


चीन बिजनेस न्यूज इत्यस्य अनुसारं वर्षस्य प्रथमार्धे...


४२ सूचीकृतानां बङ्कानां व्यक्तिगत आवासऋणानां कुलशेषः वर्षस्य आरम्भस्य तुलने ३१९.१ अरब युआन् न्यूनः अभवत्, यस्मिन् षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः कुलम् ३११.९ अरब युआन् न्यूनाः अभवन्


सूचीकृतेषु ४२ बङ्केषु २१ बङ्केषु वर्षस्य प्रथमार्धे व्यक्तिगतगृहऋणानां अप्रदर्शनानुपातः प्रकटितः, येषु १९ बङ्केषु भिन्न-भिन्न-अवस्थायां सुधारः दृश्यते, २१-बैङ्कानां आवास-ऋणानां औसत-अनिष्पादन-अनुपातः ०.१ इत्येव वर्धितः प्रतिशताङ्कः ।


चित्रस्रोतः : अन्तर्जालः, घुसपैठः, लोपः च


यथा वयं सर्वे जानीमः, बङ्काः व्याजमार्जिनं अर्जयन्ति, अस्य अधिकांशः भागः गृहऋणः एव ।


परन्तु अधुना येषां धनं नास्ति तेषां बंधकस्य भुक्तिं छिनत्ति, येषां धनं वर्तते ते पूर्वमेव ऋणं परिशोधयन्ति ।


अपि च भवतः बैंकः मुकदमान् कर्तुम् इच्छति चेदपि न्यायालयः प्रकरणं दातुं मन्दः अभवत् ।


पूर्वं बैंकस्य आवेदनप्रदानात् प्रवर्तनपर्यन्तं मासत्रयाधिकं समयं न व्यतीतवान् अधुना केचन प्रकरणाः अर्धवर्षाधिकं यावत् न्यायालये प्रस्तूयन्ते, अद्यापि न दाखिलाः।


किमर्थम्‌?


प्रथमं, आवासप्रदायस्य निलम्बने जनानां आजीविकायाः ​​विषयाः सन्ति यदि कस्मिंश्चित् नगरे अत्यधिकं बन्धनं भवति तर्हि नगरे निराश्रयाणां संख्या वर्धते इति अर्थः


द्वितीयं कारणं यत् गृहाणां बन्धनेन स्थानीयगृहानां व्यवहारमूल्यानि बहु न्यूनीकृतानि, येन अचलसम्पत् अधिकं अधः सर्पिलरूपेण पतति, आर्थिकविपण्यं च अधः कर्षति।


सर्वकाराः नियामकसंस्थाः च अचलसम्पत्बाजारस्य स्थिरीकरणाय, जनानां आजीविकायाः ​​रक्षणाय, प्रणालीगतवित्तीयजोखिमानां निवारणाय च अधिकानुमतनीतीः स्वीकर्तुं बङ्कान् प्रोत्साहयितुं वा मार्गदर्शनं कर्तुं वा शक्नुवन्ति


एकस्मिन् शब्दे तटेषु दबावः वर्धमानः अस्ति, तस्मात् त्यक्तुं न शक्यते । 



आर्थिकमन्दतायाः अन्तर्गतं प्रायः ३८ खरब युआन् बंधकऋणानां कृते बहवः परिवाराः निःश्वासं त्यक्तवन्तः ।


ऋणस्य वृद्ध्या जीवनं यत् अस्थिरं सहितुं शक्नोति तत् न्यूनीकरोति यदा ऋणं अत्यन्तं उच्चस्तरं प्राप्नोति तदा भवन्तः अत्यन्तं भंगुराः दुर्बलाः च भविष्यन्ति ।


इदानीं बहुभिः परिवारैः व्यक्तिभिः च एषा दुविधा भवितुम् अर्हति ।


बंधकं बहुजनानाम् एकः गुप्तचिन्ता अस्ति।


"गृहदासस्य" जीवने दोषस्य स्थानं नास्ति यदि भवन्तः सावधानाः न भवन्ति तर्हि भवन्तः अगाधं पतन्ति।


तस्मादपि दुःखदं यत् गृहं भवतः न स्यात्, गृहमपि भवतः कदापि न अभवत्, परन्तु ऋणं अद्यापि अस्ति


तदतिरिक्तं आर्थिकस्थितिः, रोजगारस्य वातावरणं च अन्तिमेषु वर्षेषु परिवर्तितम् अस्ति ।ये जनाः गृहं क्रीणन्ति ते रात्रौ एव पश्यन्ति यत् तेषां मासिकं भुक्तिं न प्राप्यते ।


केचन जनाः न अवगच्छन्ति यत् परिच्छेदेन सह यदा बन्धकस्य भुक्तिः भवति सः दिवसः पूर्वमेव अप्राप्यः भवति ।


यावत् सर्वथा आवश्यकं न भवति तावत् सामान्याः जनाः सहजतया स्वस्य योगदानं न च्छिन्दन्ति।


स्वीकारच्छेदनस्य विषये बहवः जनाः हृदये भीताः भवन्ति ।


बंधकस्य भुक्तिं कटयितुं गृहस्य हानिः, पूर्वभुगतानस्य हानिः, उच्चदण्डव्याजः, कालासूचौ भवितुं, अपि च त्रीणि पीढयः अपि प्रभाविताः भवितुम् अर्हन्ति...


भवन्तः जानन्ति, चीनदेशे बहवः विषयाः सन्ति येषां दुरुपयोगः दुरुपयोगः च भविष्यति, यथा क्रेडिट् रिपोर्टिंग्।



अत एव लेखकः विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य आह्वानं कुर्वन् आसीत् ।


वक्तव्यं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणं जनानां महत्त्वपूर्णहितैः सह सम्बद्धं भवति, अधिकांशः सामान्यजनाः यत् आशां कुर्वन्ति, चिन्तयन्ति च


एतेन अनेकेषां परिवारेषु भारः बहु न्यूनीकरिष्यते, अपर्याप्तस्य घरेलुमागधायाः समस्या च निवारणं भविष्यति ।


नियामकाः अपि अधोगतिसमायोजनस्य प्रचारं कर्तुं इच्छन्ति, ये केवलं तत् कर्तुं न इच्छन्ति ते बङ्काः एव भवितुम् अर्हन्ति ।तथा च बङ्काः वित्तीयव्यवस्थायाः लंगरः भवन्ति।


प्लस्अधुना चीनस्य बैंक-उद्योगस्य शुद्धव्याज-मार्जिनं १.५४% नूतन-निम्न-स्तरं यावत् पतितम् अस्ति, यत् १.८% इत्यस्य उचित-लाभ-स्तरात् न्यूनम् अस्ति । 


वस्तुतः यदि वयं बृहत् चित्रं पश्यामः दीर्घकालीनदृष्टिकोणं च गृह्णामः तर्हि विद्यमानबन्धकव्याजदराणां न्यूनीकरणं बङ्कानां कृते दुष्टं न भवेत् इति अनिवार्यम्।


यतः, उच्चविद्यमानबन्धकव्याजदराणां विषये सामान्यजनाः पूर्वमेव पादैः मतदानं कृत्वा "स्वस्य साहाय्यं" कर्तुं आरभन्ते।ऋणं बहुसंख्येन पूर्वमेव परिशोधयितुं आरभत।


यदि सर्वे ऋणं न गृह्णन्ति तर्हि ते सर्वे पूर्वमेव ऋणं परिशोधयितुं यथाशक्ति प्रयतन्ते ।ते सर्वे धनं रक्षन्ति, अधिकं न व्यययन्ति।


किं भवन्तः मन्यन्ते यत् एतत् निरन्तरं भविष्यति ?किं बङ्काः तत् स्वीकुर्वन्ति ?


अधरं मृतं दन्तं च शीतं त्वक् च गता केशाः न संलग्नाः भविष्यन्ति।


यदि एतादृशाः विषयाः प्रचलन्ति तर्हि उपभोगस्य मुक्तिं अवरुद्ध्य आर्थिकसञ्चारस्य दुर्बलतां जनयिष्यति तर्हि एतत् सद्गुणयुक्तं आर्थिकचक्रं पुनः आरभुं न शक्नोति, यत् वित्तीयव्यवस्थायां प्रतिकूलप्रभावं जनयिष्यति।


स्पष्टतया वक्तुं शक्यते यत् बंधकव्याजदराणां न्यूनीकरणेन न केवलं निवासिनः, स्थावरजङ्गमस्य, उपभोगस्य च रक्षणं भवति, अपितु स्वयं बङ्कानां रक्षणं भवति ।


विशेषकाले सर्वे विपण्यसत्ताः पाशस्य टिड्डी इव भवन्ति, ते उष्णतायै परस्परं आलिंगयन्ति येन ते एकत्र शिशिरं व्यतीतुं शक्नुवन्ति ।


अन्ते लेखकः पुनः आह्वयति यत् -


विद्यमानं बंधकव्याजदराणां न्यूनीकरणं सामान्यप्रवृत्तिः अस्ति तथा च जनाः यत् इच्छन्ति।





विगतकेषु वर्षेषु जगति एतावत् शीघ्रं परिवर्तनं जातम्, पूर्वमार्गाः अपि असिद्धाः अभवन्, येन बहवः जनानां पारम्परिकाः धारणाः विध्वस्ताः अभवन् यथा, स्थावरजङ्गमस्य चक्रीयपरिवर्तनानि यथा, प्रतिभूतिविपण्ये, मया कदापि वर्षद्वयं यावत् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः वर्धमानाः न दृष्टाः।

वयं केवलं इतिहासस्य साक्षिणः एव व्यस्ताः भवितुम् न शक्नुमः, अपितु परिवर्तनस्य गतिं अनुसृत्य जीवने, कार्ये, निवेशे च तदनुरूपं परिवर्तनं कर्तव्यम् ।