समाचारं

विदेशीयमाध्यमेन उक्तं यत् अमेरिका चीनीयवाहनानां दमनं “वर्धनं” करिष्यति विशेषज्ञाः : वैश्विकवाहनउद्योगशृङ्खलायाः सुरक्षां क्षीणं करिष्यति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टर् नी हाओ] रायटर्स् इत्यनेन २२ तमे दिनाङ्के स्थितिपरिचितयोः जनानां उद्धृत्य उक्तं यत् "राष्ट्रीयसुरक्षा"विचारात् अमेरिकी वाणिज्यविभागः सोमवासरे अमेरिकीमार्गेषु अन्तर्जालसम्बद्धानां वाहनानां प्रतिबन्धं कर्तुं प्रस्तावं करिष्यति इति अपेक्षा अस्ति। काराः स्वायत्तवाहनानि च चीनीयसॉफ्टवेयर-हार्डवेयरयोः उपयोगं कुर्वन्ति । समाचारानुसारं चीनीयकारस्य, सॉफ्टवेयरस्य, भागानां च विषये अमेरिकादेशस्य निरन्तरप्रतिबन्धानां "प्रमुखं वर्धनं" एतत् कदमम् अस्ति । ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् एतत् एव अमेरिका-देशः चीनीय-विद्युत्-वाहनानां सर्वेषु पक्षेषु दमनार्थं "राष्ट्रीय-सुरक्षा"-अवधारणायाः दुरुपयोगं निरन्तरं कुर्वन् उच्च-प्रौद्योगिकी-क्षेत्रे अधिकं "वियुग्मनं विच्छेदनं च" प्रवर्धयति

रायटर्-पत्रिकायाः ​​अनुसारं बाइडेन् प्रशासनं “चीनीकम्पनीनां अमेरिकी-चालकानाम् विषये सूचनासङ्ग्रहस्य अन्वेषणं कुर्वन् अस्ति तथा च...आधारभूतसंरचनाdata, and the potential foreign manipulation of vehicles connected to the internet and navigation systems." अस्मिन् वर्षे फेब्रुवरीमासे नूतनाः अमेरिकीविनियमाः उद्भूताः, यदा बाइडेन् इत्यनेन चीनीयकारस्य आयातेन सम्बद्धप्रौद्योगिक्याः दृष्ट्या "राष्ट्रीयसुरक्षाजोखिमः" भवति वा इति अन्वेषणस्य आदेशः दत्तः , तथा अमेरिकीमार्गेषु चालितानां सर्वेषां वाहनानां चीनीयप्रौद्योगिकीसॉफ्टवेयरस्य वा हार्डवेयरस्य वा उपयोगे प्रतिबन्धः करणीयः वा?

ब्लूमबर्ग् इत्यनेन २२ तमे दिनाङ्के ज्ञापितं यत् नूतनविनियमैः ३० दिवसीयं सार्वजनिकटिप्पणीकालः स्थापितः भविष्यति, यस्य लक्ष्यं २०२५ तमस्य वर्षस्य जनवरीमासे अन्तिमनियमानां निर्माणं भविष्यति । अमेरिकी वाणिज्यविभागेन नूतनाः प्रतिबन्धाः कार्यान्विताः भविष्यन्ति। प्रतिवेदनानुसारं एतेषु नियमेषु "संरक्षणवादी ओवरटोन" अपि अस्ति यतोहि अधिकांशेषु नूतनेषु कारमध्ये इन्टरनेट् आफ् थिङ्ग्स् इति विशेषता अस्ति । नूतननियमानुसारं चीनीयवाहननिर्मातृभिः निर्मितानाम् नूतनानां कारानाम् अमेरिकादेशे विक्रयणं प्रतिषिद्धं भवितुम् अर्हति । ब्लूमबर्ग् इत्यस्य मतं यत् नूतनाः अमेरिकी-विनियमाः चीनीय-आपूर्तिकर्तारः अमेरिका-देशे बृहत्तरं पदस्थानं स्थापयितुं न शक्नुवन्ति, तस्मात् अमेरिकी-वाहन-उद्योगाय स्वकीयां सम्बद्ध-कार-आपूर्ति-शृङ्खलां स्थापयितुं समयः प्राप्यते

चीन-वाणिज्यसङ्घस्य यन्त्राणां इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातस्य च वाहन-अन्तर्राष्ट्रीयकरण-समितेः महासचिवः सन क्षियाओहोङ्गः २२ तमे दिनाङ्के ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकी-सर्वकारेण अधुना एव चीनी-देशस्य उपरि शतप्रतिशतम् शुल्कं आरोपयितुं निर्णयः कृतः विद्युत्वाहनानि गतसप्ताहे चीनदेशस्य दमनार्थं शुल्कपरिपाटनानां उपयोगेन। अस्मिन् समये ते अमेरिकादेशे विक्रीयमाणानां कारानाम् चीनसम्बद्धानां प्रणालीनां हार्डवेयरस्य च उपयोगं निषिद्धं कर्तुं प्रशासनिकस्य आदेशस्य उपयोगं कर्तुं योजनां कुर्वन्ति एतत् चीनीयकारानाम् उपरि अधिकं व्यापकं दमनम् अस्ति। सूर्यः क्षियाओहोङ्गः मन्यते यत्बुद्धिमान् सम्बद्धाः काराः(अथवा स्वयमेव चालयितुं शक्नुवन्ति काराः), चीनीयकम्पनीनां प्रौद्योगिकी-लाभानां कारणात् चीनदेशे उत्पादिताः संवेदकाः लेजर-रडारः च बहुराष्ट्रीय-कार-कम्पनीनां कृते आदर्श-विकल्पः अभवन् नूतनाः अमेरिकी-विनियमाः वैश्विकस्य सुरक्षां स्थिरतां च अधिकं क्षीणं करिष्यन्ति | वाहन उद्योग श्रृङ्खला।

परन्तु सन क्षियाओहोङ्ग इत्यनेन उक्तं यत् शुल्कबाधानां तुलने निकटसहकारिणां औद्योगिकशृङ्खलानां कटनार्थं प्रशासनिकआदेशस्य उपयोगः सुकरः नास्ति। रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् जनरल् मोटर्स्-संस्थायाः प्रतिनिधिभिः,तोयोताफोक्सवैगन एजी, फोक्सवैगन एजी, हुण्डाई मोटर्स् इत्यादीनां प्रमुखानां वाहननिर्मातृणां व्यापारसमूहानां चेतावनी दत्ता यत् हार्डवेयरं सॉफ्टवेयरं च प्रतिस्थापयितुं समयः स्यात्। वाहननिर्मातारः अवलोकितवन्तः यत् तेषां प्रणाल्याः "विस्तृतपूर्व-उत्पादन-इञ्जिनीयरिङ्ग-परीक्षण-सत्यापन-प्रक्रियाभिः गच्छन्ति तथा च सामान्यतया भिन्न-भिन्न-विक्रेतृणां प्रणालीभिः वा हार्डवेयरैः वा सहजतया प्रतिस्थापयितुं न शक्यन्ते