समाचारं

अद्यापि विद्युत्वाहनस्य प्रतिकारशुल्कस्य पारितत्वं सम्भवति, उच्चस्तरीयानाम् उद्यमानाम् यूरोपे प्रवेशाय बहवः बाधाः भविष्यन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ वित्त, फ्रैंकफर्ट, २१ सितम्बर (रिपोर्टर शाओ ली) चीनस्य विद्युत्वाहननिर्यातस्य विषये यूरोपीयसङ्घस्य प्रतिकारशुल्कस्य समाधानं ज्ञातुं चीनस्य यूरोपीयसङ्घस्य च वर्तमानपरामर्शः अत्यन्तं महत्त्वपूर्णपदे प्रविष्टः अस्ति। यूरोपीयसङ्घः २५ दिनाङ्के सदस्यराज्यमतदानं स्थगितवान् इति कथ्यते ।
परन्तु सामान्यतया विशेषज्ञाः मन्यन्ते यत् यूरोपीयसङ्घस्य प्रतिकारशुल्काः अन्ते पारिताः भविष्यन्ति, शुल्कदरेषु अधिकं न्यूनीकरणं च असम्भाव्यम् न केवलं तत्, यूरोपीय-वाहन-विपण्यस्य स्पष्टः संकोचनः, अद्यापि न्यूनः ब्राण्ड्-प्रभावः च एतादृशाः बाधाः सन्ति, येषां पारगमनं चीनीय-नवीन-ऊर्जा-वाहनैः यदि ते यथार्थतया यूरोपीय-विपण्यं जितुम् इच्छन्ति |.
शुक्रवासरे जर्मन-माध्यमेन चीनीय-राज्य-माध्यमानां प्रतिवेदनानि पुनः मुद्रितानि यत् चीन-यूरोपीय-सङ्घः च उभयोः पक्षयोः स्वीकार्यं समाधानं प्राप्तुं चीनीय-उद्योगेन प्रस्तावितायाः मूल्य-प्रतिबद्धता-योजनायाः विषये ब्रुसेल्स्-नगरे वार्तालापं कुर्वन्तौ स्तः |.
तस्मिन् एव दिने अमेरिकीमाध्यमेन प्रकाशितं यत् पक्षद्वयं वार्तायां समाप्तुं अनुमतिं दातुं यूरोपीयसङ्घः चीनदेशात् आयातितेषु विद्युत्वाहनेषु ३५.३% पर्यन्तं शुल्कं स्थापयितुं विधेयकस्य अन्तिममतदानं स्थगितवान्, यत् मूलतः सेप्टेम्बरमासस्य योजना आसीत् 25.
पूर्वं चीनस्य यन्त्राणां इलेक्ट्रॉनिक्सस्य च वाणिज्यसङ्घस्य तथा सर्वेषां विद्युत्वाहननिर्मातृभिः प्रस्तुते मूल्यप्रतिबद्धतासमाधानेन निर्यातितवाहनानां मूल्यवर्धनं कोटाप्रवर्तनं च प्रस्तावितं। परन्तु जर्मनीसहितं यूरोपीयसङ्घः विश्वव्यापारसङ्गठनस्य (wto) नियमैः सह असङ्गतम् इति अङ्गीकृतवान् ।
सम्पूर्णे अन्वेषणप्रक्रियायां यूरोपीयसङ्घस्य दृष्टिकोणस्य विषये जर्मनमाध्यमेन अपि प्रश्नः कृतः यत् यूरोपीयआयोगेन करदराणि त्रिवारं समायोजितानि, येन सूचितं यत् एतत् वस्तुनिष्ठमानकानां आधारेण न भवति, अपितु मनमानारूपेण एकत्र कृतम् अस्ति। byd इत्यस्य केवलं अतिरिक्तं १७% प्रतिकारशुल्कं दातुं आवश्यकं भवति, यदा तु जर्मननिर्मातृभ्यः न्यूनातिन्यूनं २१.३% अतिरिक्तशुल्कं दातुं बाध्यते । यतो हि टेस्ला-संस्थायाः यूरोपीय-आयोगं कर-दरं ९% यावत् न्यूनीकर्तुं सफलतया अनुनयितम्, अतः एतादृशानां आँकडानां परीक्षणं सहितुं कठिनम् अस्ति ।
ब्रुसेल्स्-नगरस्य ब्रुगेल्-संस्थायाः चिन्तन-समूहस्य व्यापार-विशेषज्ञः एलिसिया गार्शिया-हेरेरो इत्यस्याः कथनमस्ति यत् चीनीय-विद्युत्-कारानाम् उपरि यूरोपीयसङ्घस्य शुल्कं निष्कासयितुं असम्भाव्यम् अस्ति, अतः दरयोः अधिकं न्यूनता अपेक्षिता नास्ति।
एतत् अवगम्यते यत् यूरोपीयसङ्घस्य परिषदे न्यूनातिन्यूनं १५ देशाः एव, यूरोपीयसङ्घस्य जनसंख्यायाः न्यूनातिन्यूनं ६५% जनाः च अस्य विधेयकस्य विरोधं कुर्वन्ति, अस्मिन् समये प्रतिकारशुल्कस्य कार्यान्वयनम् अवरुद्धं कर्तुं शक्यते परन्तु एतत् परिदृश्यं असम्भाव्यं मन्यते यतः फ्रान्स-इटली-देशौ द्वौ बहुजनसंख्यायुक्तौ देशौ अद्यापि शुल्कस्य मुक्ततया समर्थनं कुर्वतः । जर्मन-सर्वकारस्य अन्तः स्पष्टाः मतभेदाः सन्ति, औपचारिकमतदानस्य अन्यस्य मतदानस्य सम्भावना च निराकर्तुं न शक्यते ।
चीन-यूरोप एशिया-संस्थायाः स्जोबोक् इत्यस्य अपि मतं यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणं अङ्गीकृतं भविष्यति इति कोऽपि संकेतः नास्ति। चीनस्य यूरोपीयसङ्घस्य च मध्ये एतत् घर्षणं निरन्तरं भविष्यति यतः नूतनः यूरोपीय-आयोगः यूरोपस्य प्रतिस्पर्धायां सुधारं कर्तुं केन्द्रितः अस्ति, यत्र चीनस्य अनुचित-प्रथाः यत् मन्यते तस्मात् यूरोपीय-सङ्घस्य विपणानाम् उत्तम-रक्षणं च अन्तर्भवति |.
यूरोपीयसङ्घस्य कारविक्रये विशेषतः विद्युत्वाहनविक्रये तीव्रक्षयः चीनदेशस्य विद्युत्वाहनानां शुल्कं परिवर्तयितुं यूरोपीयसङ्घं जितुम् इति प्रयत्नेषु अपि नूतनाः कष्टानि योजितवन्तः।
यूरोपीयवाहननिर्मातृसङ्घेन प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं यूरोपीयसङ्घस्य नूतनकारपञ्जीकरणेषु अगस्तमासे १८.३% यावत् न्यूनता अभवत् यूरोपीयसङ्घस्य चतुर्षु प्रमुखेषु वाहनविपण्येषु जर्मनी, फ्रांस्, इटली, स्पेनदेशेषु नूतनकारविक्रयः सर्वेषु क्षीणः अभवत्, जर्मनीदेशे २७.८%, फ्रान्सदेशे २४.३%, इटलीदेशे १३.४%, स्पेनदेशे च ६.५% न्यूनता अभवत्
तेषु विद्युत्वाहनानां पञ्जीकरणस्य मात्रा वर्षे वर्षे ४३.९% यावत् न्यूनीभूता । यूरोपीयसङ्घदेशे नूतनकारपञ्जीकरणानां सम्प्रति केवलं १४.४% भागः विद्युत्वाहनानां भवति, यदा एकवर्षपूर्वं २१% आसीत् ।
नवीनतमाः कारविक्रयस्य आँकडा: यूरोपीयवाहन-उद्योगे चिन्ताम् अधिकं कृतवन्तः। यूरोपीयवाहननिर्मातृसङ्घः (acea) एकं वक्तव्यं प्रकाशितवान् यत् नीतिनिर्मातृभ्यः सहायतार्थं तत्कालं कार्यं कर्तुं आह्वयति, अन्यथा न केवलं यूरोपीयकारकम्पनयः अपितु यूरोपीय-अर्थव्यवस्थायाः अपि महती आघातः भविष्यति।
मध्य-यूरोपीय-एशिया-अनुसन्धान-संस्थायाः (ceias) प्राग्-कार्यालयस्य निदेशकः फिलिप्-स्जोबोक् इत्यनेन उक्तं यत् चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य अस्थायीशुल्कं स्थायिरूपेण क्रियते चेदपि केचन चीनीयवाहननिर्मातारः यूरोपीयसङ्घस्य विपण्यां लाभं प्राप्तुं समर्थाः भविष्यन्ति , परन्तु न्यूनलाभमार्जिनेषु।
चीनीयकम्पनीनां कृते उच्चशुल्कस्य अर्थः न केवलं निर्यातव्ययः अधिकः, अपितु यूरोपे निवेशस्य जोखिमः अपि वर्धते । एकदा यूरोपीयसङ्घेन "सहायता" इति लेबलं कृत्वा, भविष्ये यूरोपे निवेशं कुर्वतीनां कम्पनीनां विषये "विदेशीयसहायताविनियमाः" इति अन्वेषणं आरभ्य यूरोपीयसङ्घस्य बहानारूपेण भवितुं शक्नोति, येन चीनीयकम्पनीनां यूरोपे निवेशनिर्णयाः प्रभाविताः भविष्यन्ति
द्रष्टुं शक्यते यत् एकदा यूरोपीयसङ्घस्य प्रतिकारशुल्कं कार्यान्वितं जातं चेत् चीनदेशः निश्चितरूपेण दृढतया प्रतियुद्धं करिष्यति। अल्पकालीनरूपेण चीनीयविद्युत्वाहनानां यूरोपीयविपण्ये मुखवायुः सम्मुखीभवति इति अनिवार्यं भवेत्। मध्यमतः दीर्घकालं यावत् चीनदेशः यूरोपः च अन्ते सम्झौतां कर्तुं शक्नुवन्ति इति संभावनां वयं निराकर्तुं न शक्नुमः।
यद्यपि बहवः कारकम्पनयः यूरोपे उत्पादन-आधारं परिनियोजितुं आरब्धाः सन्ति तथापि भविष्ये ब्राण्ड्-प्रभावं वर्धयित्वा यूरोपीय-उपभोक्तृणां हृदयेषु प्रवेशार्थं मुख्यधारा-वितरण-चैनेल्-मध्ये सफलतया प्रवेशः चीनीय-कम्पनीनां सम्मुखे बृहत्तराः समस्याः भविष्यन्ति
जर्मन-अधिकारिभिः प्रकाशितानां तथ्यानां अनुसारं byd इत्यनेन गतवर्षे जर्मनीदेशे ४,१३९ वाहनानि पञ्जीकृतानि, अस्मिन् वर्षे प्रथमार्धे केवलं १४३२ वाहनानि पञ्जीकृतानि वस्तुतः चीनस्य स्वस्य ब्राण्ड्-संस्थाः सम्प्रति यूरोपे विशेषतः जर्मनीदेशे विपणानाम् विकासे कष्टानां सामनां कुर्वन्ति ।
विषये परिचितानाम् अनुसारं byd जर्मनीदेशे स्वस्य आयातकं परिवर्तयितुं योजनां कुर्वन् अस्ति। byd इत्यस्य वर्तमानः भागीदारः स्वीडेन्देशस्य हेडिन् ऑटो ग्रुप् अस्ति । यद्यपि यूरोपे एषः समूहः बृहत् कारविक्रेता अस्ति तथापि जर्मनविपण्ये तस्य व्यापारिकक्रियाकलापः अधिकः नास्ति ।
जर्मनीदेशस्य बर्गिश् ग्लाड्बच्-नगरे २० तमे दिनाङ्के वाहनप्रबन्धनकेन्द्रेण (cam) प्रकाशितस्य सर्वेक्षणस्य परिणामानुसारं एकतृतीयभागः जनाः कारक्रयणकाले जहाजे आँकडासुरक्षां महत्त्वपूर्णं मानदण्डं मन्यन्ते अस्मिन् क्षेत्रे चीनीयनिर्मातृणां विश्वासस्य स्तरः न्यूनतमः अस्ति । ४३% जनाः चीनीयकाराः न क्रीणन्ति इति कारणरूपेण आँकडासुरक्षाचिन्तानां अपि उल्लेखं कृतवन्तः ।
स्रोतः - सिन्हुआ वित्त ग्राहक
प्रतिवेदन/प्रतिक्रिया