समाचारं

प्रथमस्य होङ्गकी-कारस्य जन्म

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : प्रथमस्य होङ्गकीकारस्य जन्म
जिलिन् दैनिक संवाददाता हुआ तैलाई
१९५३ तमे वर्षे जुलैमासस्य १५ दिनाङ्के प्रथमस्य वाहननिर्माणसंस्थानस्य प्रथमः आधारशिला स्थापितः । तदनन्तरं वर्षत्रयस्य परिश्रमस्य अनन्तरं १९५६ तमे वर्षे जुलै-मासस्य १३ दिनाङ्के न्यू-चीन-देशे प्रथमं कारं जीइफाङ्ग-ब्राण्ड्-कारं सफलतया परीक्षणरूपेण निर्मितम्, येन चीनस्य वाहन-उद्योगस्य विकास-इतिहासस्य प्रथमं पृष्ठं उद्घाटितम्
स्वस्य कारस्य उत्पादनं faw इत्यस्य अग्रिमः लक्ष्यः अभवत् ।
तस्मिन् समये स्वदेशीयरूपेण निर्मितानाम् कारानाम् विकासस्य परिस्थितयः "चत्वारि किमपि न" आसन् : न दत्तांशः, न अनुभवः, न साधनानि, न च सर्वं आद्यतः आरभणीयम् आसीत् faw अभियंताः सर्वेक्षणाय तथा मानचित्रणार्थं बेन्क्सी आयरन एण्ड स्टील प्लाण्ट् इत्यस्मात् आयातितस्य स्क्रैप् स्टीलस्य कारसम्बद्धानि भागानि प्राप्तवन्तः; gearbox 3 दिवसेषु 3 रात्रौ च निर्मिताः आसन् . कारशरीरस्य निर्माणार्थं सांचाः न सन्ति ।
केवलं मासत्रयानन्तरं १९५८ तमे वर्षे मेमासस्य १२ दिनाङ्के चीनदेशस्य प्रथमं कारं डोङ्गफेङ्ग् ब्राण्ड् इति कारस्य जन्म अभवत् । अस्य डोङ्गफेङ्ग-सेडान्-यानस्य अग्रे "डोङ्गफेङ्ग्" इति शब्दः, तस्मिन् सुवर्णस्य अजगरः जडितः, उभयतः माओत्सेडोङ्ग् इत्यनेन "चीनस्य प्रथमक्रमाङ्कस्य वाहननिर्माणसंस्थानम्" इति शब्दाः च अभिलेखिताः सन्ति
तदनन्तरं faw इत्यनेन "dongfeng" सेडान् इत्यस्य आधारेण उच्चस्तरीयस्य सेडान् इत्यस्य डिजाइनं कर्तुं आरब्धम्, तस्य नाम च "hongqi" इति कृतम् । पुनः पुनः अनुसन्धानं विकासं च परीक्षणं च कृत्वा एकस्य पश्चात् अन्यस्य कठिनतायाः निवारणं जातम्, प्रथमा "होङ्गकी" लिमोसिन् १९५८ तमे वर्षे अगस्तमासस्य प्रथमे दिने परीक्षणरूपेण निर्मितवती
१९५९ तमे वर्षे आरम्भे चीनगणराज्यस्य स्थापनायाः १० वर्षाणि पूर्णानि आयोजयितुं faw शीघ्रमेव उत्पादनसज्जतायाः चरणे प्रविष्टवान्, यत्र कठिनं समयसूचना, भारी भारः च आसीत् उत्पादस्य गुणवत्तासमस्यानां समाधानार्थं faw इत्यनेन ३२३ प्रमुखकमाण्डोदलानां आयोजनं कृतम्, येषु ३२ कारखानाव्यापी प्रमुखकमाण्डोदलाः अपि आसन् ।
तस्मिन् समये बहवः उत्पादनसमस्याः तान्त्रिकसमस्याः आसन् येषां सामना चीनदेशे कदापि न अभवत्, यथा इञ्जिनहाइड्रोलिकलिफ्टर्-इत्येतत् आद्यरूपस्य उत्पादस्य आयुः केवलं २ निमेषाः एव आसीत् यदा इञ्जिनं उच्चवेगेन प्रचलति स्म तकनीकीकार्यकर्ता ली गैङ्ग इत्यस्य नेतृत्वे हाइड्रोलिक-उत्थापक-कमाण्डो-दलेन दर्जनशः भिन्न-भिन्न-सामग्रीणां प्रयोगः कृतः, अन्ततः मिश्रधातु-कच्चा-लोहस्य चयनं कृतम्, तेषां शमन-समयस्य, शमन-तापमानस्य च निर्धारणात् पूर्वं शमन-प्रक्रियायाः विषये ४२ परीक्षणं कृतम्, येन अन्तिमः the hydraulic lifters withstood 400 घण्टानां पीठपरीक्षणम्।
१९५९ तमे वर्षे faw इत्यनेन नूतनचीनस्य स्थापनायाः १० वर्षस्य राष्ट्रियदिवसस्य उत्सवे भागं ग्रहीतुं ३६ होङ्गकीकाराः बैच-रूपेण बीजिंगनगरं प्रति परिवहनं कृतम् । यदा होङ्गकी-सेडान्-वाहनानां प्रथमा पीढी निरीक्षणार्थं तियानमेन्-इत्येतत् उत्तीर्णवती तदा देशे विदेशे च व्यापकं ध्यानं आकर्षितवती, तदनन्तरं दशकेषु होङ्गकी-सेडान्-वाहनानां पीढयः चीनस्य वाहन-उद्योगस्य आद्यतः दुर्बल-पर्यन्तं वृद्धिं दृष्टवन्तः to weak.
सुधारस्य उद्घाटनस्य च अनन्तरं जिलिन्-प्रान्तस्य चाङ्गचुन्-नगरस्य च सशक्तसमर्थनेन faw इत्यनेन क्रमशः faw cars, faw-volkswagen, faw toyota इत्यादीनां आधुनिक-सेडान-औद्योगिक-आधारानाम् निर्माणं कृतम्, येन एकं उत्पाद-प्रतिरूपं निर्मितम् यत् वाणिज्यिक-वाहनेषु तथा च यात्रीकाराः, तथा च चीनस्य सेडान-उद्योगस्य लक्ष्यं प्राप्तवान् उद्योगेन महतीं कूर्दनं कृत्वा अन्तर्राष्ट्रीयमानकैः सह एकीकरणं आरब्धम्, स्वतन्त्रनवाचारं प्रति पुनरागमनाय, राष्ट्रिय-वाहन-ब्राण्ड्-पुनरुत्थानाय च ठोस-आधारः स्थापितः
२०२३ तमे वर्षे होङ्गकी-ब्राण्ड्-मूल्यं ११५.५२९ अरब-युआन् अस्ति, यत् यात्रीकार-ब्राण्ड्-उद्योगे प्रथमस्थाने अस्ति; अस्मिन् वर्षे प्रथमार्धे faw hongqi इत्यस्य थोकविक्रयः २०१,५०० यूनिट् अतिक्रान्तवान्, वर्षे वर्षे ४२.६% वृद्धिः अभवत्, यत् वर्षे वर्षे २५% वृद्धिः अभवत् प्रबलः आसीत्, विदेशेषु विपणयः द्रुतगत्या भग्नाः आसन् ।
प्रायः ७० वर्षाणां विकासस्य अनन्तरं जिलिन् प्रान्तः एफएडब्ल्यू च निकटतया हस्तं मिलित्वा नूतनयात्रायाः आरम्भं कृतवन्तौ, यस्य उद्देश्यं प्रौद्योगिकीक्रान्तिः नवीनप्रौद्योगिकीनां च नूतनपरिक्रमेण चालितं "ओवरटेकिंग्" अवसरं, प्रमुखप्रौद्योगिकीषु निपुणतां प्राप्तुं, स्वतन्त्रनवाचारेन सह भङ्गं कृत्वा, तथा च राष्ट्रियवाहन-उद्योगस्य उदयं लिखित्वा जिलिन्-नगरस्य पुनर्जीवने विकासे च नूतनं अध्यायं लिखित्वा तस्य गौरवपूर्ण-इतिहासात् नूतन-परिदृश्यं प्रति गच्छति।
स्रोतः जिलिन दैनिक
प्रतिवेदन/प्रतिक्रिया