समाचारं

संख्या पोर्टेबिलिटी इत्यस्य स्विचस्य पृष्ठतः : माङ्गलिका शीतला अभवत्, समस्यानां समाधानं च आवश्यकम् अस्ति

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव त्रयाणां प्रमुखसञ्चालकानां अगस्तमासस्य आँकडानि प्रकाशितानि सन्ति चीनदूरसंचारस्य तथा चाइना यूनिकॉमस्य ५जीपैकेज्ग्राहकानाम् संख्या क्रमशः प्रायः ३४ कोटिः २८ कोटिः च अस्ति, तथा च चीनमोबाईलस्य शुद्धवृद्धेः पृष्ठभूमितः प्रायः ५३४ मिलियनम् अस्ति in the number of customers of the three major operators , उपयोक्तारः वास्तवतः “आगन्तुं गन्तुं च स्वतन्त्राः सन्ति वा” इति अपि विपण्यस्य चिन्ताजनकः विषयः अभवत्

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता एकस्मिन् साक्षात्कारे ज्ञातवान् यत् केचन उपयोक्तारः अद्यापि "अन्यजालपुटेषु संख्यां पोर्ट् करणं" कुर्वन्तः कष्टानां सामनां कुर्वन्ति, यदा तु संचालकाः अवदन् यत् ते उपयोक्तृभ्यः समस्यायाः समाधानार्थं साहाय्यं कर्तुं अपि कठिनं कार्यं कुर्वन्ति .उद्योगविशेषज्ञाः सूचयन्ति यत् अन्तर्जालः संचालकानाम् कृते खतरा नास्ति तथा च अधिकं युद्धक्षेत्रम् अस्ति।

उपयोक्तारः "स्तब्धस्य" सम्मुखीभवन्ति ।

बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता “सङ्ख्या पोर्टेबिलिटी” इत्यस्य विषये उपयोक्तृभ्यः संचालकानाञ्च दर्शनं कृत्वा तस्य पृष्ठतः कष्टानां विषये ज्ञातवान् तथाकथितः नम्बर पोर्टेबिलिटी इति उपयोक्तारः स्वस्य मोबाईल-फोन-सङ्ख्यां परिवर्तनं विना मूल-सञ्चालकात् अन्यस्मिन् परिवर्तनं निर्दिशति नूतनसञ्चालकेन सह २०१९ तमस्य वर्षस्य नवम्बर्-मासस्य २७ दिनाङ्के राष्ट्रव्यापी-सङ्ख्या-पोर्टेबिलिटी-सेवा आधिकारिकतया प्रारब्धा ।

परन्तु संख्यायाः पोर्टेबिलिटी सुचारुरूपेण न चलति स्म, यः ज़ियाङ्ग-नगरे निवसति, सः वर्षत्रयपूर्वं विश्वविद्यालये अध्ययनार्थं बीजिंग-नगरम् आगतः यतः पूर्वं झाङ्ग-महोदयेन गृहे पञ्जीकृतः नम्बरः सुलभः नासीत् in beijing, especially when he went to slightly remote locations , 5g सर्वदा 4g इत्यत्र परिणमति, कदाचित् च संकेतः अपि नास्ति अस्य कारणात्, श्री झाङ्गः नेटवर्क् परिवर्तयितुं योजनां करोति तथा च मोबाईल-सङ्कुलात् चीन-यूनिकॉम-सङ्कुलेषु परिवर्तनं करोति।

परन्तु यदा झाङ्गमहोदयः ग्राहकसेवायाम् आहूय नेटवर्कस्थापनस्य अनुरोधं कृतवान् तदा अन्यपक्षः तस्मै अवदत् यत् सः स्वस्य मोबाईलफोने तत् सम्भालितुं न शक्नोति, केवलं स्थानीयव्यापारकार्यालयं गन्तुं शक्नोति इति। यदा झाङ्गमहोदयः स्वगृहनगरं प्रत्यागतवान् तदा सः अवाप्तवान् यत् यदि सः अन्तर्जालं प्रति गन्तुं इच्छति तर्हि प्रथमं "पुराणलेखानि स्वच्छं कर्तव्यम्" इति ।

झाङ्गमहोदयस्य तस्य पितुः च मोबाईल-फोन-सङ्ख्याः प्राथमिक-माध्यमिक-कार्ड्-इत्येतत् यदि सः अन्यस्मिन् जालपुटे स्थानान्तरणं कर्तुम् इच्छति तर्हि प्रथमं गौण-कार्डं विमोचयितुं अर्हति । अपि च, झाङ्गमहोदयेन संचालकेन सह केचन अनुबन्धाः अपि हस्ताक्षरिताः यथा, पूर्वनिक्षेपितानि दूरभाषशुल्कानि मासिकरूपेण प्रत्यागमिष्यन्ति अवधिः, सः सङ्ख्यां त्यक्तुं न शक्नोति यदि सः अवश्यमेव त्यक्तुम् अर्हति तर्हि दूरभाषशुल्कं न प्रत्यागमिष्यति .

झाङ्गमहोदयस्य समस्या एकः पृथक्कृतः प्रकरणः नास्ति इति संवाददाता ज्ञातवान् यत् "पारगमने व्यापारः" अनुबन्धस्य विषयः च तेषां उपयोक्तृणां कृते प्रमुखौ "ठोकरा" स्तः ये जालपुटं परिवर्तयितुम् इच्छन्ति वा संजालं त्यक्तुम् इच्छन्ति तथाकथितः पारगमने व्यापारः to the business that is being processed, such as users applying to change packages , नूतनं संकुलं अद्यापि प्रभावी न जातम्, अर्थात् तथाकथितः परिवर्तितः व्यापारः in तदतिरिक्तं, केचन मूल्य-वर्धित-सेवाः, यथा विडियो-मञ्चानां कृते लक्षित-यातायात-सङ्कुलानाम् आदेशः, सङ्गीत-अनुप्रयोगानाम् कृते लक्षित-निःशुल्क-प्रवाहः च, यदि ते अद्यापि समाप्ताः न सन्ति तर्हि प्रगते व्यापाररूपेण अपि गण्यन्ते

अनुबन्धप्रकारेषु प्राथमिकता-क्रियाकलाप-अनुबन्धाः, प्रीमियम-खाता-अनुबन्धाः, ब्रॉडबैण्ड्-बण्डल् च सन्ति । अनुबन्धे हस्ताक्षरं संचालकेन सह सम्झौते हस्ताक्षरस्य बराबरम् अस्ति यदि उपयोक्ता संजालं परिवर्तयति तर्हि सः अनुबन्धस्य उल्लङ्घनस्य उत्तरदायी भविष्यति तथा च परिसमाप्तक्षतिपूर्तिं दातुं प्रवृत्तः भविष्यति। यदि पक्षद्वयस्य मध्ये विवादः उत्पद्यते तर्हि तस्य समाधानं केवलं कानूनीमार्गेण एव कर्तुं शक्यते, यत् निःसंदेहं व्यक्तिगतप्रयोक्तृणां कृते अतीव महत्त्वपूर्णं भविष्यति ।

संवाददातृभिः सह साक्षात्कारद्वारा वयं ज्ञातवन्तः यत् कानूनीविवादाः एव केन्द्रबिन्दुः न सन्ति उपयोक्तृणां कृते वास्तविकः शिरोवेदना अपर्याप्तसेवा एव। प्रतिवादी याङ्गमहोदया पत्रकारैः अवदत् यत् सा चाइना यूनिकॉमस्य एप् इत्यत्र जालपुटात् बहिः गता, परन्तु पूर्वं निक्षिप्तं दूरभाषशुल्कं अप्रत्याशितरूपेण अफलाइनव्यापारभवने प्रत्यागन्तुं आवश्यकम्, यतः सा जालपुटात् बहिः गता the app, the staff actually said that this was not the case तथापि शिकायतया विषयः सफलतया निबद्धः।

कष्टं कुतः आगच्छति ?

संख्या पोर्टेबिलिटी इत्यस्य विविधाः कठिनताः अद्यापि सन्ति वा इति विषये बीजिंग बिजनेस डेली इत्यस्य संवाददातारः बीजिंग मोबाईल्, चाइना यूनिकॉम इत्यादीनां अफलाइनव्यापारकार्यालयानाम् अपि भ्रमणं कृत्वा स्थितिं अवगन्तुं गतवन्तः।

बीजिंग मोबाईल-कर्मचारिभिः पत्रकारैः उक्तं यत् यदि उपयोक्तृणां सेवाः प्रचलन्ति अथवा अनुबन्धेन सह बण्डल् भवन्ति तर्हि तेषां लॉग आउट् अथवा नेटवर्क् स्विच् कर्तुं पूर्वं अनुबन्धं रद्दं कर्तुं आवश्यकता वर्तते तथापि कम्पनी उपयोक्तृभ्यः जानी-बुझकर कष्टानि न सृजति , संचालकाः सर्वदा business processing process सरलीकर्तुं प्रयतन्ते।

संवाददाता ज्ञातवान् यत् वर्तमानसञ्चालकाः उपयोक्तृभ्यः स्वस्य मोबाईलफोने विषयं नियन्त्रयितुं अनुशंसन्ति तथा च उपयोक्तारः व्यक्तिगतरूपेण आगच्छन्ति चेदपि उपयोक्तृभ्यः प्रथमं चीनमोबाइल एप् डाउनलोड् कर्तुं सल्लाहं दास्यन्ति।

एकः कर्मचारी पत्रकारैः अवदत् यत् पूर्वं उपयोक्तृभ्यः मुख्यतया स्वपरिचयस्य सत्यापनार्थं स्थले एव प्रक्रियां गन्तव्या आसीत्, न तु इच्छया बाधाः स्थापयितुं अधुना मुखपरिचयप्रौद्योगिकी विकसिता अस्ति, तथा च कम्पनी मुखपरिचयस्य एस.एम.एस सत्यापनम्, यत् सुरक्षां बहुधा वर्धयति, धोखाधड़ीयाः जोखिमं न्यूनीकरोति।

बीजिंग मोबाईल-कर्मचारिणः पत्रकारैः सह उक्तवन्तः यत् "ऑनलाइन-प्रक्रियाकरणं न केवलं उपयोक्तृणां कृते सुविधाजनकं भवति, अपितु अस्माकं कार्यक्षमतां वर्धयति। वस्तुतः अधिकानां उपयोक्तृणां माङ्गल्यं संजालतः स्विच् कर्तुं वा निवृत्तुं वा न, अपितु संकुलं परिवर्तयितुं भवति। पारम्परिक-फोन-प्रक्रियाकरणस्य तुलने एप् लेनदेनं ऑनलाइन अधिकं स्पष्टं भविष्यति, येन अभिलेखानां जाँचः, विवादानाम् न्यूनीकरणं च सुकरं भविष्यति” इति ।

अनुबन्धस्य विषये बीजिंग मोबाईल-कर्मचारिणः पत्रकारैः अवदन् यत् ये उपयोक्तारः संजालं परिवर्तयितुम् इच्छन्ति तेषां प्रथमं अनुबन्धं समाप्तं कर्तव्यं तथापि वर्तमानकाले कम्पनीद्वारा विक्रीयमाणानां संकुलानाम् मध्ये प्रायः कोऽपि उपयोक्तृभ्यः उच्चं परिसमाप्तं क्षतिपूर्तिं न याचते, अनुबन्धस्य दीर्घता च अतीव न्यूनम् अपि अस्ति विशेषतः ध्यानं कुर्वन्तु यत् सामान्यतया गृहे ब्रॉडबैण्ड-अनुबन्धेषु सर्वेषु वर्गेषु दीर्घतमः अवधिः भवति, परन्तु ते सार्धद्वयवर्षेभ्यः अधिकं न भवन्ति ।

संख्या-पोर्टेबिलिटी-विषये बाधानां विषये संचार-उद्योगस्य पर्यवेक्षकः फू लिआङ्गः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समीपे अवदत् यत् यद्यपि भिन्न-भिन्न-उपयोक्तृणां भिन्नाः भावनाः सन्ति, तथापि वर्तमानकाले संचालक-स्तरस्य, ते उपयोक्तृणां कृते जानी-बुझकर बाधाः न स्थापयिष्यन्ति यथार्थतः, कर्मचारिणां व्यवसायः न प्रवीणतायाः अभावः, नियमानाम् अवगमनस्य अभावः च उपयोक्तृ-अनुभवस्य दुर्बलस्य महत्त्वपूर्णकारणानि सन्ति । सम्प्रति त्रयाणां प्रमुखानां संचालकानाम् नूतनानां संजालप्रयोक्तृणां 5g संकुलप्रयोक्तृणां च संख्यायां प्रतिमासं कोटिभिः वृद्धिः अभवत् चीनमोबाईलस्य तथा चाइना यूनिकॉमस्य समग्रप्रयोक्तृपरिमाणं १ अरबतः १.१ अरबपर्यन्तं नेटवर्कनिष्कासनं नेटवर्कस्विचिंग् च न येषां विषयाणां विषये संचालकाः चिन्तयन्ति।

"युद्धक्षेत्रं" स्थानान्तरितम् अस्ति

अनिर्वचनीयं यत् संख्या-पोर्टेबिलिटी-नीतेः आरम्भिकेषु दिनेषु उपयोक्तृणां उत्साहः अद्यापि तुल्यकालिकरूपेण अधिकः आसीत्, नवम्बर् २०१९ तमे वर्षे राष्ट्रिय-सङ्ख्या-पोर्टेबिलिटी-सेवायाः आधिकारिकरूपेण आरम्भस्य अनन्तरं २०२० तमे वर्षे चीन-यूनिकॉमस्य मोबाईल-उपयोक्तृणां संख्यायां जालपुटेन न्यूनीभूता १२.६६४ मिलियनं चाइना मोबाईल् इत्यस्य मोबाईल् उपयोक्तृणां शुद्धं ८.३६ मिलियनं न्यूनता अभवत्, तस्मिन् वर्षे चाइना टेलिकॉम इत्यस्य शुद्धवृद्धिः १५.४५ मिलियनं अभवत् ।

संचार-उद्योगस्य वरिष्ठ-विश्लेषकस्य मा जिहुआ इत्यस्य मते तदानीन्तनस्य सर्वः क्रोधः आसीत् a mistake in the operators' customer acquisition strategies किञ्चित्पर्यन्तं, उक्तवान् यत् एषा त्रुटिः दुष्टप्रतिस्पर्धां प्रेरितवती।

विशेषज्ञाः अवदन् यत् तेषु दिनेषु नूतनग्राहकानाम् आनन्दाय पुरातनग्राहकानाम् विरुद्धं भेदभावं कर्तुं संचालकाः न संकोचयन्ति स्म चाहे सः चीन यूनिकॉमः वा चाइना मोबाईलः वा, नूतनाः ग्राहकाः उच्चगतियानं, शतशः निमेषाणां कालसमयं च न्यूनतया प्राप्तुं शक्नुवन्ति स्म मूल्यं, तथा च नूतनानां उपयोक्तृणां कृते प्रथमः मासः निःशुल्कः आसीत् इदं न असामान्यम्, एते पुरातनप्रयोक्तृभिः सह सम्बद्धाः न सन्ति । किं महत्त्वपूर्णं यत् "मोबाइलफोनं ऑनलाइन प्राप्तुं" अथवा अत्यल्पमूल्येन मोबाईलफोनविक्रयणं संचालकैः प्रयुक्ताः सामान्याः रणनीतयः सन्ति ।

चाइना यूनिकॉमस्य चाइना मोबाईलस्य च अफलाइनव्यापारभवनेषु संवाददाता दृष्टवान् यत् संकुलानाम् कृते दूरभाषक्रयणे छूटं प्राप्तुं घटना अद्यापि विद्यते, परन्तु नूतनपुराणप्रयोक्तृणां मध्ये भेदः न भवति यथा, निर्दिष्टं संकुलं क्रीतवान् तथा च... न्यूनतमं उपभोगं, भवन्तः 5g मोबाईल-फोनं प्राप्तुं शक्नुवन्ति, ब्राण्ड्-मध्ये honor, zte, trueme इत्यादयः सन्ति, मूल्यं अधिकं नास्ति, मूलतः 1,000 युआन् इत्यस्य परितः, मूलतः च 2,000 युआन् इत्यस्मात् अधिकं नास्ति। एप्पल् मोबाईलफोन इत्यादीनि "उच्चस्तरीयाः उत्पादाः" निःशुल्कं न दीयन्ते, परन्तु केवलं ८००-१,००० युआन् यावत् छूटं प्राप्नुयुः ।

मा जिहुआ इत्यनेन उक्तं यत् इदानीं संचालकाः अन्तर्जालकम्पनीभिः सह सहकार्यं कृत्वा अथवा पारिवारिकग्राहकानाम् मूल्यं टैपं कृत्वा केकस्य बृहत्तरं भागं प्राप्तुं शक्नुवन्ति। यथा, स्मार्ट-गृहस्य विकासेन सह, संचालकाः मोबाईल-फोन्, ब्रॉडबैण्ड्, टीवी-इत्येतयोः संयोजनेन उपयोक्तृभ्यः एकस्थान-समाधानं प्रदातुं अधिकं इच्छन्ति उपयोक्तृणां कृते अधिकं किफायती, चिन्तारहितं च।

यद्यपि संख्या पोर्टेबिलिटी इत्यस्य घटना अधुना दुर्लभा अस्ति तथापि तस्य अर्थः न भवति यत् संचालकानाम् संकटानाम् अभावः अस्ति सापेक्षतया विपण्यस्पर्धा अधिका भविष्यति । उद्योगविशेषज्ञाः दर्शयन्ति यत् क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा इत्यादीनां उद्यमसूचनासेवाः सर्वेषां कम्पनीनां कृते अनिवार्यः अस्ति विशेषतः अन्तर्जालकम्पनीभिः सह सहकार्यं कृत्वा टेन्सेन्ट् वाङ्गा, अलीबाबा कार्ड् इत्यादीनि उत्पादनानि प्रायः बहूनां उपयोक्तृणां संख्यां आनयन्ति, तथा च संचालकानाम् मध्ये युद्धं केवलं अधिकं तीव्रं भविष्यति

बीजिंग बिजनेस डेली संवाददाता ताओ फेङ्गः वाङ्ग झुली च

प्रतिवेदन/प्रतिक्रिया