समाचारं

सर्वेक्षणम् : दक्षिणकोरियादेशे कार्यस्थले उत्पीडनस्य सूचनां दत्तवन्तः ४०% कर्मचारिणः प्रतिकारं प्राप्नुवन्

2024-09-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २२ सितम्बर (सिन्हुआ) दक्षिणकोरियादेशे कार्यस्थले उत्पीडनस्य विषये नवीनतमेन सर्वेक्षणेन ज्ञायते यत् कार्यस्थले उत्पीडनस्य घटनानां सूचनां दत्तवन्तः प्रायः ४०% कर्मचारिणः तदनन्तरं प्रतिकारं प्राप्नुवन्।

कोरिया हेराल्ड् इत्यस्य २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं "गब्जिल् ११९" इति दक्षिणकोरियादेशस्य संस्थायाः कार्यस्थले उत्पीडनस्य शिकारानाम् सहायतायै समर्पिता अस्मिन् वर्षे द्वितीयत्रिमासे १,००० कार्यालयकर्मचारिणां सर्वेक्षणं कृतम्। परिणामेषु ज्ञातं यत् येषु ३०५ प्रतिवादिषु कार्यस्थले उत्पीडनं कृतम् इति उक्तं तेषु केवलं १२.१% जनाः एव कम्पनीं वा श्रमिकसङ्घं वा तत् सूचितवन्तः इति अवदन्, २.६% जनाः च प्रासंगिकसरकारीसंस्थाभ्यः तत् निवेदितवन्तः इति अवदन् तदनन्तरं श्वसनकर्तानां मध्ये ४०% जनानां कार्ये अन्यायः कृतः ।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १८ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य ग्वाङ्गवामुन्-नगरे पर्यटकाः आगत्य छायाचित्रं गृहीतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग यिलियाङ्ग इत्यस्य चित्रम्

सर्वेक्षणैः ज्ञायते यत् कार्यस्थले उत्पीडनस्य सूचनां दातुं बहुसंख्यकाः कर्मचारीः अनिच्छन्ति । कार्यस्थले उत्पीडनस्य अनुभवं कृतवन्तः प्रायः ५७.७% जनाः "तत् प्रस्तुतं कर्तुं" चितवन्तः, १९.३% जनाः च राजीनामा दत्तवन्तः इति अवदन् ।

यदा पृष्टं यत् ते किमर्थं कार्यं न कृतवन्तः तदा ४७.१% जनाः अवदन् यत् "अस्माभिः कार्यवाही कृता चेदपि ३१.८% जनाः चिन्तिताः सन्ति यत् एतत् कृत्वा तान् क भविष्ये हानिः भवति।

२०२३ तमस्य वर्षस्य अगस्तमासस्य ३ दिनाङ्के दक्षिणकोरियादेशस्य बुसान-नगरस्य वीथिषु नागरिकाः तप्तसूर्यस्य अधः गच्छन्ति स्म । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग यिलियाङ्ग इत्यस्य चित्रम्

"गबजिल ११९" कर्मचारिभिः सूचितं यत् सर्वकारीयसंस्थानां नकारात्मकप्रतिक्रियायाः, तुल्यकालिकरूपेण हल्केन दण्डस्य उपायानां च कारणेन श्वसनकर्तानां विरुद्धं उत्पीडकानां प्रतिशोधस्य सम्भावना वर्तते। प्रतिशोधः भवति चेदपि सर्वकारः तस्य संशोधनार्थं १४ दिवसान् दास्यति यदि सः तत् न सम्यक् करोति तर्हि एव "एतत् वस्तुतः एकप्रकारस्य laissez-faire" इति गण्यते।

परन्तु दक्षिणकोरियादेशस्य रोजगारश्रममन्त्रालयेन उक्तं यत् देशस्य श्रममानककानूनानुसारं ये कार्यस्थले उत्पीडनस्य संवाददातृणां विरुद्धं प्रतिकारं कुर्वन्ति तेषां कृते त्रयः वर्षाणि यावत् आपराधिकदण्डः अथवा ३० मिलियन वोन (लगभग १५९,००० युआन्) दण्डः वा भवितुम् अर्हति ). "यदि संवाददाता अथवा पीडितः इच्छति यत् उत्पीडकस्य दण्डः भवतु तर्हि (रोजगार-श्रममन्त्रालयः) तत्क्षणमेव आपराधिकदण्डप्रक्रियाम् आरभेत।"